श्री ऋषिमंडल पूजा (हिंदी) Shri RishiMandal Pooja(Hindi)

श्री ऋषिमंडल पूजा (हिंदी)Sh. Rishi Maṇḍal Pooja (Hindī)

कविश्री दौलत आसेरी
Kaviśrī Daulata Asērī

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
स्थापना
Sthāpanā
(दोहा)
(dōhā)
चौबिस जिनपद प्रथम नमि, दुतिय सु गणधर पाय |
त्रितिय पंच-परमेष्ठि को, चौथे शारद माय ||
मन वच तन ये चरन युग, करहुँ सदा परनाम |
ऋषिमंडल-पूजा रचूं, बुधि बल द्यो अभिराम ||

Chaubis jinapada prathama nami, dutiya su gaṇadhara pāya |
Tritiya pan̄ca-paramēṣṭhi kō, cauthē śārada māya ||
Mana vaca tana yē carana yuga, karahum̐ sadā paranāma |
R̥ṣimaṇḍala-pūjā racuṁ, budhi bala dyō abhirāma ||

(अडिल्ल छन्द)
(Aḍilla chanda)
चौबीस जिन वसु वर्ग पंच गुरु जे कहे |
रत्नत्रय चव-देव चार अवधी लहे ||
अष्ट ऋद्धि चव दोय सुरि ह्रीं तीन जू |
अरिहंत दश दिग्पाल यंत्र में लीन जू ||

Chaubīs jina vasu varga pan̄ca guru jē kahē |
Ratnatraya cava-dēva cāra avadhī lahē ||
Aṣṭa r̥d’dhi cava dōya suri hrīṁ tīna jū |
Arihanta daśa digpāla yantra mēṁ līna jū ||

(दोहा)
(Dōhā)
यह सब ऋषिमंडल-विषै, देवी-देव अपार |
तिष्ठ-तिष्ठ रक्षा करो, पूजूँ वसु-विधि सार ||

Yaha saba r̥ṣimaṇḍala-viṣai, dēvī-dēva apāra |
Tiṣṭha-tiṣṭha rakṣā karō, pūjūm̐ vasu-vidhi sāra ||

ॐ ह्रीं श्री वृषभादि चौबीस तीर्थंकर, अष्ट वर्ग, अरिहंतादि पंचपद, दर्शनज्ञानचारित्र रूपरत्नत्रय, चतुर्णिकाय देव, चार प्रकार अवधिधारक श्रमण, अष्ट ऋद्धिधारी ऋषि, चौबीस देव, तीन ह्रीं, अरिहन्त-बिम्ब, दश दिग्पाल इति यंत्रसम्बन्धी परमदेव समूह ! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
Ōṁ hrīṁ śrī vr̥ṣabhādi caubīsa tīrthaṅkara, aṣṭa varga, arihantādi pan̄capada, darśanajñānacāritrā rūparatnatraya, caturnikāya dēva, cāra prakāra avadhidhāraka śramaṇa, aṣṭa r̥d’dhidhārī r̥ṣi, caubīsa dēva, tīna hrīṁ, arihanta-bimba, daśa digpāla iti yantrasambandhī paramadēva samūha! atra avatara avatara sanvauṣaṭ! (āhvānanam)

ॐ ह्रीं श्री वृषभादि चौबीस तीर्थंकर, अष्ट वर्ग, अरिहंतादि पंचपद, दर्शनज्ञानचारित्र रूपरत्नत्रय, चतुर्णिकाय देव, चार प्रकार अवधिधारक श्रमण, अष्ट ऋद्धिधारी ऋषि, चौबीस देव, तीन ह्रीं, अरिहन्त-बिम्ब, दश दिग्पाल इति यंत्रसम्बन्धी .परमदेव समूह ! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
Ōṁ hrīṁ śrī vr̥ṣabhādi caubīsa tīrthaṅkara, aṣṭa varga, arihantādi pan̄capada, darśanajñānacāritrā rūparatnatraya, caturnikāya dēva, cāra prakāra avadhidhāraka śramaṇa, aṣṭa r̥d’dhidhārī r̥ṣi, caubīsa dēva, tīna hrīṁ, arihanta-bimba, daśa digpāla iti yantrasambandhī paramadēva samūha! atrā tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)

ॐ ह्रीं श्री वृषभादि चौबीस तीर्थंकर, अष्ट वर्ग, अरिहंतादि पंचपद, दर्शनज्ञानचारित्र रूपरत्नत्रय, चतुर्णिकाय देव, चार प्रकार अवधिधारक श्रमण, अष्ट ऋद्धिधारी ऋषि, चौबीस देव, तीन ह्रीं, अरिहन्त-बिम्ब, दश दिग्पाल इति यंत्रसम्बन्धी परमदेव समूह ! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)
Ōṁ hrīṁ śrī vr̥ṣabhādi caubīsa tīrthaṅkara, aṣṭa varga, arihantādi pan̄capada, darśanajñānacāritrā rūparatnatraya, caturnikāya dēva, cāra prakāra avadhidhāraka śramaṇa, aṣṭa r̥d’dhidhārī r̥ṣi, caubīsa dēva, tīna hrīṁ, arihanta-bimba, daśa digpāla iti yantrasambandhī paramadēva samūha! atra mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)
अष्टक (हरिगीता छन्द)
Aṣṭaka (harigītā chanda)
क्षीर-उदधि-समान निर्मल, तथा मुनि-चित-सारसो |
भर भृंग-मणिमय नीर सुन्दर, तृष तुरति निवारसो ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kṣīra-udadhi-samāna nirmala, tathā muni-cita-sārasō |
Bhara bhr̥ṅga-maṇimaya nīra sundara, tr̥ṣa turati nivārasō ||
Jahām̐ subhaga r̥ṣimaṇḍala virāje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
(नोट- प्रत्येक द्रव्य चढ़ाते हुये स्थापना के मंत्र को भी पूरा पढ़ा जा सकता है)
(Nōṭa- pratyēka dravya caṛhātē huyē sthāpanā kē mantra kō bhī pūrā paṛhā jā sakatā hai)

मलय चंदन लाय सुन्दर, गंधसों अलि झंकरे |
सो लेहु भविजन कुंभ भरिके, तप्त-दाह सबै हरे ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malaya candana lāya sundara, gandhasōṁ ali jhaṅkarē |
Sō lēhu bhavijana kumbha bharikē, tapta-dāha sabai harē ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
इन्दु-किरण समान सुन्दर, ज्योति मुक्ता की हरें |
हाटक रकेबी धारि भविजन, अखय-पद प्राप्ती करें ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि -परमदेवाय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Indu-kiraṇa samāna sundara, jyōti muktā kī harēṁ |
Hāṭaka rakēbī dhāri bhavijana, akhaya-pada prāptī karēṁ ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi -paramadēvāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
पाटल गुलाब जुही चमेली, मालती बेला घने |
जिस सुरभि तें कलहंस नाचत, फूल गुंथि माला बने ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि -परमदेवाय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pāṭala gulāba juhī camēlī, mālatī bēlā ghanē |
Jisa surabhi teṁ kalahansa nācata, phūla gunthi mālā banē ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi -paramadēvāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
अर्द्धचंद्र-समान फेनी मोदकादिक ले घने |
घृत पक्व मिश्रित रस सु पूरे लख क्षुधा डायनि हने ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Ard’dhacandra-samāna phēnī mōdakādika lē ghanē |
Ghr̥ta pakva miśrita rasa su pūrē lakha kṣudhā ḍāyani hanē ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
मणिदीप-ज्योति जगाय सुन्दर, वा कपूर अनूपकं |
हाटक सुथाली-माँहि धरिके, वारि जिनपद-भूपकं ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Maṇidīpa-jyōti jagāya sundara, vā kapūra anūpakaṁ |
Hāṭaka suthālī-mām̐hi dharikē, vāri jinapada-bhūpakaṁ ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti Svāhā |6|
चंदन सु कृष्णागरु कपूर, मँगाय अग्नि जराइये |
सो धूप-धूम अकाश लागी, मनहुँ कर्म उड़ाइये ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय अष्टकर्म-दहनाय धूपं निर्वपामीति.स्वाहा ।७।
Candana su kr̥ṣṇāgaru kapūra, mam̐gāya agni jarā’iyē |
Sō dhūpa-dhūma akāśa lāgī, manahum̐ karma uṛā’iyē ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
दाड़िम सु श्रीफल आम्र कमरख, और केला लाइये |
मोक्षफल के पायवे की, आश धरि करि आइये ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यंत्र-सम्बन्धि-परमदेवाय मोक्षफलप्राप्तये फलं निर्वपामीति. स्वाहा ।८।
Dāṛima su śrīphala āmra kamarakha, aura kēlā lā’iyē |
Mōkṣaphala kē pāyavē kī, āśa dhari kari ā’iyē ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yantra-sambandhi-paramadēvāya mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |8|
जल-फलादिक द्रव्य लेकर, अर्घ्य सुन्दर कर लिया |
संसार-रोग निवार भगवन्, वारि तुम पद में दिया ||
जहाँ सुभग ऋषिमंडल विराजे, पूजि मन-वच-तन सदा |
तिस मनोवाँछित मिलत सब सुख, स्वप्न में दु:ख नहिं कदा ||

ॐ ह्रीं श्री यन्त्र-सम्बन्धि-परमदेवाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phalādika dravya lēkara, arghya sundara kara liyā |
Sansāra-rōga nivāra bhagavan, vāri tuma pada mēṁ diyā ||
Jahām̐ subhaga r̥ṣimaṇḍala viraje, pūji mana-vaca-tana sadā |
Tisa manōvām̐chita milata saba sukha, svapna mēṁ du:Kha nahiṁ kadā ||

Ōṁ hrīṁ śrī yāntra-sambandhi-paramadēvāya anarghyapada-prāptayē’ arghyaṁ nirvapāmīti svāhā |9|
अर्घ्यावली (अडिल्ल छन्द)
Arghyāvalī (aḍilla chanda)
वृषभ जिनेश्वर आदि अंत महावीर जी |
ये चौबिस जिनराज हनें भवपीर जी ||
ऋषि मंडल बिच ह्रीं विषै राजें सदा |
पूजूँ अर्घ्य बनाय होय नहिं दु:ख कदा ||

ॐ ह्रीं श्री वृषभादि-चतुर्विन्शति तीर्थंकर-परमदेवाय अर्घ्यं निर्वपामिति स्वाहा ।
vr̥ṣabha jinēśvara ādi anta mahāvīra ji |
Yē caubisa jinarāja hanēṁ bhavapīra ji ||
R̥ṣi maṇḍala bica hrīṁ viṣai rājeṁ sadā |
Pūjūm̐ arghya banāya hōya nahiṁ du:Kha kadā ||

Ōṁ hrīṁ śrī vr̥ṣabhādi-catuvirśati tīrthaṅkara-paramadēvāya arghyaṁ nirvapāmiti svāhā |
आदि अवर्ग सु अन्तजानि श-ष-स-हा |
ये वसुवर्ग महान यंत्र में शुभ कहा ||
जल शुभ गंधादिक वर द्रव्य मँगायके |
पूजहुँ दोऊ कर जोड़ि शीश निज नायके ||

ॐ ह्रीं श्री अवर्गादि-श-ष-स-हान्त अष्टवर्गाय अर्घ्यं निर्वपामीति स्वाहा ।।
Ādi avarga su antajāni śa-ṣa-sa-hā |
Yē vasuvarga mahān yantra mēṁ śubha kahā ||
Jala śubha gandhādika vara dravya mam̐gāyakē |
Pūjahum̐ dō’ū kara jōṛi śīśa nija nāyakē ||

Ōṁ hrīṁ śrī avargādi-śa-ṣa-sa-hānta aṣṭavargāya arghyaṁ nirvapāmīti svāhā ||
(कामिनी-मोहिनी छन्द)
(Kāminī-mōhinī chanda)
परम उत्कृष्ट परमेष्ठी पद पाँच को |
नमत शत-इन्द्र खगवृंद पद साँच को ||
तिमिर अघ नाश करण को तुम अर्क हो |
अर्घ लेय पूज्य पद देत बुद्धि तर्क हो ||

ॐ ह्रीं श्री पंचपरमेष्ठि-परमदेवाय अर्घ्यं निर्वपामीति स्वाहा ।
Parama utkr̥ṣṭa paramēṣṭhī pada pām̐ca kō |
Namata śata-indra khagavr̥nda pada sām̐ca kō ||
Timira agha nāśa karaṇa kō tuma arka hō |
Argha lēya pūjya pada dēta bud’dhi tarka hō ||

Ōṁ hrīṁ śrī pan̄caparamēṣṭhi-paramadēvāya arghyam nirvapāmīti svāhā |
(सुन्दरी छन्द)
(Sundarī chanda)
सुभग सम्यग् दर्शन-ज्ञान जू, कह चरित्र सुधारक मान जू |
अर्घ्य सुन्दर द्रव्य सु आठ ले, चरण पूजहूँ साज सु ठाठले ||

ॐ ह्रीं श्री सम्यग्दर्शन-ज्ञान-चारित्र-रूप रत्नत्रयाय अर्घ्यं निर्वपामीति स्वाहा ।
Subhaga samyag darśana-jñāna jū, kaha caritra sudhāraka māna jū |
Arghya sundara dravya su āṭha lē, caraṇa pūjahūm̐ sāja su ṭhāṭhalē ||

Ōṁ hrīṁ śrī samyagdarśana-jñāna-cāritra-rūpa ratnatrāyāya arghyam nirvapāmīti svāhā |
भवनवासी देव व्यन्तर ज्योतिषी कल्पेन्द्र जू |
जिनगृह जिनेश्वरदेव राजें रत्न के प्रतिबिम्ब जू ||
तोरण ध्वजा घंटा विराजें चंवर ढुरत नवीन जू |
वर अर्घ्य ले तिन चरण पूजूं हर्ष हिय अति लीन जू ||

ॐ ह्रीं श्री भवनेन्द्र-व्यंतरेन्द्र-ज्योतिषीन्द्र-कल्पेन्द्र-चतु:प्रकार-देवगृहेषु श्रीजिनचैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Bhavanavāsī dēva vyantara jyōtiṣī kalpēndra jū |
Jinagr̥ha jinēśvaradēva rājēṁ ratna kē pratibimba jū ||
Tōraṇa dhvajā ghaṇṭā virājēṁ canvara ḍhurata navīna jū |
Vara arghya lē tina caraṇa pūjuṁ harṣa hiya ati līna jū ||

Ōṁ hrīṁ śrī bhavanēndra-vyantarēndra-jyōtiṣīndra-kalpēndra-catu:Prakāra-dēvagr̥hēṣu
śrījinacaityālayēbhya: Arghyam nirvapāmīti svāhā |

(दोहा)
(Dōhā)
अवधि चार प्रकार मुनि, धारत जे ऋषिराय |
अर्घ्य लेय तिन चर्ण जजि, विघन सघन मिट जाय ||

ॐ ह्रीं श्री चतु:प्रकार-अवधिधारक-मुनिभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Avadhi cāra prakāra muni, dhārata jē r̥ṣirāya |
Arghya lēya tina carṇa jaji, vighana saghana miṭa jāya ||

Ōṁ hrīṁ śrī catu:Prakāra-avadhidhāraka-munibhya: Arghyaṁ nirvapāmīti svāhā |
(भुजंगप्रयात छन्द)
(Bhujaṅgaprayāta chanda)
कही आठ ऋद्धि धरे जे मुनीशं, महाकार्यकारी बखानी गनीशं |
जल गंध आदि दे जजूं चर्न तेरे, लहूं सुख सबै रे हरूं दु:ख फेरे |

ॐ ह्रीं श्री अष्टऋद्धि-सहित-मुनिभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Kahī āṭha r̥d’dhi dharē jē munīśaṁ, mahākāryakārī bakhānī ganīśaṁ |
Jala gandha ādi dē jajuṁ carna tērē, lahuṁ sukha sabai rē haruṁ du:Kha phērē |

Ōṁ hrīṁ śrī aṣṭa’r̥d’dhi-sahita-munibhya: Arghyam nirvapāmīti svāhā |
श्री देवी प्रथम बखानी, इन आदिक चौबीसों मानी |
तत्पर जिन भक्ति विषैं हैं, पूजत सब रोग नशें हैं ||

ॐ ह्रीं श्री ‘श्री’आदि सर्वदेवि-सेवितेभ्य: चतुर्विन्शति-जिनेन्द्रेभ्य: अर्यंदु निर्वपामीति स्वाहा ।
Śrī dēvī prathama bakhānī, ina ādika caubīsōṁ mānī |
Tatpara jina bhakti viṣaiṁ haiṁ, pūjata saba rōga naśeṁ haiṁ ||

Ōṁ hrīṁ śrī ‘śrī’ādi sarvadēvi-sēvitēbhya: Catuvinśati-jinēndrēbhya: Arghyaṁ nirvapāmīti svāhā |
(हंसा छन्द)
(Hansā chanda)
यंत्र विषैं वरन्यो तिरकोन, ह्रीं तहँ तीन युक्त सुखभोन ||
जल-फलादि वसु द्रव्य मिलाय, अर्घ सहित पूजूँ सिरनाय ||

ॐ ह्रीं श्री त्रिकोणमध्ये तीन ह्रीं संयुक्ताय अर्घ्यं निर्वपामीति स्वाहा ।
Yantra viṣaiṁ varan’yō tirakōna, hrīṁ taham̐ tīna yukta sukhabhōna ||
Jala-phalādi vasu dravya milāya, argha sahita pūjūm̐ siranāya ||

Ōṁ hrīṁ śrī trikōṇamadhyē tīna hrīṁ sanyuktāya arghyaṁ nirvapāmīti svāhā |
(तोमर छन्द)
(Tōmara chanda)
दस आठ दोष निरवारि, छियालीस महागुण धारि |
वसु द्रव्य अनूप मिलाय, तिन चर्न जजूं सुखदाय ||

ॐ ह्रीं श्रीअष्टादशदोष-रहिताय छियालीस-महागुणयुक्ताय अरिहंत- परमेष्ठिने अर्यंहा निर्वपामीति स्वाहा ।
Dasa āṭha dōṣa niravāri, chiyālīsa mahāguṇa dhāri |
Vasu dravya anūpa milāya, tina carna jajauṁ sukhadāya ||

Ōṁ hrīṁ śrī’aṣṭādaśadōṣa-rahitāya chiyālīsa-mahāguṇayuktāya arihanta- paramēṣṭinē
arghyam nirvapāmīti svāhā |

(सोरठा)
(Sōraṭhā)
दश दिश दश दिग्पाल, दिशा नाम सो नामवर |
तिन गृह श्री जिन आल, पूजूं वंदूं मैं सदा ||

ॐ ह्रीं श्री दशदिग्पालेभवनेषु जिनबिम्बेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Daśa diśa daśa digpāla, diśā nāma sō nāmavara |
Tina gr̥ha śrī jina āla, pūjuṁ vanduṁ maiṁ sadā ||

Ōṁ hrīṁ śrī daśadigpālēbhavanēṣu jinabimbēbhya: arghyam nirvapāmīti svāhā |
(दोहा)
(Dōhā)
ऋषिमंडल शुभ यंत्र के, देवी देव चितारि |
अर्घसहित प्रभु पूजहूँ, दु:ख दारिद्र निवारि ||

ॐ ह्रीं श्री ऋषिमंडल-सम्बन्धि-देवीदेवसेवितेभ्य: जिनेन्द्रेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Rṣimaṇḍala śubha yantra kē, dēvī dēva citāri |
Arghasahita prabhu pūjahūm̐, du:Kha dāridra nivāri ||

Ōṁ hrīṁ śrī r̥ṣimaṇḍala-sambandhi-dēvīdēvasēvitēbhya: Jinēndrēbhya: arghyam nirvapāmīti svāhā |
जयमाला
Jayamālā
(दोहा)
(dōhā)
चौबीसों जिन चरन नमि, गणधर नाऊँ भाल |
शारद पद पंकज नमूँ, गाऊँ शुभ जयमाल ||
जय ‘आदीश्वर जिन’ आदिदेव, शत इन्द्र जजें मैं करहुँ सेव |
जय ‘अजित जिनेश्वर’ जे अजीत, जे जीत भये भव तें अतीत ||१||

Chaubīsō jina carana nami, gaṇadhara nā’ūm̐ bhāla |
Śārada pada paṅkaja namūm̐, gā’ūm̐ śubha jayamāla ||
Jaya ‘ādīśvara jina’ ādidēva, śata indra jajeṁ maiṁ karahum̐ sēva |
Jaya ‘ajita jinēśvara’ jē ajīta, jē jīta bhayē bhava teṁ atīta ||1||

जय ‘संभव जिन’ भवकूप माँहि, डूबत राखहु तुम शर्ण आंहि |
जय ‘अभिनंदन’ आनंद देत, ज्यों कमलों पर रवि करत हेत ||२||
Jaya ‘sambhava jina’ bhavakūpa mām̐hi, ḍūbata rākhahu tuma śarṇa ānhi |
Jaya ‘abhinandana’ ānanda dēta, jyōṁ kamalōṁ para ravi karata hēta ||2||

जय ‘सुमति’ सुमति दाता जिनंद, जय कुमति तिमिर नाशन दिनंद |
जय पद्मालंकृत ‘पद्मदेव’ दिन रयन करहुँ तव चरन सेव ||३||
Jaya ‘sumati’ sumati dātā jinanda, jaya kumati timira nāśana dinanda |
Jaya padmālaṅkr̥ta ‘padmadēva’ dina rayana karahum̐ tava carana sēva ||3||

जय ‘श्री सुपार्श्व’ भवपाश नाश, भवि जीवन कूँ दियो मुक्तिवास |
जय ‘चंद’ जिनेश दयानिधान, गुणसागर नागरसुख प्रमान ||४||
Jaya ‘śrī supārśva’ bhavapāśa nāśa, bhavi jīvana kūm̐ diyō muktivāsa |
Jaya ‘canda’ jinēśa dayānidhāna, guṇasāgara nāgarasukha pramāna ||4||

जय ‘पुष्पदंत जिनवर’ जगीश, शत इन्द्र नमत नित आत्मशीश |
जय शीतल वच ‘शीतल जिनंद’, भवताप नशावन जगत् चंद ||५||
Jaya ‘puṣpadanta jinavara’ jagīśa, śata indra namata nita ātmaśīśa |
Jaya śītala vaca ‘śītala jinanda’, bhavatāpa naśāvana jagat canda ||5||

जय जय ‘श्रेयांस जिन’ अति उदार, भवि कंठ माँहि मुक्ता सुहार |
जय ‘वासुपूज्य’ वासव खगेश, तुम स्तुति करि नमिहें हमेश ||६||
Jaya jaya ‘śrēyānsa jina’ ati udāra, bhavi kaṇṭha mām̐hi muktā suhāra |
Jaya ‘vāsupūjya’ vāsava khagēśa, tuma stuti kari nami hēṁ hamēśa ||6||

जय ‘विमल जिनेश्वर’ विमलदेव, मल रहित विराजत करहुँ सेव |
जय ‘जिन अनंत’ के गुण अनंत, कथनी कथ गणधर लहे न अंत ||७||
Jaya ‘vimala jinēśvara’ vimaladēva, mala rahita virājata karahum̐ sēva |
Jaya ‘jina ananta’ kē guṇa ananta, kathanī katha gaṇadhara lahē na anta ||7||

जय ‘धर्मधुरंधर’ धर्मधीर, जय धर्मचक्र शुचि ल्याय वीर |
जय ’शांतिजिनेश्वर’ शांतभाव, भव वन भटकत शुभ मग लखाव ||८||
Jaya ‘dharmadhurandhara’ dharmadhīra, jaya dharmacakra śuci lyāya vīra |
Jaya ’śāntijinēśvara’ śāntabhāva, bhava vana bhaṭakata śubha maga lakhāva ||8||

जय ‘कुंथु’ कुंथुवा जीव पाल, सेवक पर रक्षा करि कृपाल |
जय ‘अरहनाथ’ अरि कर्म शैल, तपवज्र खंड लहि मुक्ति गैल ||९||
Jaya ‘kunthu’ kunthuvā jīva pāla, sēvaka para rakṣā kari kr̥pāla |
Jaya ‘arahanātha’ ari karma śaila, tapavajra khaṇḍa lahi mukti gaila ||9||

जय ‘मल्लि जिनेश्वर’ कर्म आठ, मल डारे पायो मुक्ति ठाठ |
जय ‘मुनिसुव्रत’ सुव्रत धरंत, तुम सुव्रत व्रत पालन महंत ||१०||
Jaya ‘malli jinēśvara’ karma āṭha, mala ḍārē pāyō mukti ṭhāṭha |
Jaya ‘munisuvrata’ suvrata dharanta, tuma suvrata vrata pālana mahanta ||10||

जय ‘नमि’ नमत सुर वृंद पाय, पद पंकज निरखत शीश नाय |
जय ‘नेमि जिनेन्द्र’ दयानिधान, फैलायो जग में तत्त्वज्ञान ||११||
Jaya ‘nami’ namata sura vr̥nda pāya, pada paṅkaja nirakhata śīśa nāya |
Jaya ‘nēmi jinēndra’ dayānidhāna, phailāyō jaga mēṁ tattvajñāna ||11||

जय ‘पारस जिन’ आलस निवारि, उपसर्ग रुद्रकृत जीत धारि |
जय ‘महावीर’ महा धीरधार, भवकूप थकी जग तें निकार ||१२||
Jaya ‘pārasa jina’ ālasa nivāri, upasarga rudrakr̥ta jīta dhāri |
Jaya ‘mahāvīra’ mahā dhīradhāra, bhavakūpa thakī jaga teṁ nikāra ||12||

जय ‘वर्ग आठ’ सुन्दर अपार, तिन भेद लखत बुध करत सार |
जय पाँच पूज्य ‘परमेष्ठि सार, सुमिरत बरसे आनंदधार ||१३||
Jaya ‘varga āṭha’ sundara apāra, tina bhēda lakhata budha karata sāra |
Jaya pām̐ca pūjya ‘paramēṣṭhi sāra, sumirata barasē ānandadhāra ||13||

जय ‘दर्शन ज्ञान चारित्र‘ तीन, ये रत्न महा उज्ज्वल प्रवीन |
जय ‘चार प्रकार सुदेव’ सार, तिनके गृह जिन मंदिर अपार ||१४||
Jaya ‘darśana jñāna cāritra‘ tīna, yē ratna mahā ujjvala pravīna |
Jaya ‘cāra prakāra sudēva’ sāra, tinakē gr̥ha jina mandira apāra ||14||

वे पूजें वसुविधि द्रव्य ल्याय, मैं इत जजि तुम पद शीश नाय |
जो ‘मुनिवर धारत अवधि चार’, तिन पूजै भवि भवसिंधु पार ||१५||
Vē pūjēṁ vasuvidhi dravya lyāya, maiṁ ita jaji tuma pada śīśa nāya |
Jō ‘munivara dhārata avadhi cāra’, tina pūjai bhavi bhavasindhu pāra ||15||

जो ‘आठ ऋद्धि मुनिवर’ धरंत, ते मौपे करुणा करि महंत |
‘चौबीस देवि’ जिनभक्ति लीन, वंदन ताको सु परोक्ष कीन ||१६||
Jō ‘āṭha r̥d’dhi munivara’ dharanta, tē maupē karuṇā kari mahanta |
‘Caubīsa dēvi’ jinabhakti līna, vandana tākō su parōkṣa kīna ||16||

जे ‘ह्रीं’ तीन त्रैकोण माँहि, तिन नमत सदा आनंद पाहिं |
जय जय जय ‘श्री अरिहंत बिम्ब’, तिन पद पूजूँ मैं खोई डिंब ||१७||
Jē ‘hrīṁ tīna traikōṇa’ mām̐hi, tina namata sadā ānanda pāhiṁ |
Jaya jaya jaya ‘śrī arihanta bimba’, tina pada pūjūm̐ maiṁ khōr’i ḍimba ||17||

जो ‘दस दिग्पाल’ कहे महान्, जे दिशा नाम सो नाम जान |
जे तिनि के गृह जिनराज धाम, जे रत्नमई प्रतिमा भिराम ||१८||
Jō ‘dasa digpāla’ kahē mahān, jē diśā nāma sō nāma jāna |
Jē tini kē gr̥ha jinarāja dhāma, jē ratnamar’i pratimā bhirāma ||18||

ध्वज तोरण घंटा युक्त सार, मोतिन माला लटके अपार |
जे ता मधि वेदी हैं अनूप, तहाँ राजत हैं जिनराज भूप ||१९||
Dhvaja tōraṇa ghaṇṭā yukta sāra, mōtina mālā laṭakē apāra |
Jē tā madhi vēdī haiṁ anūpa, tahām̐ rājata haiṁ jinarāja bhūpa ||19||

जय मुद्रा शांति विराजमान, जा लखि वैराग्य बढ़े महान् |
जे देवी देव सु आय आय, पूजें तिन पद मन वचन काय ||२०||
Jaya mudrā śānti virājamāna, jā lakhi vairāgya baḍhe mahān |
Jē dēvī dēva su āya āya, pūjēṁ tina pada mana vacana kāya ||20||

जल मिष्ट सु उज्ज्वल पय समान, चंदन मलयागिरि को महान् |
जे अक्षत अनियारे सु लाय, जे पुष्पन की माला बनाय ||२१||
Jala miṣṭa su ujjvala paya samāna, candana malayāgiri kō mahān |
Jē akṣata aniyārē su lāya, jē puṣpana kī mālā banāya ||21||

चरु मधुर विविध ताजी अपार, दीपक मणिमय उद्योतकार |
जे धूप सु कृष्णागरु सुखेय, फल विविध भाँति के मिष्ट लेय ||२२||
Caru madhura vividha tājī apāra, dīpaka maṇimaya udyōtakāra |
Jē dhūpa su kr̥ṣṇāgaru sukhēya, phala vividha bhām̐ti kē miṣṭa lēya ||22||

वर अर्घ अनूपम करत देव, जिनराज चरण आगे चढ़ेव |
फिर मुख तें स्तुति करते उचार, हो करुणानिधि संसार तार ||२३||
Vara argha anūpama karata dēva, jinarāja caraṇa āgē caṛhēva |
Phira mukha teṁ stuti karatē ucāra, hō karuṇānidhi sansāra tāra ||23||

मैं दु:ख सहे संसार ईश, तुम तें छानी नाह्रीं जगीश |
जे इहविध मौखिक स्तुति उचार, तिन नशत शीघ्र संसार भार ||२४||
Maiṁ du:Kha sahē sansāra r’iśa, tuma teṁ chānī nāhīṁ jagīśa |
Jē ihavidha maukhika stuti ucāra, tina naśata śīghra sansāra bhāra ||24||

इहविधि जो जन पूजन कराय, ऋषिमंडल-यंत्र सु चित्त लाय |
जे ऋषिमंडल पूजन करंत, ते रोग-शोक संकट हरंत ||२५||
Ihavidhi jō jana pūjana karāya, r̥ṣimaṇḍala-yantra su citta lāya |
Jē r̥ṣimaṇḍala pūjana karanta, tē rōga-śōka saṅkaṭa haranta ||25||

जे राजा-रण कुल वृद्धि हान, जल दुर्ग सु गज केहरि बखान |
जे विपत घोर अरु अहि मसान, भय दूर करे यह सकल जान ||२६||
Jē rājā-raṇa kula vr̥d’dhi hāna, jala durga su gaja kēhari bakhāna |
Jē vipata ghōra aru ahi masāna, bhaya dūra kare yaha sakala jāna ||26||

जे राजभ्रष्ट ते राज पाय, पदभ्रष्ट थकी पद शुद्ध थाय |
धन अर्थी धन पावे महान, या में संशय कछु नाहिं जान ||२७||
Jē rājabhraṣṭa tē rāja pāya, padabhraṣṭa thakī pada śud’dha thāya |
Dhana arthī dhana pāve mahāna, yā mēṁ sanśaya kachu nāhiṁ jāna ||27||

भार्यार्थी अरु भार्या लहंत, सुत-अर्थी सुत पावे तुरंत |
जे रूपा सोना ताम्रपत्र, लिख तापर यंत्र महापवित्र ||२८||
Bhāryārthī aru bhāryā lahanta, suta-arthī suta pāvē turanta |
Jē rūpā sōnā tāmrapatra, likha tāpara yantra mahāpavitra ||28||

ता पूजे भागे सकल-रोग, जे वात-पित्त-ज्वर नाशि शोग।
तिन गृह तें भूत-पिशाच जान, ते भाग जाहिं संशय न आन।।२९।।
Tā pūje bhāgē sakala-rōga, jē vāta-pitta-jvara nāśi śōga |
Tina gr̥ha teṁ bhūta-piśāca jāna, tē bhāga jāhiṁ sanśaya na āna ||29||

जे ऋषिमंडल पूजा करंत, ते सुख पावत कहिं लहे न अंत |
जब ऐसी मैं मनमाँहिं जान, तब भावसहित पूजा सुठान ||३०||
Jē r̥ṣimaṇḍala pūjā karanta, tē sukha pāvata kahiṁ lahai na anta |
Jaba aisī maiṁ manamām̐hiṁ jāna, taba bhāvasahita pūjā suṭhāna ||30 ||

वसुविधि के सुन्दर द्रव्य ल्याय, जिनराज चरण आगे चढ़ाय |
फिर करत आरती शुद्धभाव, जिनराज सभी लख हर्ष आव ||३१||
Vasuvidhi kē sundara dravya lyāya, jinarāja caraṇa āgē caṛhāya |
Phira karata āratī śud’dhabhāva, jinarāja sabhī lakha harṣa āva ||31||

तुम देवन के हो देव देव! इक अरज चित्त में धारि लेव |
हे दीनदयाल दया कराय, जो मैं दु:खिया इह-जग भ्रमाय ||३२||
Tuma dēvana kē hō dēva dēva! Ika araja citta mēṁ dhāri lēva |
Hē dīnadayāla dayā karāya, jō maiṁ du:Khiyā iha-jaga bhramāya ||32||

जे इस भव-वन में वास लीन, जे काल अनादि गमाय दीन |
मैं भ्रमत चतुर्गति-विपिन माँहि, दु:ख सहे सुक्ख को लेश नाहिं ||३३||
Jē isa bhava-vana mēṁ vāsa līna, jē kāla anādi gamāya dīna |
Maiṁ bhramata caturgati-vipina mām̐hi, du:Kha sahē sukkha kō lēśa nāhiṁ ||33||

ये कर्म महारिपु जोर कीन, जे मनमाने ते दु:ख दीन |
ये काहू को नहिं डर धराय, इन तें भयभीत भयो अघाय ||३४||
Yē karma mahāripu jōra kīna, jē manamānē tē du:Kha dīna |
Yē kāhū kō nahiṁ ḍara dharāya, ina teṁ bhayabhīta bhayō aghāya ||34||

यह एक जन्म की बात जान, मैं कह न सकत हूँ देव मान |
जब तुम अनंत परजाय जान, दरशायो संसृति पथ विधान ||३५||
Yaha ēka janma kī bāta jāna, maiṁ kaha na sakata hūm̐ dēva māna |
Jaba tuma ananta parajāya jāna,daraśāyō sansr̥ti patha vidhāna ||35||

उपकारी तुम बिन और नाहिं, दीखत मोकों इस जगत माँहि |
तुम सबलायक ज्ञायक जिनंद, रत्नत्रय सम्पति द्यो अमंद ||३६ ||
Upakārī tuma bina aura nāhiṁ, dīkhata mōkōṁ isa jagata mām̐hi |
Tuma sabalāyaka jñāyaka jinanda, ratnatraya sampati dyō amanda ||36||

यह अरज करूँ मैं श्री जिनेश, भव-भव सेवा तुम पद हमेश |
भव-भव में श्रावककुल महान, भव-भव में प्रकटित तत्त्वज्ञान ||३७||
Yaha araja karūm̐ maiṁ śrī jinēśa, bhava-bhava sēvā tuma pada hamēśa |
Bhava-bhava mēṁ śrāvakakula mahāna, bhava-bhava mēṁ prakaṭita tattvajñāna ||37||

भव-भव में व्रत हो अनागार, तिस पालन तें हों भवाब्धि पार |
ये योग सदा मुझको लहान, हे दीनबन्धु करुणानिधान! ||३८||
Bhava-bhava mēṁ vrata hō anāgāra, tisa pālana teṁ hōṁ bhavābdhi pāra |
Yē yōga sadā mujhakō lahāna, hē dīnabandhu karuṇānidhāna! ||38||

‘दौलत आसेरी’ मित्र होय, तुम शरण गही हरषित सु होय |
‘Daulata āsērī’ mitra hōya, tuma śaraṇa gahī haraṣita su hōya |

(छन्द घत्तानन्दा)
(Chanda ghattānandā)
जो पूजे ध्यावे, भक्ति बढावे, ऋषिमंडल शुभयंत्र तनी |
या भव सुख पावे सुजस लहावे, परभव स्वर्ग सुलक्ष धनी ||

Jō pūje dhyāve, bhakti baḍhāve, r̥ṣimaṇḍala śubhayantra tani |
Yā bhava sukha pāve sujasa lahāve, parabhava svarga sulakṣa dhani ||

ॐ ह्रीं श्री सर्वोपद्रव-विनाशन-समर्थाय रोग-शोक-सर्वसंकट-हराय सर्वशांति-पुष्टिकराय, श्रीवृषभादि-चौबीस-तीर्थंकर, अष्ट-वर्ग, अरिहंतादि -पंचपद, दर्शन-ज्ञान-चारित्र, चतुर्णिकाय-देव, चार प्रकार अवधिधारक श्रमण, अष्टऋद्धि- संयुक्त-ऋषिमंडल, चतुर्विंशति सुरी,तीन ह्रीं, अरिहंतबिम्ब, दश दिग्पाल,यन्त्र सम्बन्धि –देव-देवी सेविताय परमदेवाय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrī sarvōpadrava-vināśana-samarthāya rōga-śōka-sarvasaṅkaṭa-harāya sarvaśānti- puṣṭikarāya, śrīvr̥ṣabhādi-caubīsa-tīrthaṅkara, aṣṭa-varga, arihantādi -pan̄capada, darśana-jñāna-cāritrā, caturnikāya-dēva, cāra prakāra avadhidhāraka śramaṇa, aṣṭa’r̥d’dhi- sanyukta-r̥ṣimaṇḍala, caturvinśati suri,tīna hrīṁ, arihantabimba, daśa digpāla,yantra sambandhi dev-devi-sēvitāya paramadēvāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |
ऋषिमंडल शुभयंत्र को, जो पूजे मन लाय |
ऋद्धि-सिद्धि ता घर बसे, विघन सघन मिट जाय ||
R̥ṣimaṇḍala śubhayantra kō, jō pūjē mana lāya |
R̥d’dhi-sid’dhi tā ghara base, vighana saghana miṭa jāya ||

विघन सघन मिट जाय, सदा सुख सो नर पावे |
ऋषिमंडल शुभयंत्र-तनी, जो पूज रचाववे ||
Vighana saghana miṭa jāya, sadā sukha sō nara pāve |
R̥ṣimaṇḍala śubhayantra-tanī, jō pūja racāve ||

भाव-भक्ति युत होय, सदा जो प्राणी ध्यावे |
या भव में सुख भोग, स्वर्ग की सम्पत्ति पावे ||
Bhāva-bhakti yuta hōya, sadā jō prāṇī dhyāvē |
Yā bhava mēṁ sukha bhōga, svarga kī sampatti pāvē ||

या पूजा परभाव मिटे, भव भ्रमण निरंतर |
या तें निश्चय मानि करो, नित भाव भक्तिधर ||
Yā pūjā parabhāva miṭē, bhava bhramaṇa nirantara |
Yā teṁ niścaya māni karō, nita bhāva bhaktidhara ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
* * * A * * *