वृहत् शांतिधारा पाठ Vrahat Santidhara Paath

वृहत् शांतिधारा पाठ Vr̥hat Sāntidhārā Pāṭha


 
pdf Audio pdf PDF
 
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वंवं
Oṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ vaṁ maṁ haṁ saṁ taṁ paṁ vaṁ-vaṁ
 
मंमं हंहं संसं तंतं पंपं झंझं
Maṁ-maṁ haṁ-haṁ saṁ-saṁ taṁ-taṁ paṁ-paṁ jhaṁ jhaṁ
 
झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय-द्रावय
Jhvīṁ jhvīṁ kṣvīṁ kṣvīṁ drāṁ drāṁ drīṁ drīṁ drāvaya-drāvaya
 
नमोऽर्हते भगवते श्रीमते ॐ ह्रीं क्रों अस्माकं पापं खण्डय खण्डय
Namō̕r’hatē bhagavatē Śrīmatē ōṁ hrīṁ krōṁ asmākaṁ pāpaṁ khaṇḍaya khaṇḍaya
 
जहि-जहि दह-दह पच-पच पाचय पाचय
Jahi-jahi daha-daha paca-paca pācaya pācaya
 
 
ॐ नमो अर्हन् झं झ्वीं क्ष्वीं हं सं झं वं ह्व: प: ह:
Ōṁ namō ar’han jhaṁ ivīṁ kṣvīṁ haṁ saṁ jhaṁ vaṁ hva: pa: ha:
 
क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्ष: क्ष्वीं
Kṣāṁ kṣīṁ kṣūṁ kṣēṁ kṣaiṁ kṣōṁ kṣauṁ kṣaṁ kṣa: Kṣvīṁ
 
ह्रां ह्रीं ह्रूं ह्रें ह्रैं ह्रों ह्रौं ह्रं ह्र:
Hrāṁ hrīṁ hrūm̐ hrēṁ hraiṁ hrōṁ hrauṁ hraṁ hra:
 
द्रां द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठ: ठ:
Drāṁ drīṁ drāvaya drāvaya namō̕r’hatē bhagavatē śrīmatē ṭha: tha:
 
अस्माकं (शांतिधारा-कर्ता का नाम)
Asmākaṁ (Śāntidhārā-kartā kā nāma)
 
श्रीरस्तु वृद्धिरस्तु तुष्टिरस्तु पुष्टिरस्तु शान्तिरस्तु कान्तिरस्तु कल्याणमस्तु स्वाहा।
Śrīrastu vr̥d’dhirastu tuṣṭirastu puṣṭirastu śāntirastu kāntirastu kalyāṇamastu svāhā.
 
एवं अस्माकं (शांतिधारा -कर्ता का नाम) कार्यसिद्ध्यर्थं सर्वविघ्न-निवारणार्थं
Ēvaṁ asmākaṁ (Śāntidhārā-kartā kā nāma) kāryasid’dhyarthaṁ sarvavighna-nivāraṇārthaṁ
 
श्रीमद्भगवदर्हत्सर्वज्ञपरमेष्ठि-परमपवित्राय नमो नम:।
Śrīmadbhagavadar’hatsarvajñaparamēṣṭhi-paramapavitrāya namō nama:.
 
अस्माकं (शांतिधारा-कर्ता का नाम) श्री तीर्थंकरभक्ति- प्रसादात्
Asmākaṁ (Śāntidhārā-kartā kā nāma) śrī teerthankar-bhakti-prasādāt
 
सद्धर्म-श्रीबलायुरारोग्यैश्वर्याभिवृद्धिरस्तु, स्वशिष्य-परशिष्यवर्गा: प्रसीदन्तु न: |
Sad’dharma-śrībalāyurārōgyaiśvaryābhivr̥d’dhirastu,svaśiṣya-paraśiṣyavargā: prasīdantu na: |
 
 
ॐ वृषभादय: श्रीवर्द्धमानपर्यन्ताश्चतुर्विंशत्यर्हन्तो भगवन्त:
Ōṁ vr̥ṣabhādaya: Śrīvarrd’dhamānaparyantāścatuvirśatyar’hantō bhagavanta:
 
सर्वज्ञा: परममंगल (धारागत तीर्थंकर का नाम) नामधेया:
Sarvajñā: Paramamaṅgala (Idol’s name) nāmadhēyā:
 
अस्माकं इहामुत्र च सिद्धिं तन्वन्तु,
Asmākaṁ ihāmutra ca sid’dhiṁ tanvantu,
 
सद्धर्म कार्येषु च इहामुत्र च सिद्धिं प्रयच्छन्तु न: |
Sad’dharma kāryēṣu ca ihāmutra ca sid’dhiṁ prayacchantu na:|
 
 
ॐ नमोऽर्हते भगवते श्रीमते श्रीमत्पार्श्वतीर्थंकराय
Ōṁ namō̕r’hatē bhagavatē śrīmatē śrīmatpārśvatīrthankarāya
 
श्रीमद्रत्नत्रयरूपाय दिव्यतेजोमूर्त्तये प्रभामण्डलमण्डिताय
Śrīmad ratnatraya-rūpāya divyatējōmūrttayē prabhāmaṇḍalamaṇḍitāya
 
द्वादशगणसहिताय अनन्तचतुष्टयसहिताय समवसरण- केवलज्ञान-लक्ष्मीशोभिताय
Dvādaśa-gaṇasahitāya ananta-catuṣṭaya-sahitāya samavasaraṇa-kēvalajñāna-lakṣmī-śōbhitāya
 
अष्टादश-दोषरहिताय षट्-चत्वारिंशद्-गुणसंयुक्ताय
Aṣṭādaśa-dōṣa-rahitāya ṣaṭ-catvārinśad guṇasanyuktāya
 
परम-पवित्राय सम्यग्ज्ञानाय स्वयंभुवे सिद्धाय बुद्धाय परमात्मने
Param-pavitrāya samyagjñānāya svayambhuvē sid’dhāya bud’dhāya paramātmanē
 
परमसुखाय त्रैलोक्यमहिताय अनंत-संसार-चक्रप्रमर्दनाय
Paramasukhāya trailōkyamahitāya ananta-sansāra-cakra-pramardanāya
 
अनन्तज्ञान-दर्शन-वीर्य-सुखास्पदाय त्रैलोक्य वशं कराय
Anantajñāna-darśana-vīrya-sukhāspadāya trailōkya-vaśam-karāya
 
सत्यज्ञानाय सत्यब्रह्मणे उपसर्ग-विनाशनाय
Satyajñānāya satyabrahmaṇē upasargavināśanāya
 
घातिकर्म क्षयं कराय अजराय अभवाय (शांतिधारा-कर्ता का नाम)
Ghātikarma-kṣayam-karāya ajarāya abhavāya (Śāntidhārā-kartā kā nāma)
 
नामधेयानां व्याधिं घ्नन्तु।
Nāmadhēyānāṁ vyādhiṁ ghnantu |
 
श्री-जिनाभिषेकपूजन-प्रसादात् (शांतिधारा-कर्ता का नाम) सेवकानां
Śrī-jinābhiṣēkapūjana-prasādāt (Śāntidhārā-kartā kā nāma) sēvakānāṁ
 
सर्वदोष-रोग-शोक-भय-पीड़ा-विनाशनं भवतु |
Sarvadōṣa-rōga-śōka-bhaya-pīṛā-vināśanaṁbhavatu|
 
 
ॐ नमोऽर्हते भगवते प्रक्षीणाशेष-दोष-कल्मषाय दिव्य-तेजोमूर्तये
Ōṁ namō̕r’hatē bhagavatē prakṣīṇāśēṣa-dōṣa-kalmaṣāya divya-tējōmūrtayē
 
श्रीशान्तिनाथाय शान्तिकराय सर्व-विघ्न-प्रणाशनाय
Śrīśāntināthāya śāntikarāya sarva- vighna-praṇāśanāya
 
सर्वरोगापमृत्यु-विनाशनाय सर्वपरकृत क्षुद्रोपद्रव-विनाशनाय सर्वारिष्ट-शान्ति-कराय
Sarvarōgāpamr̥tyu-vināśanāya sarvaparakr̥ta kṣudrōpadrava-vināśanāya Sarvāriṣṭa-śānti-karāya
 
 
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा नम:
Ōṁ hrāṁ hrīṁ hrūṁ hrauṁ hra: a si ā u sā nama:
 
मम सर्वविघ्न-शान्तिं कुरु कुरु तुष्टिं-पुष्टिं कुरु-कुरु स्वाहा।
Mama sarvavighna-śāntiṁ kuru kuru tuṣṭiṁ-puṣṭiṁ kuru-kuru svāhā.
मम कामं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Mama kāmaṁ chindhi-chindhi bhindhi-bhindhi!
 
रतिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Ratikāmaṁ chindhi-chindhi bhindhi-bhindhi!
 
बलिकामं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Balikāmaṁ chindhi-chindhi bhindhi-bhindhi!
 
क्रोधं पापं बैरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!
Krōdhaṁ pāpaṁ bairaṁ ca chindhi-chindhi bhindhi-bhindhi!
 
अग्नि-वायुभयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Agni-vāyubhayaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वशत्रु-विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvaśatru-vighnaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वोपसर्गं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvōpasargaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्व- विघ्नं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva- vighnaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्व राज्य-भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva rājya-bhayaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वचौर-दुष्टभयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvacaura-duṣṭabhayaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्व-सर्प-वृश्चिक-सिंहादिभयंछिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva-sarpa-vr̥ścika-sinhādibhayaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्व ग्रह -भयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva graha -bhayaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वदोषं व्याधिं डामरं च छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvadōṣaṁ vyādhiṁ ḍāmaraṁ ca chindhi-chindhi bhindhi-bhindhi!
 
सर्वपरमंत्रं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvaparamantraṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वात्मघातं परघातं च छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvātmaghātaṁ paraghātaṁ ca chindhi-chindhi bhindhi-bhindhi!
 
सर्व शूलरोगं कुक्षिरोगं अक्षिरोगं शिरोरोगं ज्वररोगं च छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva śūlarōgaṁ kukṣirōgaṁ akṣirōgaṁ śirōrōgaṁ jvararōgaṁ ca chindhi-chindhi bhindhi-bhindhi!
 
सर्वनरमारिं छिन्धि छिन्धि भिन्धि-भिन्धि!
Sarvanaramāriṁ chindhi chindhi bhindhi-bhindhi!
 
सर्वगजाश्व-गो-महिष-अज-मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvagajāśva-gō-mahiṣa-aja-māriṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्व शस्य-धान्य-वृक्ष-लता-गुल्म-पत्र-पुष्प-फलमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva śasya-dhān’ya-vr̥kṣa-latā-gulma-patra-puṣpa-phalamāriṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वराष्ट्रमारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvarāṣṭramāriṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वक्रूर-वेताल-शाकिनी-डाकिनी-भयानि छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvakrūra-vētāla-śākinī-ḍākinī-bhayāni chindhi-chindhi bhindhi-bhindhi!
 
सर्व वेदनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva vēdanīyaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वमोहनीयं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvamōhanīyaṁ chindhi-chindhi bhindhi-bhindhi!
 
सर्वापस्मारिं छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvāpasmāriṁ chindhi-chindhi bhindhi-bhindhi!
 
अस्माकम् अशुभकर्म-जनित-दु:खानि छिन्धि-छिन्धि भिन्धि-भिन्धि!
Asmākam aśubhakarma-janita-du:Khāni chindhi-chindhi bhindhi-bhindhi!
 
दुष्टजन-कृतान् मंत्र-तंत्र-दृष्टि-मुष्टि-छल-छिद्रदोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!
Duṣṭajana-kr̥tān mantra-tantra-dr̥ṣṭi-muṣṭi-chala-chidradōṣān chindhi-chindhi bhindhi-bhindhi!
 
सर्वदुष्ट-देव-दानव-वीर-नर-नाहर-सिंह-योगिनी-कृत-दोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvaduṣṭa-dēva-dānava-vīra-nara-nāhara-sinha-yōginī-kr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!
 
सर्व अष्टकुली-नागजनित-विषभयानि छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarva aṣṭakulī-nāgajanita-viṣabhayāni chindhi-chindhi bhindhi-bhindhi!
 
सर्वस्थावर-जंगम-वृश्चिक-सर्पादिकृत-दोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvasthāvara-jaṅgama-vr̥ścika-sarpādikr̥ta-dōṣān chindhi-chindhi bhindhi-bhindhi!
 
सर्वसिंह-अष्टापदादि कृतदोषान् छिन्धि-छिन्धि भिन्धि-भिन्धि!
Sarvasinha-aṣṭāpadādi kr̥tadōṣān chindhi-chindhi bhindhi-bhindhi!
 
परशत्रुकृत-मारणोच्चाटन-विद्वेषण-मोहन-वशीकरणादि दोषान् छिन्धि–छिन्धि भिन्धि-भिन्धि!
Paraśatrukr̥ta-māraṇōccāṭana-vidvēṣaṇa-mōhana-vaśīkaraṇādi dōṣān chindhi–chindhi bhindhi-bhindhi!
 
 
ॐ ह्रीं अस्मभ्यं चक्र-विक्रम-सत्त्व-तेजो-बल -शौर्य-शान्ती: पूरय पूरय!
Ōṁ hrīṁ asmabhyaṁ cakra-vikrama-sattva-tējō-bala -śaurya-śāntī: pūraya pūraya!
 
सर्वजीवानंदनं जनानंदनं भव्यानंदनंगोकुलानंदनं च कुरु कुरु!
Sarvajīvānandanaṁ janānandanaṁ bhavyānandanaṁ gōkulānandanaṁ ca kuru kuru!
 
सर्व राजानंदनं कुरु कुरु!
Sarva rājānandanaṁ kuru kuru!
 
सर्वग्राम-नगर खेडा-कर्वट-मटंब-द्रोणमुख-संवाहनानंदनं कुरु-कुरु!
Sarvagrāma-nagara khēḍā-karvaṭa-maṭamba-drōṇamukha-sanvāhanānandanaṁ kuru-kuru!
 
सर्वानंदनं कुरु-कुरु स्वाहा!
Sarvānandanaṁ kuru-kuru svāhā!
 
यत्सुखं त्रिषु लोकेषु व्याधि-व्यसन-वर्जितम् |
अभयं क्षेममारोग्यं स्वस्तिरस्तु विधीयते ||
Yatsukhaṁ triṣu lōkēṣu vyādhi-vyasana-varjitam |
Abhayaṁ kṣēmamārōgyaṁ svastirastu vidhīyatē ||
 
श्रीशान्तिरस्तु ! (तथास्तु!) शिवमस्तु ! (तथास्तु!) जयोस्तु! (तथास्तु!)
Śrīśāntirastu! (tathāstu!) Śivamastu! (tathāstu!) Jayōstu! (tathāstu!)
 
नित्यमारोग्यमस्तु! (तथास्तु!) अस्माकं पुष्टिरस्तु! (तथास्तु!)
Nityamārōgyamastu! (tathāstu!) Asmākaṁ puṣṭirastu!
 
समृद्धिरस्तु ! (तथास्तु!) कल्याणमस्तु ! (तथास्तु!) सुखमस्तु! (तथास्तु!)
Samr̥d’dhirastu! (tathāstu!) Kalyāṇamastu! (tathāstu!) Sukhamastu! (tathāstu!)
 
अभिवृद्धिरस्तु ! (तथास्तु!) दीर्घायुरस्तु ! (तथास्तु!)
Abhivr̥d’dhirastu! (tathāstu!) Dīrghāyurastu! (tathāstu!)
 
कुलगोत्र धनानि सदा सन्तु ! (तथास्तु!)
Kulagōtra dhanāni sadā santu! (tathāstu!)
 
सद्धर्म-श्री-बल-आयु:-आरोग्य-ऐश्वर्य-अभिवृद्धिरस्तु |
Sad’dharma-śrī-balāyurā-rōgyaiśvaryābhivr̥d’dhirastu! (tathāstu!)
 
 
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं अ सि आ उ सा अनाहतविद्यायै णमो अरिहंताणं ह्रौं, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा, सर्व शान्तिं कुरु कुरु स्वाहा |
Ōṁ hrīṁ śrīṁ klīṁ aiṁ ar’haṁ a si ā u sā anāhatavidyāyai ṇamō arihantāṇaṁ hrauṁ sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā, sarva śāntiṁ kuru kuru svāhā |

आयुर्वल्ली विलासं सकलसुखफलैर्द्राघयित्वाऽऽश्वनल्पम् |
धीरं वीरं शरीरं निरुपमुप-नयत्वातनोत्वच्छकीर्तिम्।।
सिद्धिं वृद्धिं समृद्धिं प्रथयतु तरणि: स्फूर्यदुच्चै: प्रतापं।
कान्तिं शान्तिं समाधिं वितरतु भवतामुत्तमा शान्तिधारा।।
Āyurvallī vilāsaṁ sakalasukhaphalairdrāghayitvā̕̕śvanalpam |
Dhīraṁ vīraṁ śarīraṁ nirupamupa-nayatvātanōtvacchakīrtim|
Sid’dhiṁ vr̥d’dhiṁ samr̥d’dhiṁ prathayatu taraṇi: sphūryaduccai: pratāpaṁ||
Kāntiṁ śāntiṁ samādhiṁ vitaratu bhavatāmuttamā śāntidhārā ||
 
सम्पूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम्।
देशस्य राष्ट्रस्य पुरस्य राज्ञ:, करोतु शान्तिं भगवान् जिनेन्द्र!!
Sampūjakānāṁ pratipālakānāṁ, yatīndra-sāmān’ya-tapōdhanānām|
Dēśasya rāṣṭrasya purasya rājña:, karōtu śāntiṁ bhagavān jinēndra!!

|| इति वृहत्-शांतिधारा ||
|| Iti vr̥hat-śāntidhārā ||

* * * A * * *