श्री सुपार्श्वनाथ-जिन पूजा Shri Suparshvanath Jin Pooja

श्री सुपार्श्वनाथ-जिन पूजाSrī Supārśvanātha-Jina Poojā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द हरिगीता तथा गीता)
(chanda harigītā tathā gītā)
जय-जय जिनिंद गनिंद इन्द, नरिंद गुन-चिंतन करें |
तन हरी-हर मन-सम हरत मन,लखत उर-आनंद भरें |
नृप-सुपरतिष्ठ वरिष्ठ इष्ट, महिष्ठ शिष्ट पृथी-प्रिया |
तिन नंद के पद-वंद वृंद, अमंद थापत जुत-क्रिया ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Jaya-jaya jininda ganinda inda, narinda guna-cintana karēṁ |
Tana harī-hara mana-sama harata mana,lakhata ura-ānanda bharēṁ |
Nr̥pa-suparatiṣṭha variṣṭha iṣṭa, mahiṣṭha śiṣṭa pr̥thī-priyā |
Tina nanda kē pada-vanda vr̥nda, amanda thāpata juta-kriyā ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrīsupārśvanāthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrīsupārśvanāthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(चाल द्यानतराय जी कृत सोलहकारण भाषाष्टक की)
(Cāla dyānatarāya jī kr̥ta sōlahakāraṇa bhāṣāṣṭaka kī)
उज्ज्वल-जल शुचि-गंध मिलाय, कंचनझारी भरकर लाय।
दयानिधि हो, जय जगबंधु दयानिधि हो।।
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय।
दयानिधि हो, जय जगबंधु दयानिधि हो।।

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Ujjvala-jala śuci-gandha milāya, kan̄canajhārī bharakara lāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 

मलयागिर-चंदन घसि सार, लीनो भव-तप-भंजनहार |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgira-candana ghasi sāra, līnō bhava-tapa-bhan̄janahāra |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 

देवजीर सुखदास अखंड, उज्ज्वल जल-छालित सित मंड |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Dēvajīra sukhadāsa akhaṇḍa, ujjvala jala-chālita sita maṇḍa |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 

प्रासुक सुमन सुगंधित सार, गुंजत अलि मकरध्ववजहार |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Prāsuka sumana sugandhita sāra, gun̄jata ali makaradhvajahāra |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 

छुधाहरण नेवज वर लाय, हरूं वेदनी तुम्हें चढ़ाय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Chudhāharaṇa nēvaja vara lāya, haruṁ vēdanī tumhēṁ caṛhāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 

ज्वलित-दीप भरकरि नवनीत, तुम-ढिंग धारत हूं जगमीत |
दयानिधि हो, जय जगबंधु दयानिधि हो |

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Jvalita-dīpa bharakari navanīta, tuma-ḍhiṅga dhārat huṁ jagamīta |
Dayānidhi hō, jaya jagabandhu dayānidhi hō |

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 

दशविधि-गन्ध हुताशन-माँहिं, खेवत क्रूर-करम जरि जाहिं |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Daśavidhi-gandha hutāśana-mām̐hiṁ, khēvata krūra-karama jari jāhiṁ |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 

श्रीफल केला आदि अनूप, ले तुम अग्र धरूं शिवभूप |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala kēlā ādi anūpa, lē tuma agra dharūṁ śivabhūpa |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 

आठों दरब साजि गुनगाय, नाचत राचत भगति बढ़ाय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||
तुम पद पूजूं मन-वच-काय, देव सुपारस शिवपुर-राय |
दयानिधि हो, जय जगबंधु दयानिधि हो ||

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Āṭhōṁ daraba sāji gunagāya, nācata rācata bhagati baṛhāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||
Tuma pada pūjuṁ mana-vaca-kāya, dēva supārasa śivapura-rāya |
Dayānidhi hō, jaya jagabandhu dayānidhi hō ||

Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|
 

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī

 
(छन्द द्रुतविलम्बित तथा सुन्दरी, वर्ण १२)
(chanda drutavilambita tathā sundarī, varṇa 12)
सुकल-भादव-छट्ठ सुजानिये, गरभमंगल ता दिन मानिये |
करत सेव शची रचि मात की, अरघ लेय जजूं वसु-भाँत की ||

ॐ ह्रीं भाद्रपदशुक्ल-षष्ठिदिने गर्भमंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Sukala-bhādava-chaṭṭha sujāniyē, garabhamaṅgala tā dina māniyē |
Karata sēva śacī raci māta kī, aragha lēya jajauṁ vasu-bhām̐ta kī ||

Ōṁ hrīṁ bhādrapadaśukla-ṣaṣṭhidinē garbhamaṅgala-prāptāya śrīsupārśvanāthajinēndrāya arghyam arghyam nirvapāmīti svāhā |1|
 

सुकल-जेठ-दुवादशि जन्मये, सकल-जीव सु आनंद तन्मये |
त्रिदश-राज जजें गिरिराज जी, हम जजें पद मंगल साज जी ||

ॐ ह्रीं ज्येष्ठशुक्ल-द्वादश्यां जन्ममंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Sukala-jēṭha-duvādaśi janmayē, sakala-jīva su ānanda tanmayē |
Tridaśa-rāja jajēṁ girirāja jī, hama jajeṁ pada maṅgala sāja jī ||

Ōṁ hrīn̄jyēṣṭhaśukla-dvādaśyāṁ janmamaṅgala-prāptāya śrīsupārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 

जनम के तिथि श्रीधर ने धरी, तप समस्त प्रमादन को हरी |
नृप महेन्द्र दियो पय भाव सों, हम जजें इत श्रीपद चाव सों ||

ॐ ह्रींज्येष्ठशुक्ल-द्वादश्यां तपोमंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Janama kē tithi śrīdhara nē dharī, tapa samasta pramādana kō harī |
Nr̥pa mahēndra diyō paya bhāva sōṁ, hama jajeṁ ita śrīpada cāva sōṁ ||

Ōṁ hrīn̄jyēṣṭhaśukla-dvādaśyāṁ tapōmaṅgala-prāptāya śrīsupārśvanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 

भ्रमर-फागुन-छट्ठ सुहावनो, परम-केवलज्ञान लहावनो |
समवसर्न-विषै वृष भाखियो, हम जजें पद आनंद चाखियो ||

ॐ ह्रींफाल्गुनकृष्ण-षष्ठिदिने केवलज्ञान-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Bhramara-phāguna-chaṭṭha suhāvanō, parama-kēvalajñāna lahāvanō |
Samavasarna-viṣaiṁ vr̥ṣa bhākhiyō, hama jajēṁ pada ānanda cākhiyō ||

Ōṁ hrīmphālgunakr̥ṣṇa-ṣaṣṭhidinē kēvalajñāna-prāptāya śrīsupārśvanāthajinēndrāya arghyam nirvapāmīti svāhā |4|
 

असित-फागुन-सातम पावनो, सकल-कर्म कियो छय भावनो |
गिरिसमेद-थकी शिव जातु हैं, जजत ही सब विघ्न विलातु हैं ||

ॐ ह्रींफाल्गुनकृष्ण-सप्तमीदिने मोक्षमंगल-प्राप्ताय श्रीसुपार्श्वनाथजिनेन्द्राय अर्ध्यं निर्व.स्वाहा ।५।
Asita-phāguna-sātama pāvanōṁ, sakala-karma kiyō chaya bhāvanō |
Girisamēda-thakī śiva jātu haiṁ, jajata hī saba vighna vilātu haiṁ ||

Ōṁ hrīmphālgunakr̥ṣṇa-saptamīdinē mōkṣamaṅgala-prāptāya śrīsupārśvanāthajinēndrāya arghyaṁ arghyam nirvapāmīti svāhā|5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
तुंग अंग धनु दोय-सौ, शोभा सागरचंद |
मिथ्या-तपहर सुगुन-कर, जय सुपास सुख-कंद |1|

Tuṅga aṅga dhanu dōya-sau, śōbhā sāgaracanda |
Mithyā-tapahara suguna-kara, jaya supāsa sukha-kanda |1|
 
(छन्द कामिनीमोहन १० मात्रा)
(Chanda kāminīmōhana 10 mātrā)
जयति जिनराज शिवराज हित-हेत हो |
परम-वैराग आनंद भरि देत हो ||
गर्भ के पूर्व षट्मास धनदेव ने |
नगर निरमापि वाराणसी सेवने |२|

Jayati jinarāja śivarāja hita-hēta hō |
Parama-vairāga ānanda bhari dēta hō ||
Garbha kē pūrva ṣaṭmāsa dhanadēva nē |
Nagara niramāpi vārāṇasī sēvanē |2|
 
गगन सों रतन की धार बहु वरषहीं |
कोड़ि त्रै-अर्द्ध त्रैवार सब हरषहीं ||
तात के सदन गुन-वदन रचना रची |
मातु की सर्वविधी करत सेवा शची |३|

Gaganasōṁ ratana kī dhāra bahu varaṣahīṁ |
Kōṛi trai-ard’dha traivāra saba haraṣahīṁ ||
Tāta kē sadana guna-vadana racanā racī |
Mātu kī sarvavidhī karata sēvā śacī |3|
 
भयो जब जनम तब इन्द्र-आसन चल्यो |
होय चकित तुरित अवधि तें लखि भल्यो ||
सप्त-पग जाय सिर-नाय वंदन करी |
चलन उमग्यो तबै मानि धनि धनि घरी |४|
Bhayō jaba janama taba indra-āsana calyō |
Hōya cakita turita avadhitaiṁ lakhi bhalyō ||
Sapta-paga jāya sira-nāya vandana karī |
Calana umagyō tabaiṁ māni dhani dhani gharī |4|
 
सात-विधि सैन गज वृषभ रथ बाज ले |
गन्धरव नृत्यकारी सबै साज ले ||
गलित-मद-गंड ऐरावतो साजियो |
लच्छ-जोजन सुतन वदन सत राजियो |५|
Sāta-vidhi saina gaja vr̥ṣabha ratha bāja lē |
Gandharava nr̥tyakārī sabai sāja lē ||
Galita-mada-gaṇḍa airāvatō sājiyō |
Laccha-jōjana sutana vadana sata rājiyō |5|
 
वदन वसु-दंत प्रति-दंत सरवर भरे |
तासु-मधि शतक पनबीस कमलिनि खरे ||
कमलिनी मध्य पनवीस फूले कमल |
कमल प्रतिकमल-मँह एक-सौ-आठ दल |६|
Vadana vasu-danta prati-danta saravara bharē |
Tāsu-madhi śataka panabīsa kamalini kharē ||
Kamalinī madhya panavīsa phūlē kamala |
Kamala pratikamala-mam̐ha ēka-sau-āṭha dala |6|
 
सर्वदल कोड़-शत-वीस परमान जू |
तासु-पर अपछरा नचहिं जुत-मान जू ||
तततता तततता विततता ता थर्इ |
धृगतता धृगतता धृगतता मय लर्इ |७|
Sarvadala kōṛa-śata-vīsa paramāna jū |
Tāsu-para apacharā nacahiṁ juta-māna jū ||
Tatatatā tatatatā vitatatā tā thai |
Dhr̥gatatā dhr̥gatatā dhr̥gatatā may lai |7|
 
धरत पग सनन नन सनन नन गगन में |
नूपुरें झनन नन झनन नन पगन में ||
नचन इत्यादि कर्इ भाँति सों मगन में |
केर्इ तित बजत बाजे मधुर पगन में |८|
Dharata paga sanana nana sanana nana gagana mēṁ |
Nūpurēṁ jhanana nana jhanana nana pagana mēṁ ||
Nacana ityādi kai bhām̐ti sōṁ magana mēṁ |
Kēi tita bajata bājē madhura pagana mēṁ |8|
 
केर्इ दृम दृम सुदृम दृम मृदंगनि धुनें |
केर्इ झल्लरि झनन झंझनन झंझनें ||
केर्इ संसाग्रते सारंगि संसाग्र सुर |
केर्इ बीना पटह बंसि बाजें मधुर |९|
Kēi dr̥ma dr̥ma sudr̥ma dr̥ma mr̥daṅgani dhunen|
Kēi jhallari jhanana jhan̄jhanana jhan̄jhanen ||
Kēi sansāgr̥ate sāraṅgi sansāgra sura |
Kēi bīnā paṭaha bansi bājēṁ madhura |9|
 
केर्इ तनननन तनननन तानें पुरें |
शुद्ध-उच्चारि सुर केर्इ पाठे फुरें ||
केइ झुकि-झुकि फिरे चक्र-सी भामनी |
धृगगतां धृगगतां पर्म-शोभा बनी |१०|
Kēi tanananana tanananana tānēn puren |
Śud’dha-uccāri sura kēr’i pāṭhe phuren ||
Kēi jhuki-jhuki phirē cakra-sī bhāmanī |
Dhr̥gagatāṁ dhr̥gagatāṁ parma-śōbhā banī |10|
 
केर्इ छिन-निकट छिन-दूर छिन-थूल लघु |
धरत वैक्रियक-परभाव सों तन-सुभगु ||
केर्इ करताल-करताल तल में धुनें |
तत-वितत-घन-सुषिरि जात बाजें मुनै |११|
Kēi china-nikaṭa china-dūra china-thūla laghu |
Dharata vaikriyaka-parabhāva sōṁ tana-subhagu ||
Kēi karatāla-karatāla tala mēṁ dhunēn |
Tata-vitata-ghana-suṣiri jāta bājēṁ munai |11|
 
इन्द्र आदिक सकल-साज संग धारि के |
आय पुर तीन-फेरी करी प्यार तें ||
सचिय तब जाय परसूत-थल मोद में |
मातु करि नींद लीनों तुम्हें गोद में |१२|
Indra ādika sakala-sāja saṅga dhāri kē |
Āya pura tīna-phērī karī pyāra teṁ ||
Saciya taba jāya parasūta-thala mōda mēṁ |
Mātu kari nīnda līnōṁ tumhēṁ gōda mēṁ |12|
 
आन गिरवान नाथहिं दियो हाथ में |
छत्र अर चमर वर हरि करत माथ में ||
चढ़े गजराज जिनराज-गुन जापियो |
जाय गिरिराज पांडुकशिला थापियो |१३|
Āna giravāna nāthahiṁ diyō hātha mēṁ |
Chatra ara camara vara hari karata mātha mēṁ ||
Caṛhē gajarāja jinarāja-guna jāpiyō |
Jāya girirāja pāṇḍukaśilā thāpiyō |13|
 
लेय पंचम-उदधि-उदक कर-कर सुरनि |
सुरन कलशनि भरे सहित चर्चित पुरनि ||
सहस अरु आठ सिर कलश ढारे जबै |
अघघ घघ घघघ घघ भभभ भभ भौ तबै |१४|
Lēya pan̄cama-udadhi-udaka kara-kara surani |
Surana kalaśani bharē sahita carcita purani ||
Sahasa aru āṭha sira kalaśa ḍhārē jabai |
Aghagha ghagha ghaghagha ghagha bhabhabha bhabha bhau tabai |14|
 
धधध धध धधध धध धुनि मधुर होत है |
भव्यजन-हंस के हरस उद्योत है ||
भयो इमि न्हौन तब सकल गुन रंग में |
पोंछि श्रृंगार कीनो शची अंग में |१५|
Dhadhadha dhadha dhadhadha dhadha dhuni madhura hōta hai |
Bhavyajana-hansa kē harasa udyōta hai ||
Bhayō imi nhauna taba sakala guna raṅga mēṁ |
Pōn̄chi śrr̥ṅgāra kīnō śacī aṅga mēṁ |15|
 
आनि पितु-सदन शिशु सौंपि हरि-थल गयो |
बाल वय-तरुन लहि राजसुख भोगियो ||
भोग तज जोग गहि, चार-अरि को हने |
धारि केवल-परम धरम दुइ-विधि भने |१६|
Āni pitu-sadana śiśu saumpi hari-thala gayō |
Bāla vaya-taruna lahi rājasukha bhōgiyō ||
Bhōga taja jōga gahi, cāra-ari kō hanē |
Dhāri kēvala-parama dharama du’i-vidhi bhanē |16|
 
नाशि अरि शेष शिवथान-वासी भये |
ज्ञान-दृग-शर्म-वीरज अनंते लये ||
दीन-जन की करुण-वानि सुन लीजिये |
धरम के नंद को पार अब कीजिये |१७|
Nāśi ari śēṣa śivathāna-vāsī bhayē |
Jñāna-dr̥ga-śarma-vīraja anantē layē ||
Dīna-jana kī karuṇa-vāni suna lījiyē |
Dharama kē nanda kō pāra aba kījiyē |17|
 
(घत्ता)
(Ghattā)
जय करुनाधारी, शिवहितकारी, तारनतरन जिहाजा हो |
सेवक नित वंदे, मन-आंनदे, भव-भय-मेटनकाजा हो |१८|

Jaya karunādhārī, śivahitakārī, tāranatarana jihājā hō |
Sēvaka nita vandē, mana-ānnadē, bhava-bhaya-mēṭanakājā hō |18|

ॐ ह्रीं श्रीसुपार्श्वनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।।
Ōṁ hrīṁ śrīsupārśvanāthajinēndrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā..

 
(दोहा)
(Dōhā)
श्रीपार्श्व पद-जुगल जो, जजे पढ़े यह पाठ |
अनुमोदे सो चतुर नर, पावें आनंद ठाठ ||

Srīpārśva pada-jugala jō, jajē paṛhē yaha pāṭha |
Anumōdē sō catura nara, pāvēṁ ānanda ṭhāṭha ||
 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *