चतुर्विंशति तीर्थंकर स्वस्ति मंगल विधान Chaturvinshati Tirthankar Svasti Mangal Vidhan

चतुर्विंशति तीर्थंकर स्वस्ति मंगल विधान Caturvinśati Tīrthaṅkara Svasti Maṅgala Vidhāna

pdf Audio pdf PDF


श्री वृषभो न: स्वस्ति, स्वस्ति श्री अजित:|
Śrī Vr̥ṣabhō na: svasti, svasti śrī Ajita:|

श्री संभव: स्वस्ति, स्वस्ति श्री अभिनंदन:|
Śrī Sambhava: svasti, svasti śrī Abhinandana:|


श्री सुमति: स्वस्ति, स्वस्ति श्री पद्मप्रभ:|
Śrī Sumati: svasti, svasti śrī Padmaprabha:|

श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभ:|
Śrī Supārśvaḥ svasti, svasti śrī Candraprabha:|

श्री पुष्पदंत: स्वस्ति, स्वस्ति श्री शीतल:|
Śrī Puṣpadanta: svasti, svasti śrī Śītala:|

श्री श्रेयांस: स्वस्ति, स्वस्ति श्री वासुपूज्य:|
Śrī Śrēyānsa: svasti, svasti śrī Vāsupūjya:|

श्री विमल: स्वस्ति, स्वस्ति श्री अनंत:|
Śrī Vimala: svasti, svasti śrī Ananta:|

श्री धर्म: स्वस्ति, स्वस्ति श्री शांति:|
Śrī Dharma: svasti, svasti śrī Śānti:|

श्री कुंथु: स्वस्ति, स्वस्ति श्री अरहनाथ:|
Śrī Kunthu: svasti, svasti śrī Arahanātha:|

श्री मल्लि: स्वस्ति, स्वस्ति श्री मुनिसुव्रत:|
Śrī Malli: svasti, svasti śrī Munisuvrata:|

श्री नमि: स्वस्ति, स्वस्ति श्री नेमिनाथ:|
Śrī Nami: svasti, svasti śrī Nēminātha:|

श्री पार्श्व: स्वस्ति, स्वस्ति श्री वर्द्धमान:|
Śrī Pārśva: svasti, svasti śrī Vard’dhamāna:|

।।इति श्रीचतुर्विंशतितीर्थंकर स्वस्ति मंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti śrīcaturvinśati-tīrthaṅkara svasti maṅgalavidhānaṁ puṣpān̄jaliṁ kṣipāmi ||
******