सरस्वती-स्तवन Sarasvati – Istavan

सरस्वती-स्तवनSarasvatī-stavana

pdf Audio pdf PDF

जगन्माता ख्याता, जिनवर मुखांभोज उदिता |
भवानी कल्याणी, मुनि मनुज मानी प्रमुदिता ||
महादेवी दुर्गा, दरणि दु:खदाई दुर्गति |
अनेका एकाकी, द्वययुत दशांगी जिनमती ||१||
Jaganmātā khyātā, jinavara mukhāmbhōja uditā |
Bhavānī kalyāṇī, muni manuja mānī pramuditā ||
Mahādēvī durgā, daraṇi du:Khadāi durgati |
Anēkā ēkākī, dvayayuta daśāṅgī jinamatī ||1||


कहें माता तो कों, यद्यपि सबही अनादिऽनिधना |
कथंचित् तो भी तू, उपजि विनशे यों विवरना ||
धरे नाना जन्म, प्रथम जिन के बाद अब लों |
भयो त्यों विच्छेद, प्रचुर तुव लाखों बरस लों ||२||
Kahēṁ mātā tō koṁ, yadyapi sabahī anādi̕nidhanā |
Kathan̄cit tō bhī tū, upaji vinaśē yōṁ vivaranā ||
Dharē nānā janma, prathama jina kē bāda aba lōṁ |
Bhayō tyōṁ vicchēda, pracura tuva lākhōṁ barasa lōṁ ||2||


महावीर स्वामी, जब सकलज्ञानी मुनि भये |
बिडौजा के लाये, समवसृत में गौतम गये ||
तबै नौकारूपा, भव जलधि माँही अवतरी |
अरूपा निर्वर्णा, विगत भ्रम साँची सुखकरी ||३||
Mahāvīra svāmī, jaba sakalajñānī muni bhayē |
Biḍaujā kē lāyē, samavasr̥ta mēṁ gautama gayē ||
Tabai naukārūpā, bhava jaladhi mām̐hī avatarī |
Arūpā nirvarṇā, vigata bhrama sām̐cī sukhakarī ||3||


धरें हैं जे प्राणी, नित जननि तो कों हृदय में |
करें हैं पूजा व, मन वचन काया करि नमें ||
पढ़ावें देवें जो, लिखि-लिखि तथा ग्रन्थ लिखवा |
लहें ते निश्चय सों, अमर पदवी मोक्ष अथवा ||४||
Dharēṁ haiṁ jē prāṇī, nita janani tō koṁ hr̥daya mēṁ |
Karēṁ haiṁ pūjā va, mana vacana kāyā kari namēṁ ||
Paṛhāvēṁ dēvēṁ jō, likhi-likhi tathā grantha likhavā |
Lahēṁ tē niścaya sōṁ, amara padavī mōkṣa athavā ||4||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *