श्री आदिनाथ-जिन पूजा Shri Aadinaath-Jin Pooja

श्री आदिनाथ-जिन पूजा Śrī Ādinātha-Jina Pūjā

कविश्री जिनेश्वरदास
Kaviśrī Jinēśvaradāsa

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(कुसुमलता छंद)
(kusumalatā chanda)
नाभिराय-मरुदेवि के नंदन, आदिनाथ स्वामी महाराज |
सर्वार्थसिद्धि तें आय पधारे, मध्य-लोक माँहिं जिनराज ||
इन्द्रदेव सब मिलकर आये, जन्म-महोत्सव करने काज |
आह्वानन सब विधि मिलकर के, अपने कर पूजें प्रभु आज ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (इति आह्वाननम्)
ॐ ह्रीं श्री आदिनाथजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्री आदिनाथजिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिकरणम्)

Nābhirāya-marudēvi kē nandana, ādinātha svāmī mahārāja |
Sarvārthasid’dhi tēṁ āay padhārē, madhya-lōka mām̐hiṁ jinarāja ||
Indradēva saba milakara āyē, janma-mahōtsava karanē kāja |
Āhavānana saba vidhi milakara kē, apanē kara pūjēṁ prabhu āja ||

Ōṁ hrīṁ śrī ādināthajinēndra! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ śrī ādināthajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī ādināthajinēndra! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

क्षीरोदधि को उज्ज्वल-जल ले, श्री जिनवर-पद पूजन जाय |
जन्म-जरा-दु:ख मेटन कारन, ल्याय चढ़ाऊँ प्रभुजी के पाँय ||
श्रीआदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Kṣīrōdadhi kō ujjvala-jala lē, śrī jinavara-pada pūjana jāya |
Janma-jarā-du:Kha mēṭana kārana, lyāya caṛhā’ūm̐ prabhujī kē pām̐ya ||
Śrī’ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


मलयागिरि-चंदन दाह-निकंदन, कंचन-झारी में भर ल्याय |
श्रीजी के चरण चढ़ावो भविजन, भव-आताप तुरत मिट जाय ||
श्रीआदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Malayāgiri-candana dāha-nikandana, kan̄cana-jhārī mēṁ bhara lyāya |
Śrījī kē caraṇa caṛhāvō bhavijana, bhava-ātāpa turata miṭa jāya ||
Śrī’ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

शुभशालि अखंडित सौरभमंडित, प्रासुक जल सों धोकर ल्याय |
श्रीजी के चरण-चढ़ावो भविजन, अक्षय पद को तुरत उपाय ||
श्रीआदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Śubhaśāli akhaṇḍita saurabhamaṇḍita, prāsuka jalasōṁ dhōkara lyāya |
Śrījī kē caraṇa-caṛhāvō bhavijana, akṣaya pada kō turata upāya ||
Śrī’ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāha |3|

कमल केतकी बेल चमेली, श्रीगुलाब के पुष्प मँगाय |
श्रीजी के चरण-चढ़ावो भविजन, कामबाण तुरत नसि जाय ||
श्रीआदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Kamala kētakī bēla camēlī, śrīulāba kē puṣpa mam̐gāya |
Śrījī kē caraṇa-caṛhāvō bhavijana, kāmabāṇa turata nasi jāya ||
Śrī’ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

नेवज लीना षट्-रस भीना, श्री जिनवर आगे धरवाय |
थाल भराऊँ क्षुधा नसाऊँ, जिन गुण गावत मन हरषाय ||
श्री आदिनाथजी के चरणकमल पर, बलि बलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Nēvaja līnā ṣaṭ-rasa bhīnā, śrī jinavara āgē dharavāya |
Thāla bharā’ūm̐ kṣudhā nasā’ūm̐, jina guṇa gāvata mana haraṣāya ||
Śrī ādināthajī kē caraṇakamala para, bali bali jā’ūm̐ mana-vaca-kāya |
karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

जगमग जगमग होत दसौं दिश, ज्योति रही मंदिर में छाय |
श्रीजी के सन्मुख करत आरती मोह-तिमिर नासें दु:खदाय ||
श्री आदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Jagamaga jagamaga hōta dasauṁ diśa, jyōti rahī mandira mēṁ chāya |
Śrījī kē sanmukha karata āratī mōha-timira nāsēṁ du:Khadāya ||
Śrī ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

अगर कपूर सुगंध मनोहर चंदन कूट सुगंध मिलाय |
श्रीजी के सन्मुख खेयं धुपायन, कर्म जरें चहुँगति मिटि जाय ||
श्री आदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Agara kapūra sugandha manōhara candana kūṭa sugandha milāya |
Śrījī kē sanmukha khēyaṁ dhupāyana, karma jarēṁ cahum̐gati miṭi jāya ||
Śrī ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफल और बादाम सुपारी, केला आदि छुहारा ल्याय |
मोक्ष महा-फल पावन कारन, ल्याय चढ़ाऊँ प्रभु जी के पाँय ||
श्री आदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय मोक्षफल-प्राप्तये-फलं निर्वपामीति स्वाहा।८।
Śrīphala aura bādāma supārī, kēlā ādi chuhārā lyāya |
Mōkṣa mahā-phala pāvana kārana, lyāya caṛhā’ūm̐ prabhu jī kē pām̐ya ||
Śrī ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya mōkṣaphala-prāptayē-phalaṁ nirvapāmīti svāhā |8|

शुचि निर्मल नीरं गंध सुअक्षत, पुष्प चरू ले मन हरषाय |
दीप धूप फल अर्घ सु लेकर, नाचत ताल मृदंग बजाय ||
श्री आदिनाथजी के चरणकमल पर, बलिबलि जाऊँ मन-वच-काय |
हो करुणानिधि भव-दु:ख मेटो, या तें मैं पूजूं प्रभु-पाँय ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Śuci nirmala nīraṁ gandha su’akṣata, puṣpa carū lē mana haraṣāya |
Dīpa dhūpa phala argha su lēkara, nācata tāla mr̥daṅga bajāya ||
Śrī ādināthajī kē caraṇakamala para, balibali jā’ūm̐ mana-vaca-kāya |
Hō karuṇānidhi bhava-du:Kha mēṭō, yā tēṁ maiṁ pūjauṁ prabhu-pām̐ya ||

Ōṁ hrīṁ śrī ādināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī

(दोहा)
(dōhā)
सर्वारथ-सिद्धि तें चये, मरुदेवी उर आय |
दोज असित आषाढ़ की, जजूँ तिहारे पाँय ||

Sarvāratha-sid’dhi tēṁ cayē, marudēvī ura āya |
Dōja asita āṣāṛha kī, jajūm̐ tihārē pām̐ya ||

ॐ ह्रीं श्री आषाढ़-कृष्ण-द्वितीयायां गर्भ-कल्याणक-प्राप्ताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।१।
Ōṁ hrīṁ śrī āṣāṛha-kr̥ṣṇa-dvitīyāyāṁ garbha-kalyāṇaka-prāptāya śrī’ādinātha- jinēndrāya arghyaṁ nirvapāmīti svāhā |1|

चैत वदी नौमी दिना, जन्म्या श्री भगवान |
सुरपति उत्सव अति कर्यो, मैं पूजूं धरि ध्यान ||

Caita vadī naumī dinā, janmyā śrī bhagavāna |
Surapati utsava ati karyō, maiṁ pūjauṁ dhari dhyāna ||

ॐ ह्रीं श्री चैत्र-कृष्ण-नवम्यां जन्म-कल्याणक-प्राप्ताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।
Ōṁ hrīṁ śrī caitra-kr̥ṣṇa-navamyāṁ janmakalyāṇaka-prāptāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|

तृणवत् ऋद्धि सब छांड़ि के तप धार्यो वन जाय |
नौमी-चैत्र-असेत की जजूँ तिंहारे पाँय ||

Tr̥ṇavat r̥d’dhi saba chāṇṛi kē tapa dhāryō vana jāya |
Naumī-caitra-asēta kī jajūm̐ tinhārē pām̐ya ||

ॐ ह्रीं श्री चैत्र-कृष्ण-नवम्यां तप-कल्याणक-प्राप्ताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।3।
Ōṁ hrīṁ śrī caitra-kr̥ṣṇa-navamyāṁ tapa kalyāṇakaprāptāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|

फाल्गुन-वदि-एकादशी, उपज्यो केवलज्ञान |
इन्द्र आय पूजा करी, मैं पूजूं यह थान ||

Phālguna-vadi-ēkādaśī, upajyō kēvalajñāna |
Indra āya pūjā karī, maiṁ pūjauṁ yaha thāna ||

ॐ ह्रीं श्री फाल्गुन-कृष्ण-एकादश्यां ज्ञान-कल्याणक-प्राप्ताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।
Ōṁ hrīṁ śrī phālguna-kr̥ṣṇa-ēkādaśyāṁ jñānakalyāṇakaprāptāya śrī’ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|

माघ-चतुर्दशि-कृष्ण की, मोक्ष गये भगवान |
भवि जीवों को बोध के, पहुँचे शिवपुर थान ||

Māgha-caturdaśi-kr̥ṣṇa kī, mōkṣa gayē bhagavāna |
Bhavi jīvōṁ kō bōdha kē, pahum̐cē śivapura thāna ||

ॐ ह्रीं श्री माघ-कृष्ण-चतुर्दश्यां मोक्ष-कल्याणक-प्राप्ताय श्रीआदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।५।
Ōṁ hrīṁ śrī māgha-kr̥ṣṇa-caturdaśyāṁ mōkṣakalyāṇakaprāptāya śrī’ādinātha- jinēndrāya arghyaṁ nirvapāmīti svāhā |5|

जयमाला
Jayamālā

(सोंरठा छन्द)
(Sōnraṭhā chanda)
आदीश्वर महाराज, मैं विनती तुम से करूँ |
चारों गति के माहिं, मैं दु:ख पायो सो सुनो ||

Ādīśvara mahārāja, maiṁ vinatī tuma sē karūm̐ |
Cārōṁ gati kē māhiṁ, maiṁ du:Kha pāyō sō sunō ||

(लावनी छन्द)
(Lāvanī chanda)
ये अष्ट-कर्म मैं हूँ एकलो ये दुष्ट महादु:ख देत हो |
कबहूँ इतर-निगोद में मोकूँ पटकत करत अचेत हो ||
म्हारी दीनतणी सुन वीनती ||१||

Yē aṣṭa-karma maiṁ hūm̐ ēkalō yē duṣṭa mahādu:Kha dēta hō |
Kabahūm̐ itara-nigōda mēṁ mōkūm̐ paṭakata karata acēta hō ||
Mhārī dīnataṇī suna vīnatī ||1||

प्रभु! कबहुँक पटक्यो नरक में, जठे जीव महादु:ख पाय हो |
निष्ठुर निर्दई नारकी, जठै करत परस्पर घात हो ||
म्हारी दीनतणी सुन वीनती ||२||

Prabhu! Kabahum̐ka paṭakyō naraka mēṁ, jaṭhē jīva mahādu:Kha pāya hō |
Niṣṭhura niradar’i nārakī, jaṭhai karata paraspara ghāta hō ||
Mhārī dīnataṇī suna vīnatī ||2||

कोइयक बांधे खंभ सों पापी दे मुग्दर की मार हो |
कोइयक काटे करौत सों पापी अंगतणी देय फाड़ हो ||
म्हारी दीनतणी सुन वीनती ||३||

Kō’iyaka bāndhē khambha sōṁ pāpī dē mugdara kī māra hō |
Kō’iyaka kāṭē karauta sōṁ pāpī aṅgataṇī dēya phāṛa hō ||
Mhārī dīnataṇī suna vīnatī ||3||

इहविधि दु:ख भुगत्या घणां, फिर गति पाई तिरियंच हो |
हिरणा बकरा बाछला पशु दीन गरीब अनाथ हो |
पकड़ कसाई जाल में पापी काट-काट तन खांय हो ||
पकड़ कसाई जाल में पापी काट-काट तन खांय हो ||
म्हारी दीनतणी सुन वीनती ||४||

Ihavidhi du:Kha bhugatyā ghaṇāṁ, phira gati pār’i tiriyan̄ca hō |
Hiraṇā bakarā bāchalā paśu dīna garība anātha hō |
Pakaṛa kasā’i jāla mēṁ pāpī kāṭa-kāṭa tana khānya hō ||
Pakaṛa kasā’i jāla mēṁ pāpī kāṭa-kāṭa tana khānya hō ||
Mhārī dīnataṇī suna vīnatī ||4||

मैं ऊँट बलद भैंसा भयो, जा पे लाद्यो भार अपार हो |
नहीं चाल्यो जब गिर पड़्यो, पापी दें सोंटन की मार हो ||
म्हारी दीनतणी सुन वीनती ||५||

Maiṁ ūm̐ṭa balada bhainsā bhayō, jā pē lādyō bhāra apāra hō |
Nahīṁ cālyō jaba gira paṛyō, pāpī dēṁ sōṇṭana kī māra hō ||
Mhārī dīnataṇī suna vīnatī ||5 ||

कोइयक पुण्य-संयोग सूं, मैं तो पायो स्वर्ग-निवास हो |
देवांगना संग रमि रह्यो, जठै भोगनि को परिताप हो ||
म्हारी दीनतणी सुन वीनती ||६||

Kō’iyaka puṇya-sanyōga sūṁ, maiṁ tō pāyō svarga-nivāsa hō |
Dēvāṅganā saṅga rami rahyau, jaṭhe bhōgani kō paritaap hō ||
Mhārī dīnataṇī suna vīnatī ||6||

संग अप्सरा रमि रह्यो, कर कर अति-अनुराग हो |
कबहुँक नंदन-वन विषै, प्रभु कबहुँक वनगृह-माँहिं हो ||
म्हारी दीनतणी सुन वीनती ||७||

Saṅga apsarā rami rahyō, kara kara ati-anurāga hō |
Kabahum̐ka nandana-vana viṣai, prabhu kabahum̐ka vanagr̥ha-mām̐hiṁ hō ||
Mhārī dīnataṇī suna vīnatī ||7||

यहि विधिकाल गमायके, फिर माला गई मुरझाय हो |
देव-थिति सब घट गई, फिर उपज्यो सोच अपार हो |
म्हारी दीनतणी सुन वीनती ||
सोच करत तन खिर पड्यो, फिर उपज्यो गरभ में जाय हो |
सोच करत तन खिर पड्यो, फिर उपज्यो गरभ में जाय हो |
म्हारी दीनतणी सुन वीनती ||८||

Ihi vidhi kāla gamāyakē, phira mālā ga’i murajhāya hō |
Dēva-thiti saba ghaṭa ga’i, phira upajyō sōca apāra hō |
Mhārī dīnataṇī suna vīnatī ||
Sōca karata tana khira paḍyō, phira upajyō garabha mēṁ jāya hō |
Sōca karata tana khira paḍyō, phira upajyō garabha mēṁ jāya hō |
Mhārī dīnataṇī suna vīnatī ||8||

गर्भतणा दु:ख अब कहूँ, जठै सकुड़ाई की ठौर हो |
हलन चलन नहिं कर सक्यो, जठै सघन-कीच घनघोर हो ||
म्हारी दीनतणी सुन वीनती ||९||

Garbhataṇā du:Kha aba kahūm̐, jaṭhe sakuṛā’i kī ṭhaura hō |
Halana calana nahiṁ kara sakyō, jaṭhai saghana-kīca ghanaghōra hō ||
Mhārī dīnataṇī suna vīnatī ||9||

माता खावे चरपरो, फिर लागे तन संताप हो |
जो जननी तातो भखे, फिर उपजे तन संताप हो ||
म्हारी दीनतणी सुन वीनती ||१०||

Mātā khāvē caraparō, phira lāge tana santāpa hō |
Jō jananī tātō bhakhe, phira upaje tana santāpa hō ||
Mhārī dīnataṇī suna vīnatī ||10||

औंधे-मुख झूल्यो रह्यो, फेर निकसन कौन उपाय हो |
कठिन कठिन कर नीसर्यो, जैसे निसरे जंत्री में तार हो ||
म्हारी दीनतणी सुन वीनती ||११||

Aundhē-mukha jhūlyō rahyō, phēra nikasana kauna upāya hō |
Kaṭhina kaṭhina kara nīsaryō, jaisē nisarē jantrī mēṁ tāra hō ||
Mhārī dīnataṇī suna vīnatī ||11||

निकसत ही धरत्यां पड्यो, फिर लागी भूख अपार हो |
रोय-रोय बिलख्यो घनो, दु:ख-वेदन को नहिं पार हो ||
म्हारी दीनतणी सुन वीनती ||१२||

Nikasata hī dharatyāṁ paḍyō, phira lāgī bhūkha apāra hō |
Rōya-rōya bilakhyō ghanō, du:Kha-vēdana kō nahiṁ pāra hō ||
Mhārī dīnataṇī suna vīnatī ||12||

दु:ख-मेटन समरथ धनी, या तें लागूँ तिहारे पांय हो |
सेवक अर्ज करे प्रभु मोकूँ, भवदधि-पार उतार हो ||
म्हारी दीनतणी सुन वीनती ||१३||

Du:Kha-mēṭana samaratha dhanī, yā tēṁ lāgūm̐ tihārē pānya hō |
Sēvaka arja karē prabhu mōkūm̐, bhavadadhi-pāra utāra hō ||
Mhārī dīnataṇī suna vīnatī ||13||

(दोहा)
(Dōhā)
श्री जी की महिमा अगम है, कोई न पावे पार |
मैं मति-अल्प अज्ञान हूँ, कौन करे विस्तार ||

śrī jī kī mahimā agama hai, kō’i na pāvē pāra |
Maiṁ mati-alpa ajñāna hūm̐, kauna karē vistāra ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī ādināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

विनती ऋषभ जिनेश की, जो पढ़सी मन ल्याय |
सुरगों में संशय नहीं, निश्चय शिवपुर जाय ||

Vinatī r̥ṣabha jinēśa kī, jō paṛhasī mana lyāya |
Suragōṁ mēṁ sanśaya nahīṁ, niścaya śivapura jāya ||

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A* * *