श्री शांतिनाथ जिन पूजा Shri Shantinaath Jin Pooja

श्री शांतिनाथ जिन पूजा Śrī Śāntinātha Jina Pūjā

कविश्री बख्तावरसिंह
Kaviśrī Bakhtāvarasinha

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(अडिल्ल छंद)
(Aḍilla Chanda)
सर्वारथ सुविमान त्याग गजपुर में आये |
विश्वसेन भूपाल तासु के नंद कहाये ||
पंचम-चक्री भये मदन-द्वादशवें राजे |
मैं सेवूँ तुम चरण तिष्ठये ज्यों दु:ख भाजे ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (इति आह्वाननम्)
ॐ ह्रीं श्री शांतिनाथजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्री शांतिनाथ जिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिकरणम्)

Sarvāratha suvimāna tyāga gajapura mēṁ āyē |
Viśvasēna bhūpāla tāsu kē nanda kahāyē ||
Pan̄cama-cakrī bhayē madana-dvādaśavēṁ rājē |
Maiṁ sēvūm̐ tuma caraṇa tiṣṭhayē jyōṁ du:Kha bhājē ||

Ōṁ hrīṁ śrī śāntināthajinēndra! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ śrī śāntināthajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī śāntinātha jinēndra! Atra mam sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

(अष्टक)
(Aṣṭaka)
पंचम-उदधि तनो जल निरमल, कंचन-कलश भरे हरषाय |
धार देत ही श्रीजिन-सन्मुख, जन्म-जरा-मृतु दूर भगाय ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
pan̄cama-udadhi tanō jala niramala, kan̄cana-kalaśa bharē haraṣāya |
Dhāra dēta hī śrījina-sanmukha, janma-jarā-mr̥tu dūra bhagāya ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

मलयागिर चंदन कदली-नंदन, कुंकुम जल के संग घिसाय |
भव-आताप विनाशन-कारण, चरचूँ चरण सबै सुखदाय ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Malayāgira candana kadalī-nandana, kuṅkuma jala kē saṅga ghisāya |
Bhava-ātāpa vināśana-kāraṇa, caracūm̐ caraṇa sabai sukhadāya ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

पुण्यराशि-सम उज्ज्वल अक्षत, शशि-मरीचि तसु देख लजाय |
पुंज किये तुम चरणन आगे, अक्षय-पद के हेतु बनाय ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन  तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Puṇyarāśi-sama ujjcala akṣata, śaśi-marīci tasu dēkha lajāya |
Pun̄ja kiyē tuma caraṇana āgē, akṣaya-pada kē hētu banāya ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

सुर-पुनीत अथवा अवनी के, कुसुम मनोहर लिए मँगाय |
भेंट धरी तुम चरणन के ढिंग, ततछिन कामबाण नस जाय ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय कामबाण- विध्वन्सनाय पुष्पं निर्वपामीति स्वाहा।४।
Sura-punīta athavā avanī kē, kusuma manōhara li’ē mam̐gāya |
Bhēṇṭa dharī tuma caraṇana kē ḍhiṅga, tatachina kāmabāṇa nasa jāya ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

भाँति-भाँति के सद्य मनोहर, कीने मैं पकवान संवार |
भर थारी तुम सन्मुख लायो, क्षुधा वेदनी वेग निवार ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Bhām̐ti-bhām̐ti kē sadya manōhara, kīnē maiṁ pakavāna sanvāra |
Bhara thārī tuma sanmukha lāyō, kṣudhā vēdanī vēga nivāra ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

घृत सनेह करपूर लाय कर, दीपक ताके धरे प्रजार |
जगमग जोत होत मंदिर में, मोह-अंध को देत सुटार ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय मोहांधकार -विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Ghr̥ta sanēha karapūra lāya kara, dīpaka tākē dharē prajāra |
Jagamaga jōta hōta mandira mēṁ, mōha-andha kō dēta suṭāra ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya mōhāndhakāra -vināśanāya dīpaṁ nirvapāmīti svāhā |6|

देवदारु कृष्णागरु चंदन तगर कपूर सुगन्ध अपार |
खेऊँ अष्ट-करम जारन को, धूप धनंजय-माँहि सुडार ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Dēvadāru kr̥ṣṇāgaru candana tagara kapūra sugandha apāra |
Khē’ūm̐ aṣṭa-karama jārana kō, dhūpa dhanan̄jaya-mām̐hi suḍāra ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

नारंगी बादाम सु केला एला दाड़िमफल सहकार |
कचंन-थाल माँहिं धर लायो, अर्चत ही पाऊँ शिवनार ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।८।
Nāraṅgī bādāma su kēlā ēlā dāṛimaphala sahakāra |
Kancana-thāla mām̐hiṁ dhara lāyō, aracata hī pā’ūm̐ śivanāra ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |8|

जल-फलादि वसु द्रव्य संवारें, अर्घ चढ़ायें मंगल गाय |
‘बखत रतन’ के तुम ही साहिब, दीज्यो शिवपुर-राज कराय ||
शांतिनाथ पंचम-चक्रेश्वर, द्वादश-मदन तनो पद पाय |
तिनके चरण-कमल के पूजे, रोग-शोक-दु:ख-दारिद जाय ||

ॐ ह्रीं श्री शांतिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala-phalādi vasu dravya sanvārēṁ, argha caṛhāyēṁ maṅgala gāya |
‘Bakhata ratana’ kē tuma hī sāhiba, dījyō śivapura-rāja karāya ||
Śāntinātha pan̄cama-cakrēśvara, dvādaśa-madana tanō pada pāya |
Tinakē caraṇa-kamala kē pūjē, rōga-śōka-du:Kha-dārida jāya ||

Ōṁ hrīṁ śrī śāntināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī

(छन्द उपगति)
(Chanda Upagati)
भादव-सप्तमि-श्यामा, सर्वारथ त्याग गजपुर आये |
माता ऐरा नामा, मैं पूजूँ ध्याऊँ अर्घ शुभ लाये ||

ॐ ह्रीं भाद्रपद-कृष्ण-सप्तम्यां गर्भकल्याणक-प्राप्ताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।१।
Bhādava-saptami-śyāmā, sarvāratha tyāga gajapura āyē |
Mātā airā nāmā, maiṁ pūjūm̐ dhyā’ūm̐ argha śubha lāyē ||

Ōṁ hrīṁ bhādrapada-kr̥ṣṇa-saptamyāṁ garbhakalyāṇaka-prāptāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जन्मे तीरथ-नाथं, वर जेठ-असित-चतुर्दशी सोहे |
हरिगण नावें माथं, मैं पूजूँ शांति चरण-युग जोहे ||

ॐ ह्रीं ज्येष्ठ-कृष्ण-चतुर्दश्यां जन्म-कल्याणक-प्राप्ताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।
Janmē tīratha-nāthaṁ, vara jēṭha-asita-caturdaśī sōhē |
Harigaṇa nāvēṁ māthaṁ, maiṁ pūjūm̐ śānti caraṇa-yuga jōhē ||

Ōṁ hrīṁ jyēṣṭha-kr̥ṣṇa-caturdaśyāṁ janma-kalyāṇaka-prāptāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|

चौदस-जेठ-अंधियारी, कानन में जाय योग प्रभु लीन्हा |
नवनिधि-रत्न सु छांरी, मैं वंदूं आत्मसार जिन चीन्हा ||

ॐ ह्रीं ज्येष्ठ-कृष्ण-चतुर्दश्यां तप:कल्याणक-प्राप्ताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।३।
Caudasa-jēṭha-andhayārī, kānana mēṁ jāya yōga prabhu līnhā |
Navanidhi-ratna suchānrī, maiṁ vandū ātmasāra jina cīnhā ||

Ōṁ hrīṁ jyēṣṭha-kr̥ṣṇa-caturdaśyāṁ tapa:Kalyāṇaka-prāptāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |3|

पौष-दसैं-उजियारा, अरि-घाति ज्ञान-भानु जिन पाया |
प्रातिहार्य-वसु धारा, मैं सेऊँ सुर-नर जासु यश गाया ||

ॐ ह्रीं पौष-शुक्ल-दशम्यां ज्ञान-कल्याणक-प्राप्ताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।
Pauṣa-dasaiṁ-ujiyārā, ari-ghāti jñāna-bhānu jina pāyā |
Prātihārya-vasu dhārā, maiṁ sē’ūm̐ sura-nara jāsu yaśa gāyā ||

Ōṁ hrīṁ pauṣa-śukla-daśamyāṁ jñāna-kalyāṇaka-prāptāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|

सम्मेद-शैल भारी, हन कर अघाति मोक्ष जिन पाई |
जेठ-चतुर्दशि-कारी, मैं पूजूँ सिद्धथान सुखदाई ||

ॐ ह्रीं ज्येष्ठ-कृष्ण-चतुर्दश्यां मोक्ष-कल्याणक-प्राप्ताय श्रीशांतिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।५।
Sam’mēda-śaila bhārī, hana kara aghāti mōkṣa jina pā’i |
Jēṭha-caturdaśi-kārī, maiṁ pūjūm̐ sid’dhathāna sukhadā’i ||

Ōṁ hrīṁ jyēṣṭha-kr̥ṣṇa-caturdaśyāṁ mōkṣa-kalyāṇaka-prāptāya śrīśāntināthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|

जयमाला
Jayamālā

(छप्पय छन्द)
(Chappaya Chanda)
भये आप जिनदेव जगत में सुख विस्तारे |
तारे भव्य अनेक तिन्हों के संकट टारे ||
टारे आठों कर्म मोक्ष-सुख तिनको भारी |
भारी विरद निहार लही मैं शरण तिहारी ||

Bhayē āpa jinadēva jagata mēṁ sukha vistārē |
Tārē bhavya anēka tinhōṁ kē saṅkaṭa ṭārē ||
Ṭārē āṭhōṁ karma mōkṣa-sukha tinakō bhārī |
Bhārī virada nihāra lahī maiṁ śaraṇa tihārī ||

(सोरठा छन्द)
(Sōraṭhā Chanda)
तिहारे चरणन को नमूँ दु:ख दारिद-संताप हर |
सकल-कर्म छिन-एक में, शांति-जिनेश्वर शांतिकर ||१||

Tihārē caraṇana kō namūm̐ du:Kha dārida-santāpa hara |
Sakala-karma china-ēka mēṁ, śānti-jinēśvara śāntikara ||1||

(दोहा)
(Dōhā)
सारंग-लक्षण चरण में, उन्नत धनु-चालीस |
हाटक-वर्ण शरीर-द्युति, नमूँ शांति जग-ईश ||२||

Sāraṅga-lakṣaṇa caraṇa mēṁ, unnata dhanu-cālīsa |
Hāṭaka-varṇa śarīra-dyuti, namūm̐ śānti jaga-r’iśa ||2||

(छन्द भुजंग-प्रयात)
(Chanda Bhujaṅga-prayāta)
प्रभो! आपने सर्व के फंद तोड़े,
गिनाऊँ कछु मैं तिनों नाम थोड़े |
पड़ो अंबु के बीच श्रीपाल राई,
जपो नाम तेरो भए थे सहाई ||३||

Prabhō! Āpanē sarva kē phanda tōṛē,
Ginā’ūm̐ kachu maiṁ tinōṁ nāma thōṛē |
Paṛō ambu kē bīca śrīpāla rā’i,
japō nāma tērō bha’ē thē sahā’i ||3||

धरो राय ने सेठ को सूलिका पै,
जपी आपके नाम की  सार जापै |
भये थे सहाई तबै देव आये,
करी फूल-वर्षा सिंहासन बनाये ||४||

Dharō rāya nē sēṭha kō sūlikā pai,
Japī āpakē nāma kī sāra jāpain |
Bhayē thē sahā’i tabai dēva āyē,
Karī phūla-varṣā sinhāsana banāyē ||4||

जबै लाख के धाम वह्नि प्रजारी,
भयो पांडवों पे महाकष्ट भारी |
जबै नाम तेरे तनी टेर कीनी,
करी थी विदुर ने वहीं राह दीनी ||५||

Jabai lākha kē dhāma vahni prajārī,
Bhayō pāṇḍavōṁ pē mahākaṣṭa bhārī |
Jabai nāma tērē tanī ṭēra kīnī,
Karī thī vidura nē vahīṁ rāha dīnī ||5||

हरी द्रौपदी धातकीखंड माँही,
तुम्हीं वहाँ सहाई भला और नाहीं |
लियो नाम तेरो भलो शील पालो,
बचाई तहाँ ते सबै दु:ख टालो ||६||
Harī draupadī dhātakīkhaṇḍa mām̐hī,
Tumhīṁ vahām̐ sahā’i bhalā aura nāhīṁ |
Liyō nāma tērō bhalō śīla pālō,
Bacā’i tahām̐ tē sabai du:Kha ṭālō ||6 ||

जबै जानकी राम ने जो निकारी,
धरे गर्भ को भार उद्यान डारी |
रटो नाम तेरो सबै सौख्यदाई,
करी दूर पीड़ा सु क्षण न लगाई ||७||
Jabai jānakī rāma nē jō nikārī,
Dharē garbha kō bhāra udyāna ḍārī |
Raṭō nāma tērō sabai saukhyadā’i,
Karī dūra pīṛā su kṣaṇa na lagā’i ||7||

व्यसन सात सेवे करे तस्कराई,
सु अंजन से तारे घड़ी न लगाई |
सहे अंजना चंदना दु:ख जेते,
गये भाग सारे जरा नाम लेते ||८||
Vyasana sāta sēvē karē taskarā’i,
Su an̄jana sē tārē ghaṛī na lagā’i |
Sahē an̄janā candanā du:Kha jētē,
Gayē bhāga sārē jarā nāma lētē ||8||

घड़े बीच में सासु ने नाग डारो,
भलो नाम तेरो जु सोमा संभारो |
गई काढ़ने को भई फूलमाला,
भई है विख्यातं सबै दु:ख टाला ||९||
Ghaṛē bīca mēṁ sāsu nē nāga ḍārō,
Bhalō nāma tērō ju sōmā sambhārō |
Ga’i kāṛhanē kō bha’i phūlamālā,
Bha’i hai vikhyātaṁ sabai du:Kha ṭālā ||9 ||

इन्हें आदि देके कहाँ लों बखानें,
सुनो विरद भारी तिहूँ-लोक जानें |
अजी नाथ! मेरी जरा ओर हेरो,
बड़ी नाव तेरी रती बोझ मेरो ||१०||
Inhēṁ ādi dēkē kahām̐ lōṁ bakhānēṁ,
Sunō virada bhārī tihūm̐-lōka jānēṁ |
Ajī nātha! Mērī jarā ōra hērō,
Baṛī nāva tērī ratī bōjha mērō ||10||

गहो हाथ स्वामी करो वेगि पारा,
कहूँ क्या अबै आपनी मैं पुकारा |
सबै ज्ञान के बीच भासी तुम्हारे,
करो देर नाहीं मेरे शांति प्यारे ||११||
Gahō hātha svāmī karō vēgi pārā,
Kahūm̐ kyā abai āpanī maiṁ pukārā |
Sabai jñāna kē bīca bhāsī tumhārē,
Karō dēra nāhīṁ mērē śānti pyārē ||11||

(घत्ता)
(Ghattā)
श्री शांति तुम्हारी, कीरत भारी, सुर नर गावें गुणमाला |
‘बख्तावर’ ध्यावे, ’रतन’ सु गावे, मम दु:ख-दारिद सब टाला ||

Śrī śānti tumhārī, kīrata bhārī, sura nara gaaven guṇamālā |
‘Bakhtāvara’ dhyāvē, ’ratana’ su gāvē,mama du:Kha-dārida saba ṭālā ||

ॐ ह्रीं श्रीशांतिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīśāntināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

अजी एरानंदन छवि लखत ही आप अरणं |
धरै लज्जा भारी करत थुति सो लाग चरणं ||
करै सेवा सोई लहत सुख सो सार क्षण में |
घने दीना तारे हम चहत हैं वास तिन में ||
Ajī ērānandana chavi lakhata hī āpa araṇaṁ |
Dharai lajjā bhārī karata thuti sō lāga caraṇaṁ ||
Karai sēvā sōr’i lahata sukha sō sāra kṣaṇa mēṁ |
Ghanē dīnā tārē hama cahata haiṁ vāsa tina mēṁ ||

।।इत्याशीर्वाद: पु्ष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *