सिद्ध पूजा-द्रव्याष्टक(हिन्दी ) Siddh Pooja-Dravyastak(Hindi)

सिद्ध पूजा-द्रव्याष्टक(हिन्दी ) Sid'dha Pūjā- Dravyāṣṭaka(hindī )

कविश्री हीराचंद
Kaviśrī Hīrācanda

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(अडिल्ल छन्द)
अष्ट-करम करि नष्ट अष्ट-गुण पाय के,
अष्टम-वसुधा माँहिं विराजे जाय के |
ऐसे सिद्ध अनंत महंत मनाय के,
संवौषट् आह्वान करूँ हरषाय के ||

ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र अवतर! अवतर! संवौषट्! (इति आह्वाननम्)
ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिकरणम्)

(aḍilla chanda)
Aṣṭa-karama kari naṣṭa aṣṭa-guṇa pāya kē,
aṣṭama-vasudhā mām̐hiṁ virājē jāya kē |
Aisē sid’dha ananta mahanta manāya kē,
sanvauṣaṭ āhavāna karūm̐ haraṣāya kē ||

Ōṁ hrīṁ ṇamō sid’dhāṇaṁ sid’dhaparamēṣṭhin! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ ṇamō sid’dhāṇaṁ sid’dhaparamēṣṭhin! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ ṇamō sid’dhāṇaṁ sid’dhaparamēṣṭhin! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

(छन्द त्रिभंगी)
हिमवन-गत गंगा आदि अभंगा, तीर्थ उतंगा सरवंगा |
आनिय सुरसंगा सलिल सुरंगा, करि मन चंगा भरि भृंगा ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
(chanda tribhaṅgī)
Himavana-gata gaṅgā ādi abhaṅgā, tīrtha utaṅgā sarvaṅgā |
Āniya surasaṅgā salila suraṅgā, kari mana caṅgā bhari bhr̥ṅgā ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
हरिचंदन लायो कपूर मिलायो, बहु महकायो मन भायो |
जल संग घिसायो रंग सुहायो, चरन चढ़ायो हरषायो ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने संसार-ताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Haricandana lāyō kapūra milāyō, bahu mahakāyō mana bhāyō |
Jala saṅga ghisāyō raṅga suhāyō, carana caṛhāyō haraṣāyō ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī ||

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē sansāra-tāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|


तंदुल उजियारे शशि-दुति टारे, कोमल प्यारे अनियारे |
तुष-खंड निकारे जल सु-पखारे, पुंज तुम्हारे ढिंग धारे ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Tandula ujiyārē śaśi-duti ṭārē, kōmala pyārē aniyārē |
Tuṣa-khaṇḍa nikārē jala su-pakhārē, pun̄ja tumhārē ḍhiṅga dhārē ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē akṣayapadaprāptayē akṣatān nirvapāmīti svāhā |3|
सुरतरु की बारी प्रीति-विहारी, किरिया प्यारी गुलजारी |
भरि कंचनथारी माल संवारी, तुम पद धारी अतिसारी ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Surataru kī bārī prīti-vihārī, kiriyā pyārī gulajārī |
Bhari kan̄canathārī māla sanvārī, tuma pada dhārī atisārī ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī ||

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

पकवान निवाजे स्वाद विराजे, अमृत लाजे क्षुध भाजे |
बहु मोदक छाजे घेवर खाजे, पूजन काजे करि ताजे ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधा-रोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Pakavāna nivājē svāda virājē, amr̥ta lājē kṣudha bhājē |
Bahu mōdaka chājē ghēvara khājē, pūjana kājē kari tājē ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē kṣudhā-rōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

आपा-पर भासे ज्ञान प्रकाशे, चित्त विकासे तम नासे |
ऐसे विध खासे दीप उजासे, धरि तुम पासे उल्लासे ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Āpā-para bhāse jñāna prakāśe, citta vikāse tama nāse |
Aisē vidha khāsē dīpa ujāsē, dhari tuma pāsē ullāsē ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
चुंबत अलिमाला गंधविशाला, चंदन काला गरुवाला |
तस चूर्ण रसाला करि तत्काला, अग्नि-ज्वाला में डाला ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्ट-कर्म-विध्वंसनाय धूपं निर्वपामीति स्वाहा।७।
Cumbata alimālā gandhaviśālā, candana kālā-garuvālā |
Tasa cūrṇa rasālā kari tatkālā, agni-jvālā mēṁ ḍālā ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē aṣṭa-karma-vidhvansanāya dhūpaṁ nirvapāmīti svāhā |7|
श्रीफल अतिभारा, पिस्ता प्यारा, दाख छुहारा सहकारा |
रितु-रितु का न्यारा सत्फल सारा, अपरंपारा ले धारा ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Śrīphala atibhārā, pistā pyārā, dākha chuhārā sahakārā |
Ritu-ritu kā n’yārā satphala sārā, aparampārā le dhārā ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī ||

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
जल-फल वसुवृंदा अरघ अमंदा, जजत अनंदा के कंदा |
मेटो भवफंदा सब दु:ख दंदा, ‘हीराचंदा’ तुम वंदा ||
त्रिभुवन के स्वामी त्रिभुवननामी, अंतरयामी अभिरामी |
शिवपुर-विश्रामी निजनिधि पामी, सिद्ध जजामी सिरनामी ||

ॐ ह्रीं श्री अनाहत-पराक्रमाय सर्व-कर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घ्यपद-प्राप्तये अर्घ्य निर्वपामीति स्वाहा।९।
Jala-phala vasuvr̥ndā aragha amandā, jajata anandā kē kandā |
Mēṭō bhavaphandā saba du:kha dandā, ‘hīrācandā’ tuma vandā ||
Tribhuvana kē svāmī tribhuvananāmī, antarayāmī abhirāmī |
Śivapura-viśrāmī nijanidhi pāmī, sid’dha jajāmī siranāmī || 

Ōṁ hrīṁ śrī anāhata-parākramāya sarva-karma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparamēṣṭhinē anarghyapada-prāptayē arghya nirvapāmīti svāhā |9|

जयमाला
Jayamālā

(दोहा)
ध्यान-दहन विधि-दारु दहि, पायो पद-निरवान |
पंचभाव-जुत थिर थये, नमूं सिद्ध भगवान् ||१||

(dōhā)
dhyāna-dahana vidhi-dāru dahi, pāyō pada-niravāna |
Pan̄cabhāva-juta thira thayē, namauṁ sid’dha bhagavān ||1||

(त्रोटक छन्द)
सुख सम्यक्-दर्शन-ज्ञान लहा, अगुरु-लघु सूक्षम वीर्य महा |
अवगाह अबाध अघायक हो, सब सिद्ध नमूं सुखदायक हो ||२||

(Trōṭaka chanda)
sukha samyak-darśana-jñāna lahā, aguru-laghu sūkṣama vīrya mahā |
Avagāha abādha aghāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||2||

असुरेन्द्र सुरेन्द्र नरेन्द्र जजें, भुवनेन्द्र खगेन्द्र गणेन्द्र भजें |
जर-जामन-मर्ण मिटायक हो, सब सिद्ध नमूं सुखदायक हो ||३||

Asurēndra surēndra narēndra jajaiṁ, bhuvanēndra khagēndra gaṇēndra bhajaiṁ |
Jara-jāmana-marṇa miṭāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||3||

अमलं अचलं अकलं अकुलं, अछलं असलं अरलं अतुलं |
अबलं सरलं शिवनायक हो, सब सिद्ध नमूं सुखदायक हो ||४||

Amalaṁ acalaṁ akalaṁ akulaṁ, achalaṁ asalaṁ aralaṁ atulaṁ |
Abalaṁ saralaṁ śivanāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||4||

अजरं अमरं अघरं सुधरं, अडरं अहरं अमरं अधरं |
अपरं असरं सब लायक हो, सब सिद्ध नमूं सुखदायक हो ||५||

Ajaraṁ amaraṁ agharaṁ sudharaṁ, aḍaraṁ aharaṁ amaraṁ adharaṁ |
Aparaṁ asaraṁ saba lāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||5||

वृषवृंद अमंद न निंद लहें, निरदंद अफंद सुछंद रहें |
नित आनंदवृंद बधायक हो, सब सिद्ध नमूं सुखदायक हो ||६||

Vr̥ṣa-vr̥nda amanda na ninda lahaiṁ, niradanda aphanda suchanda rahaiṁ |
Nita ānandavr̥nda badhāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||6||

भगवंत सुसंत अनंत गुणी, जयवंत महंत नमंत मुनी |
जगजंतु तणे अघ घायक हो, सब सिद्ध नमूं सुखदायक हो ||७||

Bhagavanta susanta ananta guṇī, jayavanta mahanta namanta munī |
Jagajantu taṇē agha ghāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||7||

अकलंक अटंक शुभंकर हो, निरडंक निशंक शिवंकर हो |
अभयंकर शंकर क्षायक हो, सब सिद्ध नमूं सुखदायक हो ||८||

Akalaṅka aṭaṅka śubhaṅkara hō, niraḍaṅka niśaṅka śivaṅkara hō |
Abhayaṅkara śaṅkara kṣāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||8||

अतरंग अरंग असंग सदा, भवभंग अभंग उतंग सदा |
सरवंग अनंग नसायक हो, सब सिद्ध नमूं सुखदायक हो ||९||

Ataraṅga araṅga asaṅga sadā, bhavabhaṅga abhaṅga utaṅga sadā |
Saravaṅga anaṅga nasāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||9||

ब्रह्मंड जु मंडल मंडन हो, तिहुँ-दंड प्रचंड विहंडन हो |
चिद्पिंड अखंड अकायक हो, सब सिद्ध नमूं सुखदायक हो ||१०||

Brahmaṇḍa ju maṇḍala maṇḍana hō, tihum̐-daṇḍa pracaṇḍa vihaṇḍana hō |
Cidpiṇḍa akhaṇḍa akāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||10||

निरभोग सुभोग वियोग हरे, निरजोग अरोग अशोक धरे |
भ्रमभंजन तीक्षण सायक हो, सब सिद्ध नमूं सुखदायक हो ||११||

Nirabhōga subhōga viyōga harē, nirajōga arōga aśōka dharē |
Bhramabhan̄jana tīkṣaṇa sāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||11||

जय लक्ष अलक्ष सुलक्षक हो, जय दक्षक पक्षक रक्षक हो |
पण अक्ष प्रतक्ष खपायक हो, सब सिद्ध नमूं सुखदायक हो ||१२||

Jaya lakṣa alakṣa sulakṣaka hō, jaya dakṣaka pakṣaka rakṣaka hō |
Paṇa akṣa pratakṣa khapāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||12||

अप्रमाद अनाद सुस्वाद-रता, उनमाद विवाद विषाद-हता |
समता रमता अकषायक हो, सब सिद्ध नमूं सुखदायक हो ||१३||

Apramāda anāda susvāda-ratā, unamāda vivāda viṣāda-hatā |
Samatā ramatā akaṣāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||13||

निरभेद अखेद अछेद सही, निरवेद अवेदन वेद नहीं |
सब लोक-अलोक के ज्ञायक हो, सब सिद्ध नमूं सुखदायक हो ||१४||

Nirabhēda akhēda achēda sahī, niravēda avēdana vēda nahīṁ |
Saba lōka-alōka kē jñāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||14||

अमलीन अदीन अरीन हने, निजलीन अधीन अछीन बने |
जम को घनघात बचायक हो, सब सिद्ध नमूं सुखदायक हो ||१५||

Amalīna adīna arīna hanē, nijalīna adhīna achīna banē |
Jama kō ghanaghāta bacāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||15||

न अहार निहार विहार कबै, अविकार अपार उदार सबै |
जगजीवन के मनभायक हो, सब सिद्ध नमूं सुखदायक हो ||१६||

Na ahāra nihāra vihāra kabai, avikāra apāra udāra sabai |
Jagajīvana kē manabhāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||16||

असमंध अधंद अरंध भये, निरबंध अखंद अगंध ठये |
अमनं अतनं निरवायक हो, सब सिद्ध नमूं सुखदायक हो ||१७||

Asamandha adhanda arandha bhayē, nirabandha akhanda agandha ṭhayē |
Amanaṁ atanaṁ niravāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||17||

निरवर्ण अकर्ण उधर्ण बली, दु:ख हर्ण अशर्ण सुशर्ण भली |
बलिमोह की फौज भगायक हो, सब सिद्ध नमूं सुखदायक हो ||१८||

Niravarṇa akarṇa udharṇa balī, du:Kha harṇa aśarṇa suśarṇa bhalī |
Balimōha kī phauja bhagāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||18||

अविरुद्ध अक्रुद्ध अजुद्ध प्रभू, अति-शुद्ध प्रबुद्ध समृद्ध विभू |
परमातम पूरन पायक हो, सब सिद्ध नमूं सुखदायक हो ||१९||

Avirud’dha akrud’dha ajud’dha prabhū, ati-śud’dha prabud’dha samr̥d’dha vibhū |
Paramātama pūrana pāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||19||

विरूप चिद्रूप स्वरूप द्युती, जसकूप अनूपम भूप भुती |
कृतकृत्य जगत्त्रय-नायक हो, सब सिद्ध नमूं सुखदायक हो ||२०||

Virūpa cidrūpa svarūpa dyutī, jasakūpa anūpama bhūpa bhutī |
Kr̥takr̥tya jagattraya-nāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||20||

सब इष्ट अभीष्ट विशिष्ट हितू, उत्कृष्ट वरिष्ट गरिष्ट मितू |
शिव तिष्ठत सर्व-सहायक हो, सब सिद्ध नमूं सुखदायक हो ||२१||

Saba iṣṭa abhīṣṭa viśiṣṭa hitū, utkr̥ṣṭa variṣṭa gariṣṭa mitū |
Śiva tiṣṭhata sarva-sahāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||21||

जय श्रीधर श्रीकर श्रीवर हो, जय श्रीकर श्रीभर श्रीझर हो |
जय रिद्धि सुसिद्धि-बढ़ायक हो, सब सिद्ध नमूं सुखदायक हो ||२२||

Jaya śrīdhara śrīkara śrīvara hō, jaya śrīkara śrībhara śrījhara hō |
Jaya rid’dhi susid’dhi-baṛhāyaka hō, saba sid’dha namauṁ sukhadāyaka hō ||22||

(दोहा)
सिद्ध-सुगुण को कहि सके, ज्यों विलसत नभमान |
‘हीराचंद’ ता ते जजे, करहु सकल कल्यान ||२३||

(Dōhā)
sid’dha-suguṇa kō kahi sake, jyōṁ vilasata nabhamāna |
‘Hīrācanda’ tātaiṁ jajai, karahu sakala kalyāna ||23||

ॐ ह्रीं श्री अनाहतपराक्रमाय सकलकर्म-विनिर्मुक्ताय सिद्धचक्राधिपतये सिद्धपरिमेष्ठिने जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī anāhataparākramāya sakalakarma-vinirmuktāya sid’dhacakrādhipatayē sid’dhaparimēṣṭhinē jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(अडिल्ल छन्द)
सिद्ध जजैं तिनको नहिं आवे आपदा |
पुत्र – पौत्र धन – धान्य लहे सुख – संपदा ||
इंद्र चंद्र धरणेद्र नरेन्द्र जु होय के |
जावें मुकति मँझार करम सब खोय के ||२४||

(Aḍilla chanda)
sid’dha jajen tinakō nahiṁ āvai āpadā |
Putra – pautra dhana – dhān’ya lahai sukha – sampadā ||
Indra candra dharaṇēdra narēndra ju hōya kē |
Jāvaiṁ mukati mam̐jhāra karama saba khōya kē ||24||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *