श्री पद्मप्रभ-जिन पूजा Shri Padamprabh Jin Pooja

श्री पद्मप्रभ-जिन पूजाSrī Padmaprabha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
  ॐ पूजूं pūjōṁ इति Iti
जयमाला (दोहा)
(छन्द रोड़क मदावलिप्तकपोल)
(chanda rōṛaka madāvaliptakapōla)
पदम-राग-मनि-वरन-धरन, तन-तुंग अढ़ार्इ |
शतक दंड अघ-खंड, सकल-सुर सेवत आर्इ ||
धरनि तात विख्यात, सु सीमाजू के नंदन |
पदम-चरन धरि राग, सु थापूं इत करि वंदन ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री पद्मप्रभजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीपद्मप्रभजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Padama-rāga-mani-varana-dharana, tana-tuṅga aṛhāi |
Śataka daṇḍa agha-khaṇḍa, sakala-sura sēvata āi ||
Dharani tāta vikhyāta, su sīmājū kē nandana |
Padama-carana dhari rāga, su thāpūṁ ita kari vandana ||

Ōṁ hrīṁ śrī padmaprabhajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī padmaprabhajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī padmaprabhajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
अष्टक : (चाल होली की, ताल जत्त)
Aṣṭaka: (Cāla hōlī kī, tāla jatta)
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों। टेक |
गंगाजल अतिप्रासुक लीनो, सौरभ सकल मिलाय |
मन-वच-तन त्रय-धार देत ही, जनम-जरा-मृतु जाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ. Ṭēka |
Gaṅgājala atiprāsuka līnō, saurabha sakala milāya |
Mana-vaca-tana traya-dhāra dēta hī, janama-jarā-mr̥tu jāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 

मलयागिर कपूर चंदन घसि, केशर रंग मिलाय |
भव-तप-हरन चरन पर वारूं, मिथ्याताप मिटाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgira kapūra candana ghasi, kēśara raṅga milāya |
Bhava-tapa-harana carana para vārūṁ, mithyātāpa miṭāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 

तंदुल उज्ज्वल गंध अनी जुत, कनक-थार भर लाय |
पुंज धरूं तुव चरनन आगे, मोहि अखयपद दाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula ujjvala gandha anī juta, kanaka-thāra bhara lāya |
Pun̄ja dharūṁ tuva caranana āgē, mōhi akhayapada dāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 

पारिजात मंदार कलपतरु, जनित सुमन शुचि लाय |
समरशूल निरमूल-करन को, तुम पद-पद्म चढ़ाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pārijāta mandāra kalapataru, janita sumana śuci lāya |
Samaraśūla niramūla-karana kō, tuma pada-padma caṛhāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 

घेवर बावर आदि मनोहर, सद्य सजे शुचि लाय |
क्षुधारोग-निर्वारन-कारन, जजूं हरष उर लाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Ghēvara bāvara ādi manōhara, sadya sajē śuci lāya |
Kṣudhārōga-nirvārana-kārana, jajūṁ haraṣa ura lāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 

दीपक-ज्योति जगाय ललित वर, धूम-रहित अभिराम |
तिमिर-मोह-नाशन के कारन, जजूं चरन गुनधाम |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-jyōti jagāya lalita vara, dhūma-rahita abhirāma |
Timira-mōha-nāśana kē kārana, jajūṁ carana gunadhāma |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 

कृष्णागर मलयागिर चंदन, चूर सुगंध बनाय |
अगिनि-माँहिं जारूं तुम आगे, अष्टकर्म जरि जाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Kr̥ṣṇāgara malayāgira candana, cūra sugandha banāya |
Agini-mām̐hiṁ jārūṁ tuma āgē, aṣṭakarma jari jāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvpāmīti svāhā |7|
 

सुरस-वरन रसना मनभावन, पावन-फल अधिकार |
ता सों पूजूं जुगम-चरन यह, विघन-करम निरवार |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Surasa-varana rasanā manabhāvana, pāvana-phala adhikāra |
Tā sōṁ pūjūṁ jugama-carana yaha, vighana-karama niravāra |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 

जल-फल आदि मिलाय गाय गुन, भगत-भाव उमगाय |
जजूं तुमहि शिवतिय-वर जिनवर, आवागमन मिटाय |
पूजूं भाव सों, श्रीपदमनाथ-पद सार, पूजूं भाव सों ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala ādi milāya gāya guna, bhagata-bhāva umagāya |
Jajūṁ tumahi śivatiya-vara jinavara, āvāgamana miṭāya |
Pūjūṁ bhāva sōṁ, śrīpadamanātha-pada sāra, Pūjūṁ bhāva sōṁ ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यंवली

Pan̄cakalyāṇaka-arghyāvalī
 
(छन्द द्रुतविलंबित तथा सुन्दरी मात्रा १६)
(chanda drutavilambita tathā sundarī mātrā 16)
असित-माघ सु छट्ट बखानिये, गरभ-मंगल ता दिन मानिये |
उरध-ग्रीवक सों चय राज जी, जजत इन्द्र जजें हम आज जी ||

ॐ ह्रीं माघकृष्ण-षष्ठीदिने गर्भमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Asita-māgha su chaṭṭa bakhāniyē, garabha-maṅgala tā dina māniyē |
Uradha-grīvaka sōṁ caya rāja jī, jajata indra jajeṁ hama āja jī ||

Ōṁ hrīṁ māghakr̥ṣṇa-ṣaṣṭhīdinē garbhamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyam nirvapāmīti svāhā |1|
 

असित-कार्तिक-तेरस को जये, त्रिजग-जीव सु आनंद को लये |
नगर स्वर्ग-समान कुसंबिका, जजतु हैं हरिसंजुत अंबिका ||

ॐ ह्रीं कार्तिककृष्ण-त्रयोदश्यांजन्ममंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Asita-kārtika-tērasa kō jayē, trijaga-jīva su ānanda kō layē |
Nagara svarga-samāna kusambikā, jajatu haiṁ harisan̄juta ambikā ||

Ōṁ hrīṁ kārtikakr̥ṣṇa-trayōdaśyān̄janmamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyam nirvapāmīti Svāhā |2|
 

असित-तेरस-कार्तिक भावनी, तप धर्यो वन षष्टम पावनी |
करत आतमध्यान धुरंधरो, जजत हैं हम पाप सबै हरो ||

ॐ ह्रीं कार्तिककृष्ण-त्रयोदश्यां तपोमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Asita-tērasa-kārtika bhāvanī, tapa dharyō vana ṣaṣṭama pāvanī |
Karata ātamadhyāna dhurandharō, jajata haiṁ hama pāpa sabai harō ||

Ōṁ hrīṁ kārtikakr̥ṣṇa-trāyōdaśyāṁ tapōmaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyam nirvapāmīti Svāhā |3|
 

शुकल-पूनम चैत सुहावनी, परम केवल सो दिन पावनी ||
सुर-सुरेश-नरेश जजें तहाँ, हम जजें पद-पंकज को इहाँ ||

ॐ ह्रीं चैत्रशुक्लपूर्णिमायां केवलज्ञान-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Śukala-pūnama caita suhāvanī, parama kēvala sō dina pāvanī ||
Sura-surēśa-narēśa jajēṁ tahām̐, hama jajēṁ pada-paṅkaja kō ihām̐ ||

Ōṁ hrīṁ caitraśuklapūrṇimāyāṁ kēvalajñāna-prāptāya śrīpadmaprabhajinēndrāya arghyam nirvapāmīti svāhā |4|
 

असित-फागुन-चौथ सु जानियो, सकलकर्म-महारिपु हानियो |
गिर-समेद-थकी शिव को गये, हम जजें पद ध्यानविषै लये ||

ॐ ह्रीं फाल्गुनकृष्ण-चतुर्थीदिने मोक्षमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय स्वाहा ।५।
Asita-phāguna-cautha su jāniyō. Sakalakarma-mahāripu hāniyō |
Gira-samēda-thakī śiva kō gayē. Hama jajēṁ pada dhyānaviṣai layē ||

Ōṁ hrīṁ phālgunakr̥ṣṇa-caturthīdinē mōkṣamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti Svāhā |5|
 
जयमाला
Jayamālā
 
(छन्द घत्तानंद)
(chanda ghattānanda)
जय पद्म-जिनेशा शिव-सद्मेशा, पाद-पद्म जजि पद्मेशा |
जय भवतम-भंजन मुनिमन-कंजन, रंजन को दिव साधेसा |1|

Jaya padma-jinēśā śiva-sadmēśā, pāda-padma jaji padmēśā |
Jaya bhavatama-bhan̄jana munimana-kan̄jana, ran̄jana kō diva sādhēsā |1|
 
(छन्द रूपचौपार्इ)
(Chanda rūpacaupāi)
जय जय जिन भविजन-हितकारी, जय जय जिन भवसागर-तारी |
जय जय समवसरन-धनधारी, जय जय वीतराग हितकारी |2|

Jaya jaya jina bhavijana-hitakārī, jaya jaya jina bhavasāgara-tārī |
Jaya jaya samavasarana-dhanadhārī, jaya jaya vītarāga hitakārī |2|
 
जय तुम सात-तत्त्व विधि भाख्यो, जय जय नवपदार्थ लखि आख्यो |
जय षट्-द्रव्य पंच-जुतकाया, जय सब भेद-सहित दरशाया |3|
Jaya tuma sāta-tattva vidhi bhākhyō, jaya jaya navapadārtha lakhi ākhyō|
jaya ṣaṭ-dravya pan̄ca-jutakāyā, jaya saba bhēda-sahita daraśāyā |3|
 
जय गुनथान जीव परमानो, जय पहिले अनंत-जिव जानो |
जय दूजे सासादन-माँहीं, तेरह-कोड़ि जीव थित आँहीं |4|
Jaya gunathāna jīva paramānō, jaya pahilē ananta-jiva jānō |
Jaya dūjē sāsādana-mām̐hīṁ, tēraha-kōṛi jīva thita ām̐hīṁ |4|
 
जय तीजे मिश्रित-गुणथाने, जीव सु बावन-कोड़ि प्रमाने |
जय चौथे अविरति-गुन जीवा, चार अधिक शतकोड़ि सदीवा |5|
Jaya tījē miśrita-guṇathānē, jīva su bāvana-kōṛi pramānē |
Jaya cauthē avirati-guna jīvā, cāra adhika śatakōṛi sadīvā |5|
 
जय जिय देशवरत में शेषा, कौड़ि-सात सौ हैं थिति वेशा |
जय प्रमत्त षट्-शून्य दोय वसु, पाँच तीन नव-पाँच जीव लसु |6|
Jaya jiya dēśavarata mēṁ śēṣā, kauṛi-sāta sau haiṁ thiti vēśā |
Jaya pramatta ṣaṭ-śūn’ya dōya vasu, pām̐ca tīna nava-pām̐ca jīva lasu |6|
 
जय-जय अपरमत्त-गुन कोरं, लक्ष-छानवै सहस-बहोरं |
निन्यानवे-एकशत-तीना, ऐते मुनि तित रहहिं प्रवीना |7|
Jaya-jaya aparamatta-guna kōraṁ, lakṣa-chānavai sahasa-bahōraṁ |
Nin’yānavē-ēkaśata-tīnā, aitē muni tita rahahiṁ pravīnā |7|
 
जय-जय अष्टम में दुर्इ धारा, आठ-शतक-सत्तानों सारा |
उपशम में दुर्इ-सो-निन्यानों, छपक-माँहिं तसु दूने जानों |8|
Jaya-jaya aṣṭama mēṁ dui dhārā, āṭha-śataka-sattānōṁ sārā |
Upaśama mēṁ dui-sō-nin’yānōṁ, chapaka-mām̐hiṁ tasu dūnē jānōṁ |8|
 
जय इतने इतने हितकारी, नवें-दशें-जुग-श्रेणीधारी |
जय ग्यारें उपशम-मगगामी, दुइ-सै-निन्यानों अधगामी |9|
Jaya itanē itanē hitakārī, navēṁ-daśēṁ-juga-śrēṇīdhārī |
Jaya gyārēṁ upaśama-magagāmī, du’i-sai-nin’yānōṁ adhagāmī |9|
 
जय-जय छीनमोह-गुनथानो, मुनि शत-पाँच अधिक अट्ठानों |
जय-जय तेरह में अरिहंता, जुग नभ-पन-वसु-नव-वसु तंता |10|
Jaya-jaya chīnamōha-gunathānō, muni śata-pām̐ca adhika aṭṭhānōṁ |
Jaya-jaya tēraha mēṁ arihantā, juga nabha-pana-vasu-nava-vasu tantā |10|
 
एते राजतु हैं चतुरानन, हम वंदें पद थुति करि आनन |
हैं अजोग गुन में जे देवा, मन सों ठानूं करूं सुसेवा |11|
Ētē rājatu haiṁ caturānana, hama vanden pada thuti kari ānana |
Haiṁ ajōga guna mēṁ jē dēvā, mana sōṁ ṭhānūṁ karūṁ susēvā |11|
 
तित थिति अइउऋलृ भाषत, करि थिति फिर शिव-आनंद चाखत |
ऐ उतकृष्ट सकल-गुनथानी, तथा जघन-मध्यम जे प्रानी |12|
Tita thiti a’i’u’r̥lr̥ bhāṣata,kari thiti phira śiva-ānanda cākhata |
Ai utakr̥ṣṭa sakala-gunathānī, tathā jaghana-madhyama jē prānī |12|
 
तीनों लोक सदन के वासी, निज-गुन-परज भेदमय राशी |
तथा और द्रव्यन के जेते, गुन-परजाय भेद हैं तेते |13|
Tīnōṁ lōka sadana kē vāsī, nija-guna-paraja bhēdamaya rāśī |
Tathā aura dravyana kē jētē, guna-parajāya bhēda haiṁ tētē |13|
 
तीनों काल-तने जु अनंता, सो तुम जानत जुगपत संता |
सोर्इ दिव्य-वचन के द्वारे, दे उपदेश भविक उद्धारे |14|
Tīnōṁ kāla-tanē ju anantā, sō tuma jānata jugapata santā |
Sōr’i divya-vacana kē dvārē, dē upadēśa bhavika ud’dhārē |14|
 
फेरि अचल-थल बासा कीनो, गुन-अनंत निजआनंद भीनो |
चरम-देह तें किंचित् ऊनो, नर-आकृति तित हैं नित गूनो |15|
Phēri acala-thala bāsā kīnōṁ, guna-ananta nija’ānanda bhīnōṁ |
Carama-dēha teṁ kin̄cit ūnō, nara-ākr̥ti tita haiṁ nita gūnō |15|
 
जय-जय सिद्धदेव हितकारी, बार-बार यह अरज हमारी |
मो कों दु:खसागर तें काढ़ो, ‘वृंदावन’ जाचतु है ठाड़ो |16|
Jaya-jaya sid’dhadēva hitakārī, bāra-bāra yaha araja hamārī |
Mō kōṁ du:Khasāgara teṁ kāṛhō, ‘vr̥ndāvana’ jācatu hai ṭhāṛō |16|
 
(छन्द घत्ता)
(Chanda ghattā)
जय-जय जिनचंदा, पद्मानंदा, परम-सुमति पद्माधारी |
जय जन-हितकारी, दयाविचारी, जय-जय जिनवर अविकारी ||

Jaya-jaya jinacandā, padmānandā, parama-sumati padmādhārī |
Jaya jana-hitakārī, dayāvicārī, jaya-jaya jinavara avikārī ||
 
ॐ ह्रीं श्रीपद्मप्रभजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrīpadmaprabhajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(छन्द रोड़क)
(Chanda rōṛaka)
जजत पद्म पद-पद्म, सद्म ता के सुपद्म अत |
होत वृद्धि सुत-मित्र सकल-आनंद-कंद शत ||
लहत स्वर्ग-पद-राज, तहाँ तें चय इत आर्इ |
चक्री को सुख भोगि, अंत शिवराज करार्इ ||

Jajata padma pada-padma, sadma tā kē supadma ata |
Hōta vr̥d’dhi suta-mitra sakala-ānanda-kanda śata ||
Lahata svarga-pada-rāja, tahām̐ teṁ caya ita āi |
Cakrī kō sukha bhōgi, anta śivarāja karāi ||
 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * *