विसर्जन-पाठ Visarjan Paath

विसर्जन-पाठ Visarjana-Pāṭha

pdf Audio pdf PDF

कविश्री जुगल किशोर
Kaviśrī Jugala Kiśōra

सम्पूर्ण-विधि कर वीनऊँ इस परम पूजन ठाठ में |
अज्ञानवश शास्त्रोक्त-विधि तें चूक कीनी पाठ में ||
सो होहु पूर्ण समस्त विधिवत् तुम चरण की शरण तें |
वंदूं तुम्हें कर जोड़ि, कर उद्धार जामन-मरण तें ||१||
Sampūrṇa-vidhi kara vīna’ūm̐ isa parama pūjana ṭhāṭha mēṁ |
Ajñānavaśa śāstrōkta-vidhi tēṁ cūka kīnī pāṭha mēṁ ||
Sō hōhu pūrṇa samasta vidhivat tuma caraṇa kī śaraṇa tēṁ |
Vandooṁ tumhēṁ kara jōṛi, kara ud’dhāra jāmana-maraṇa tēṁ ||1||


आह्वाननं स्थापनं सन्निधिकरण विधान जी |
पूजन-विसर्जन यथाविधि जानूँ नहीं गुणखान जी ||
जो दोष लागौ सो नसे सब तुम चरण की शरण तें |
वंदूं तुम्हें कर जोड़ि, कर उद्धार जामन-मरण तें ||२||
Āhvānanaṁ sthāpanaṁ sannidhikaraṇa vidhāna jī |
Pūjana-visarjana yathāvidhi jānūm̐ nahīṁ guṇakhāna jī | |
Jō dōṣa lāgau sō nasē saba tuma caraṇa kī śaraṇa tēṁ |
Vandooṁ tumhēṁ kara jōṛi, kara ud’dhāra jāmana-maraṇa tēṁ ||2||


तुम रहित आवागमन आह्वानन कियो निजभाव में |
विधि यथाक्रम निजशक्ति-सम पूजन कियो अतिचाव में||
करहूँ विसर्जन भाव ही में तुम चरण की शरण तें |
वंदूं तुम्हें कर जोड़ि कर उद्धार जामन-मरण तें ||३||
Tuma rahita āvāgamana āhvānana kiyō nijabhāva mēṁ |
Vidhi yathākrama nijaśakti-sama pūjana kiyō aticāva mēṁ ||
Karahūm̐ visarjana bhāva hī mēṁ tuma caraṇa kī śaraṇa tēṁ |
Vandooṁ tumhēṁ kara jōṛi, kara ud’dhāra jāmana-maraṇa tēṁ ||3||

(दोहा)
तीन भुवन तिहूँ काल में, तुम-सा देव न और |
सुखकारण संकटहरण, नमौं जुगल-कर जोर ||

(Dōhā)
Tīna bhuvana tihūm̐ kāla mēṁ, tuma-sā dēva na aura |
Sukhakāraṇa saṅkaṭaharaṇa, namauṁ jugala-kara jōra ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *