सोलहकारण-भावना पूजा Solahkaaran-Bhavna Pooja

सोलहकारण-भावना पूजाSōlahakāraṇa-Bhāvanā Pūjā

कविश्री द्यानतराय
Kaviśrī Dyānatarāya
(ज्ञान कवि की अर्घ्यावलि सहित)
(jñāna kavi kī arghyaavali sahita)

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

सोलह-कारण भाय तीर्थंकर जे भये |
हरषे इन्द्र अपार मेरु पे ले गये ||
पूजा करि निज धन्य लख्यो बहु चाव सों |
हमहू षोडश कारन भावें भाव सों ||

ॐ ह्रीं दर्शनविशुद्ध्यादि – षोडशकारणानि ! अत्र अवतर ! अवतर ! संवौषट् ! ( आह्वाननम् )
ॐ ह्रीं दर्शनविशुद्ध्यादि – षोडशकारणानि ! अत्र तिष्ठ ! तिष्ठ ! ठ!: ठ:! ( स्थापनम् )
ॐ ह्रीं दर्शनविशुद्ध्यादि – षोडशकारणानि ! अत्र मम सन्निहितो भव ! भव ! वषट् ! ( सन्निधिकरणम् )

Sōlaha-Kāraṇa bhāya tīrthaṅkara jē bhayē |
Haraṣē indra apāra mēru pai lē gayē ||
Pūjā kari nija dhan’ya lakhyo bahu cāva sōṁ |
Hamahū ṣōḍaśa kārana bhāvēṁ bhāva sōṁ ||

Om hrīṁ darśanaviśud’dhyādi – ṣōḍaśakāraṇāni! Atra avatara! Avatara ! Sanvauṣaṭ ! (Āhvānanam)
Om hrīṁ darśanaviśud’dhyādi – ṣōḍaśakāraṇāni! Atra Tiṣṭha! Tiṣṭha! Ṭha !: Ṭha: ! (Sthāpanam)
Om hrīṁ darśanaviśud’dhyādi – ṣōḍaśakāraṇāni! Atra mama sannihitō Bhava ! Bhava ! Vaṣaṭ! (Sannidhikaraṇam)


कंचन-झारी निरमल नीर, पूजौं जिनवर गुन-गंभीर |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्धि -विनयसम्पन्नता-शीलव्रतेष्वनतिचार-अभीक्ष्णज्ञानोपयोग- संवेग-शक्तितस्त्याग-शक्तितस्तप- साधुसमाधि-वैयावृत्यकरण-अर्हद्भक्ति-आचार्यभक्ति-बहुश्रुतभक्ति-प्रवचनभक्ति आवश्यकापरिहाणि-मार्गप्रभावना- प्रवचनवात्सल्य इति षोडशकारणेभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kan̄cana-jhārī niramala nīra, pūjauṁ jinavara guna-gambhīra |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhi -vinayasampannatā-śīlavratē”vanaticāra-abhīkṣṇajñānōpayōga- sanvēga-śaktitastyāga-śaktitastapa- sādhusamādhi-vaiyāvr̥tyakaraṇa-ar’hadbhakti-ācāryabhakti-bahuśrutabhakti-pravacanabhakti āvaśyakāparihāṇi-mārgaprabhāvanā- pravacanavātsalya iti ṣōḍaśakāraṇēbhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

चंदन घसौं कपूर मिलाय, पूजौं श्रीजिनवर के पाय |
परमगुरु हो जय जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: संसारतापविनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana ghasauṁ kapūra milāya, pūjauṁ śrījinavara kē pāya |
Paramaguru hō jaya jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Sansāratāpavināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदुल धवल सुगंध अनूप पूजौं जिनवर तिहुँ-जग-भूप |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula dhavala sugandha anūpa pūjauṁ jinavara tihum̐-jaga-bhūpa |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya:Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

फूल सुगन्ध मधुप-गुंजार, पूजौं जिनवर जग-आधार |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Phūla sugandha madhupa-gun̄jāra, pūjauṁ jinavara jaga-ādhāra |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|

सद  नेवज  बहुविधि  पकवान,  पूजौं  श्रीजिनवर गुणखान |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Sada nēvaja bahuvidhi pakavāna, pūjauṁ śrījinavara guṇakhāna |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

दीपक-ज्योति तिमिर छयकार पूजौं श्रीजिन केवलधार |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-jyōti timira chayakāra pūjauṁ śrījina kēvaladhāra |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

अगर कपूर गंध शुभ खेय श्रीजिनवर आगे महकेय |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।

Agara kapūra gandha śubha khēya śrījinavara āgē mahakēya |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफल आदि बहुत फलसार, पूजौं जिन वाँछित-दातार |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala ādi bahuta phalasāra, pūjauṁ jina vām̐chita-dātāra |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल-फल आठों दरब चढ़ाय,’द्यानत’ वरत करौं मन-लाय |
परमगुरु हो जय-जय नाथ परमगुरु हो ||
दरशविशुद्धि-भावना भाय, सोलह तीर्थंकर-पद-दाय |
परमगुरु हो, जय-जय नाथ परमगुरु हो ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala āṭhōṁ daraba caṛhāya,’dyānata’ varata karauṁ mana-lāya |
Paramaguru hō jaya-jaya nātha paramaguru hō ||
Daraśaviśud’dhi-bhāvanā bhāya, sōlaha tīrthaṅkara-pada-dāya |
Paramaguru hō, jaya-jaya nātha paramaguru hō ||

Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
प्रत्येक भावना के अर्घ्य (सवैया तेर्इसा)
Pratyēka bhāvanā kē arghya (savaiyā tēr’isā)


दर्शन शुद्ध न होवत जो लग, तो लग जीव मिथ्याती कहावे |
काल अनंत फिरे भव में, महादु:खन को कहुँ पार न पावे ||
दोष पचीस रहित गुण-अम्बुधि, सम्यग्दरशन शुद्ध ठरावे |
‘ज्ञान’ कहे नर सोहि बड़ो, मिथ्यात्व तजे जिन-मारग ध्यावे ||

ॐ ह्रीं दर्शनविशुद्धि-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१।

Darśana śud’dha na hōvata jō laga, tō laga jīva mithyātī kahāvē |
Kāla ananta phirē bhava mēṁ, mahādu:Khana kō kahum̐ pāra na pāvē ||
Dōṣa pacīsa rahita guṇa-ambudhi, samyagdaraśana śud’dha ṭharāvē |
‘Jñāna’ kahē nara sōhi baṛō, mithyātva tajē jina-māraga dhyāvē ||

Om hrīṁ darśanaviśud’dhi-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |1|

देव तथा गुरुराय तथा, तप संयम शील व्रतादिक-धारी |
पाप के हारक काम के छारक, शल्य-निवारक कर्म-निवारी ||
धर्म के धीर कषाय के भेदक, पंच प्रकार संसार के तारी |
‘ज्ञान’ कहे विनयो सुखकारक, भाव धरो मन राखो विचारी ||

ॐ ह्रीं विनयसम्पन्नता-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।२।
Dēva tathā gururāya tathā, tapa sanyama śīla vratādika-dhārī |
Pāpa kē hāraka kāma kē chāraka, śalya-nivāraka karma-nivārī ||
Dharma kē dhīra kaṣāya kē bhēdaka, pan̄ca prakāra sansāra kē tārī |
‘Jñāna’ kahē vinayō sukhakāraka, bhāva dharō mana rākhō vicārī ||

Om hrīṁ vinayasampannatā-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |2|

शील सदा-सुखकारक है, अतिचार-विवर्जित निर्मल कीजे ।
दानव-देव करें तसु सेव, विषानल भूत-पिशाच पतीजे ।।
शील बड़ो जग में हथियार, जु शील को उपमा काहे की दीजे ।
‘ज्ञान’ कहे नहिं शील बराबर, तातें सदा दृढ़-शील धरीजे ।।

ॐ ह्रीं निरतिचार-शीलव्रत-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।३।
Śīla sadā-sukhakāraka hai, aticāra-vivarjita nirmala kījē |
Dānava-dēva karēṁ tasu sēva, viṣānala bhūta-piśāca patījē ||
Śīla baṛō jaga mēṁ hathiyāra, ju śīla kō upamā kāhē kī dījē |
‘Jñāna’ kahē nahiṁ śīla barābara, tātēṁ sadā dr̥ṛha-śīla dharījē ||

Om hrīṁ niraticāra-śīlavrata-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |3|

ज्ञान सदा जिनराज को भाषित, आलस-छोड़ पढ़े जो पढ़ावे |
द्वादश-दोउ-अनेकहुँ भेद, सुनाम मती-श्रुति पंचम पावे ||
चारहुँ भेद निरंतर भाषित, ज्ञान-अभीक्षण शुद्ध कहावे |
‘ज्ञान’ कहे श्रुत-भेद अनेक जु, लोकालोक हि प्रगट दिखावे ||

ॐ ह्रीं अभीक्ष्णज्ञानोपयोग-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।४।
Jñāna sadā jinarāja kō bhāṣita, ālasa-chōṛa paṛhē jō paṛhāvē |
Dvādaśa-dō’u-anēkahum̐ bhēda, sunāma matī-śruti pan̄cama pāvē ||
Cārahum̐ bhēda nirantara bhāṣita, jñāna-abhīkṣaṇa śud’dha kahāvē |
‘Jñāna’ kahē śruta-bhēda anēka ju, lōkālōka hi pragaṭa dikhāvē ||

Om hrīṁ abhīkṣṇajñānōpayōga-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |4|


भ्रात न तात न पुत्र कलत्र न, संगम दुर्जन ये सब खोटो |
मंदिर सुन्दर काय सखा, सबको हमको इमि अंतर मोटो ||
भाउ के भाव धरी मन भेदन, नाहिं संवेग पदारथ छोटो |
‘ज्ञान’ कहे शिव-साधन को जैसो, साह को काम करे जु बणोटो ||

ॐ ह्रीं संवेग-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।५।
Bhrāta na tāta na putra kalatra na, saṅgama durjana yē saba khōṭō |
Mandira sundara kāya sakhā, sabakō hamakō imi antara mōṭō ||
Bhā’u kē bhāva dharī mana bhēdana, nāhiṁ sanvēga padāratha chōṭō |
‘Jñāna’ kahē śiva-sādhana kō jaisō, sāha kō kāma karē ju baṇōṭō ||

Om hrīṁ sanvēga-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |5|

पात्र- चतुर्विध देख अनूपम, दान- चतुर्विध भावसुं दीजे |
शक्ति-समान अभ्यागत को, अति-आदर से प्रणिपत्य करीजे ||
देवत जे नर दान सुपात्रहिं, तास अनेकहिं कारण सीझें |
बोलत ‘ज्ञान’ देहि शुभ-दान जु, भोग-सुभूमि महासुख लीजे ||

ॐ ह्रीं शक्तितस्त्याग-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।६।
Pātra- catuvridha dēkha anūpama, dāna- catuvridha bhāvasuṁ dījē |
Śakti-samāna abhyāgata kō, ati-ādara sē praṇipatya karījē ||
Dēvata jē nara dāna supātrahiṁ, tāsa anēkahiṁ kāraṇa sījhēṁ |
Bōlata ‘jñāna’ dēhi śubha-dāna ju, bhōga-subhūmi mahāsukha lījē ||

Om hrīṁ śaktitastyāga-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |6|

कर्म-कठोर गिरावन को निज, शक्ति-समान उपोषण कीजे |
बारह-भेद तपे तप सुन्दर, पाप जलांजलि काहे न दीजे ||
भाव धरी तप-घोर करी, नर-जन्म सदा फल काहे न लीजे |
‘ज्ञान’ कहे तप जे नर भावत, ताके अनेकहिं पातक छीजे ||

ॐ ह्रीं शक्तितस्तप-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।७।
Karma-kaṭhōra girāvana kō nija, śakti-samāna upōṣaṇa kījē |
Bāraha-bhēda tapē tapa sundara, pāpa jalān̄jali kāhē na dījē ||
Bhāva dharī tapa-ghōra karī, nara-janma sadā phala kāhē na lījē |
‘Jñāna’ kahē tapa jē nara bhāvata, tākē anēkahiṁ pātaka chījē ||

Om hrīṁ śaktitastapa-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |7|

साधुसमाधि करो नर भावक, पुण्य बड़ो उपजे अघ छीजे |
साधु की संगति धर्म को कारण, भक्ति करे परमारथ सीजे ||
साधुसमाधि करे भव छूटत, कीर्ति-छटा त्रैलोक में गाजे |
‘ज्ञान’ कहे यह साधु बड़ो, गिरिश्रृंग-गुफा-बिच जाय विराजे ||

ॐ ह्रीं साधुसमाधि- भावनाये नम: अर्घ्यं निर्वपामीति स्वाहा ।८।
Sādhusamādhi karō nara bhāvaka, puṇya baṛō upajē agha chījē |
Sādhu kī saṅgati dharma kō kāraṇa, bhakti karē paramāratha sījē ||
Sādhusamādhi karē bhava chūṭata, kīrti-chaṭā trailōka mēṁ gājē |
‘Jñāna’ kahē yaha sādhu baṛō, giriśrr̥ṅga-guphā-bica jāya virājē ||

Om hrīṁ sādhusamādhi- bhāvanāyē nama: Arghyaṁ nirvapāmīti svāhā |8|

कर्म के योग व्यथा-उदये, मुनिपुंगव कुन्त सुभेषज कीजे |
पित्त-कफानिल साँस, भगंदर, ताप को शूल महागद छीजे ||
भोजन-साथ बनाय के औषध, पथ्य-कुपथ्य-विचार के दीजे |
‘ज्ञान’ कहे नित ऐसी वैय्यावृत्य करे तस देव-पतीजे ||

ॐ ह्रीं वैयावृत्यकरण-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।९।
Karma kē yōga vyathā-udayē, munipuṅgava kunta subhēṣaja kījē |
Pitta-kaphānila sām̐sa, bhagandara, tāpa kō śūla mahāgada chījē ||
Bhōjana-sātha banāya kē auṣadha, pathya-kupathya-vicāra kē dījē |
‘Jñāna’ kahē nita aisī vaiyyāvr̥tya karē tasa dēva-patījē ||

Om hrīṁ vaiyāvr̥tyakaraṇa-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |9|

देव सदा अरिहंत भजो जर्इ, दोष -अठारा किये अतिदूरा |
पाप पखाल भये अतिनिर्मल, कर्म-कठोर किए चकचूरा ||
दिव्य-अनंत-चतुष्टय शोभित, घोर मिथ्यान्ध-निवारण सूरा |
‘ज्ञान’ कहे जिनराज अराधो, निरंतर जे गुण-मंदिर पूरा ||

ॐ ह्रीं अर्हद्भक्ति-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१०।
Dēva sadā arihanta bhajō ja’i, dōṣa -aṭhārā kiyē atidūrā |
Pāpa pakhāla bhayē atinirmala, karma-kaṭhōra ki’ē cakacūrā ||
Divya-ananta-catu”ṭaya śōbhita, ghōra mithyāndha-nivāraṇa sūrā |
‘Jñāna’ kahē jinarāja arādhō, nirantara jē guṇa-mandira pūrā ||

Om hrīṁ ar’hadbhakti-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |10|

देवत ही उपदेश अनेक सु, आप सदा परमारथ-धारी |
देश-विदेश विहार करें, दश-धर्म धरें भव-पार उतारी ||
ऐसे अचारज भाव-धरी भज, सो शिव चाहत कर्म-निवारी |
‘ज्ञान’ कहे गुरु-भक्ति करो नर, देखत ही मनमाँहि विचारी ||

ॐ ह्रीं आचार्यभक्ति-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।११।
Dēvata hī upadēśa anēka su, āpa sadā paramāratha-dhārī |
Dēśa-vidēśa vihāra karēṁ, daśa-dharma dharēṁ bhava-pāra utārī ||
Aisē acāraja bhāva-dharī bhaja, sō śiva cāhata karma-nivārī |
‘Jñāna’ kahē guru-bhakti karō nara, dēkhata hī manamām̐hi vicārī ||

Om hrīṁ ācāryabhakti-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |11|

आगम-छन्द-पुराण पढ़ावत, साहित तर्क-वितर्क बखाने |
काव्य कथा नव नाटक पूजन, ज्योतिष वैद्यक शास्त्र प्रमाने ||
ऐसे बहुश्रुत साधु मुनीश्वर, जो मन में दोउ भाव न आने |
बोलत ‘ज्ञान’ धरी मन सान जु, भाग्य विशेषतैं ज्ञानहि साने ||

ॐ ह्रीं बहुश्रुतभक्ति-भावनायै: नम: अर्घ्यं निर्वपामीति स्वाहा ।१२।
Āgama-chanda-purāṇa paṛhāvata, sāhita tarka-vitarka bakhānē |
Kāvya kathā nava nāṭaka pūjana, jyōtiṣa vaidyakaśāstra pramānē ||
Aisē bahuśruta sādhu munīśvara, jō mana mēṁ dō’u bhāva na ānē |
Bōlata ‘jñāna’ dharī mana sāna ju, bhāgya viśēṣataiṁ jñānahi sānē ||

Om hrīṁ bahuśrutbhakti-bhāvanāyai: Nama: Arghyaṁ nirvapāmīti svāhā |12|

द्वादश-अंग उपांग सदागम, ताकी निरंतर भक्ति करावे |
वेद अनूपम चार कहे तस, अर्थ भले मनमाँहि ठरावे ||
पढ़ बहुभाव लिखो निज अक्षर, भक्ति करी बड़ि-पूज रचावे |
‘ज्ञान’ कहे जिन-आगम-भक्ति, करो सद्-बुद्धि बहुश्रुत पावे ||

ॐ ह्रीं प्रवचनभक्ति-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१३।
Dvādaśa-aṅga upāṅga sadāgama, tākī nirantara bhakti karāvē |
Vēda anūpama cāra kahē tasa, artha bhalē manamām̐hi ṭharāvē ||
Paṛha bahubhāva likhō nija akṣara, bhakti karī baṛi-pūja racāvē |
‘Jñāna’ kahē jina-āgama-bhakti, karō sad-bud’dhi bahuśruta pāvē ||

Om hrīṁ pravacanabhakti-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |13|

भाव धरे समता सब जीवसु, स्तोत्र पढ़े मुख से मनहारी |
कायोत्सर्ग करे मन प्रीतसु, वंदन देव-तणों भवतारी ||
ध्यान धरी मद दूर करी, दोउ-बेर करे पड़कम्मन भारी |
‘ज्ञान’ कहे मुनि सो धनवंत जु, दर्शन-ज्ञान-चरित्र-उघारी ||

ॐ ह्रीं आवश्यकापरिहाणि-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१४।
Bhāva dharē samatā saba jīvasu, stōtra paṛhē mukha sē manahārī |
Kāyōtsarga karē mana prītasu, vandana dēva-taṇōṁ bhavatārī ||
Dhyāna dharī mada dūra karī, dō’u-bēra karē paṛakam’mana bhārī |
‘Jñāna’ kahē muni sō dhanavanta ju, darśana-jñāna-caritra-ughārī ||

Om hrīṁ āvaśyakāparihāṇi-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |14|


जिन-पूजा रचे परमारथसूं, जिन-आगे नृत्य-महोत्सव ठाने |
गावत गीत बजावत ढोल, मृदंग के नाद सुधांग बखाने ||
संग प्रतिष्ठा रचे जल-जातरा, सद्गुरु को साहमो कर आने |
‘ज्ञान’ कहे जिन-मार्ग-प्रभावन, भाग्य-विशेषसु जानहिं जाने ||

ॐ ह्रीं मार्गप्रभावना-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१५।
Jina-pūjā rac paramārathasūṁ, jiēna-āgē nr̥tya-mahōtsava ṭhāṇē |
Gāvata gīta bajāvata ḍhōla, mr̥daṅga kē nāda sudhāṅga bakhāṇē ||
Saṅga pratiṣṭhā racē jala-jātarā, sadguru kō sāhamō kara āṇē |
‘Jñāna’ kahē jina-mārga-prabhāvana, bhāgya-viśēṣasu jānahiṁ jānē ||

Om hrīṁ mārgaprabhāvanā-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |15|

गौरव-भाव धरी मन से, मुनि-पुंगव को नित वत्सल कीजे |
शील के धारक भव्य के तारक, तासु निरंतर स्नेह धरीजे ||
धेनु यथा निज बालक को, अपने जिय छोड़ि न और पतीजे |
‘ज्ञान’ कहे भवि-लोक सुनो, जिन वत्सल-भाव धरे अघ छीजे ||

ॐ ह्रीं प्रवचन-वात्सल्य-भावनायै नम: अर्घ्यं निर्वपामीति स्वाहा ।१६।
Gaurava-bhāva dharō mana sē, muni-puṅgava kō nita vatsala kījē |
Śīla kē dhāraka bhavya kē tāraka, tāsu nirantara snēha dharījē ||
Dhēnu yathā nijabālaka kō, apanē jiya chōṛi na aura patījē |
‘Jñāna’ kahē bhavi-lōka sunō, jina vatsala-bhāva dharē agha chījē ||

Om hrīṁ pravacana-vātsalya-bhāvanāyai nama: Arghyaṁ nirvapāmīti svāhā |16|
(जाप्य मंत्र)
ॐ ह्रीं दर्शनविशुद्ध्यै नम:, ॐ ह्रीं विनयसम्पन्नतायै नम:, ॐ ह्रीं शीलव्रताय नम:, ॐ ह्रीं अभीक्ष्णज्ञानोपयोगाय नम:, ॐ ह्रीं संवेगाय नम:, ॐ ह्रीं  शक्तितस्त्यागाय नम:, ॐ ह्रीं  शक्तितस्तपसे नम:, ॐ ह्रीं साधुसमाध्यै नम:, ॐ ह्रीं वैयावृत्यकरणाय नम:, ॐ ह्रीं अर्हद्भक्त्यै नम:, ॐ ह्रीं आचार्यभक्त्यै नम:, ॐ ह्रीं  बहुश्रुतभक्त्यै नम:, ॐ ह्रीं  प्रवचनभक्त्यै नम:, ॐ ह्रीं आवश्यकापरिहाण्यै  नम:, ॐ ह्रीं मार्गप्रभावनायै नम:, ॐ ह्रीं प्रवचनवात्सल्यै नम:।
(Jāpya mantra)
om hrīṁ darśanaviśud’dhayai nama:, Om hrīṁ vinayasampannatāyai nama:,Om hrīṁ śīlavratāya nama:, Om hrīṁ abhīkṣṇajñānōpayōgāya nama:, Om hrīṁ sanvēgāya nama:, Om hrīṁ śaktitastyāgāya nama:, Om hrīṁ śaktitastapasē nama:, Om hrīṁ sādhusamādhyē nama:, Om hrīṁ vaiyāvr̥tyakaraṇāya nama:, Om hrīṁ ar’hadbhaktyai nama:, Om hrīṁ ācāryabhaktyai nama:, Om hrīṁ bahuśrutabhaktyai nama:, Om hrīṁ pravacanabhaktyai nama:, Om hrīṁ āvaśyakāparihāṇyai nama:, Om hrīṁ mārgaprabhāvanāyai nama:, Om hrīṁ pravacanavātsalyai nama:.
जयमाला
Jayamālā
(दोहा)
षोडश -कारण गुण करे, हरे चतुर्गति-वास |
पाप-पुण्य सब नाशके, ज्ञान-भानु परकाश ||

(dōhā)
Sōḍaśa -kāraṇa guṇa karē, harē caturgati-vāsa |
Pāpa-pun̄ya saba nāśakē, jñāna-bhānu parakāśa ||

(चौपार्इ 16 मात्रा)
दरश-विशुद्धि धरे जो कोर्इ, ताको आवागमन न होर्इ |
विनय महाधारे जो प्राणी, शिव-वनिता की सखी बखानी ||१||

(Caupār’i 16 mātrā)
Daraśa-viśud’dhi dharē jō kō’i, tākō āvāgamana na hō’i |
Vinaya mahā dhārē jō prāṇī, śiva-vanitā kī sakhī bakhānī ||1||


शील सदा दृढ़ जो नर पाले, सो औरन की आपद टाले |
ज्ञानाभ्यास करे मनमाहीं, ताके मोह-महातम नाहीं ||२||

Śīla sadā dr̥ṛha jō nara pālē, sō aurana kī āpada ṭālē |
Jñānābhyāsa karē manamāhīṁ, tākē mōha-mahātama nāhīṁ ||2||

जो संवेग-भाव विस्तारे, सुरग-मुकति-पद आप निहारे |
दान देय मन हरष विशेषे, इहभव जस परभव सुख पेखे ||३||
Jō sanvēga-bhāva vistārē, suraga-mukati-pada āpa nihārē |
Dāna dēya mana haraṣa viśēṣē, iha bhava jasa parabhava sukha pēkhē ||3||


जो तप-तपे खपै अभिलाषा, चूरे करम-शिखर गुरु भाषा |
साधु-समाधि सदा मन लावै, तिहुँ जग भोग भोगि शिव जावे ||४||
Jō tapa-tapē khapai abhilāṣā, cūrē karama-śikhara guru bhāṣā |
Sādhu-samādhi sadā mana lāvai, tihum̐ jaga bhōga bhōgi śiva jāvē ||4||


निश-दिन वैयावृत्य करैया, सो निहचै भव-नीर तिरैया |
जो अरहंत-भगति मन आने, सो जन विषय – कषाय न जाने ||५||
Niśa-dina vaiyāvr̥tya karaiyā, sō nihacai bhava-nīra tiraiyā |
Jō arahanta-bhagati mana ānai, sō jana viṣaya – kaṣāya na jānē ||5||


जो आचारज-भगति करे है, सो निर्मल आचार धरे है |
बहुश्रुतवंत-भगति जो करर्इ, सो नर संपूरन श्रुत धरर्इ |६|
Jō ācāraja-bhagati kare hai, sō nirmala ācāra dharē hai |
Bahuśrutavanta-bhagati jō karar’i, sō nara sampūrana śruta dharar’i |6|


प्रवचन-भगति करे जो ज्ञाता, लहे ज्ञान परमानंद-दाता |
षट्-आवश्य काल जो साधे, सोही रत्न-त्रय आराधे ||७||
Pravacana-bhagati karē jō jñātā, lahē jñāna paramānanda-dātā |
Ṣaṭ-āvaśya kāla jō sādhai, sōhī ratna-traya ārādhai ||7||


धरम-प्रभाव करैं जे ज्ञानी, तिन शिव-मारग रीति पिछानी |
वत्सल-अंग सदा जो ध्यावे, सो तीर्थंकर-पदवी पावे ||८||
Dharama-prabhāva karaiṁ jē jñānī, tina śiva-māraga rīti pichānī |
Vatsala-aṅga sadā jō dhyāvē, sō tīrthaṅkara-padavī pāvē ||8||

(दोहा)
एही सोलह-भावना, सहित धरे व्रत जोय |
देव-इन्द्र-नर-वंद्य-पद, ‘द्यानत’ शिव-पद होय ||

(Dōhā)
Ehī sōlaha-bhāvanā, sahita dharē vrata jōya |
Dēva-indra-nara-vandya-pada, ‘dyānata’ śiva-pada hōya ||

ॐ ह्रीं दर्शनविशुद्ध्यादिषोडशकारणेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ darśanaviśud’dhyādiṣōḍaśakāraṇēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(सवैया तेर्इसा)
सुन्दर षोडशकारण-भावना, निर्मल-चित्त-सुधारक धारे |
कर्म अनेक हने अतिदुर्द्धर, जन्म-जरा-भय मृत्यु निवारे ||
दु:ख-दरिद्र-विपत्ति हरे, भवसागर को पर पार उतारे |
‘ज्ञान’ कहे यही षोडशकारण, कर्मनिवारण, सिद्धि सु धारे ||

(Savaiyā tēr’isā)
Sundara ṣōḍaśakāraṇa-bhāvanā, nirmala-citta-sudhāraka dhārē |
Karma anēka hanē atidurd’dhara, janma-jarā-bhaya mr̥tyu nivārē ||
Du:Kha-daridra-vipatti harē, bhavasāgara kō para pāra utārē |
‘Jñāna’ kahē yahī ṣōḍaśakāraṇa, karmanivāraṇa, sid’dha su dhārēṁ ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *