सम्यग्दर्शन पूजा Samyak Darshan Pooja

सम्यग्दर्शन पूजाSamyagdarśana Pūjā 

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा)
(dōhā)
सिद्ध अष्ट -गुणमय प्रगट, मुक्त-जीव-सोपान ।
ज्ञान चरित जिंह बिन अफल, सम्यक्दर्श प्रधान ।।

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शन ! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अष्टांग सम्यग्दर्शन !अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री अष्टांग सम्यग्दर्शन ! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Sid’dha aṣṭa-guṇamaya pragaṭa, mukta-jīva-sōpāna |
Jñāna carita jinha bina aphala, samyakdarśa pradhāna ||

Om hrīṁ śrī aṣṭāṅga samyagdarśana! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī aṣṭāṅga samyagdarśana! Atrā tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī aṣṭāṅga samyagdarśana! Atrā mama satrihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(सोरठा)
(sōraṭhā)
नीर सुगंध अपार, तृषा हरे मल-छय करे |
सम्यग्दर्शन सार, आठ-अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ।१।
Nīra sugandha apāra, tr̥ṣā harē mala-chaya kare |
Samyagdarśana sāra, āṭha-aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya janma-jarā-mr̥tyuvināśanāya jalaṁ nirvapāmīti svāhā |1|

जल केसर घनसार, ताप हरे शीतल करे |
सम्यग्दर्शन सार, आठ-अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Jala kēsara ghanasāra, tāpa harē śītala kare |
Samyagdarśana sāra, āṭha-aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

अछत अनूप निहार, दारिद नाशे सुख भरे |
सम्यग्दर्शन सार, आठ-अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Achata anūpa nihāra, dārida nāśē sukha bhare |
Samyagdarśana sāra, āṭha-aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पुहुप सुवास उदार, खेद हरे मन शुचि करे |
सम्यग्दर्शन सार, आठ-अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puhupa suvāsa udāra, khēda harē mana śuci kare |
Samyagdarśana sāra, āṭha-aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|

नेवज विविध प्रकार, छुधा हरे थिरता करे |
सम्यग्दर्शन सार, आठ-अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Nēvaja vividha prakāra, chudhā harē thiratā kare |
Samyagdarśana sāra, āṭha-aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

दीप-ज्योति तमहार, घट-पट परकाशे महा |
सम्यग्दर्शन सार, आठ अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa-jyōti tamahāra, ghaṭa-paṭa parakāśe mahā |
Samyagdarśana sāra, āṭha aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

धूप घ्रान-सुखकार, रोग विघन जड़ता हरे |
सम्यग्दर्शन सार, आठ अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa ghrāna-sukhakāra, rōga vighana jaṛatā harē |
Samyagdarśana sāra, āṭha aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफल आदि विथार, निहचे सुर-शिव-फल करे |
सम्यग्दर्शन सार, आठ अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांग सम्यग्दर्शनाय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala ādi vithāra, nihacē sura-śiva-phala kare |
Samyagdarśana sāra, āṭha aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल गंधाक्षत चारु, दीप धूप फल फूल चरु |
सम्यग्दर्शन सार, आठ अंग पूजूं सदा ||

ॐ ह्रीं श्री अष्टांगसम्यग्दर्शनाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandhākṣata cāru, dīpa dhūpa phala phūla caru |
Samyagdarśana sāra, āṭha aṅga pūjuṁ sadā ||

Om hrīṁ śrī aṣṭāṅga samyagdarśanāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(दोहा)
(dōhā)
आप आप निहचै लखे, तत्त्व-प्रीति व्योहार |
रहित दोष पच्चीस हैं, सहित अष्ट गुन सार ||१||
Apa āpa nihacai lakhe, tattva-prīti vyōhāra |
Rahita dōṣa paccīsa haiṁ, sahita aṣṭa guna sāra ||1||

(चौपार्इ मिश्रित गीताछंद)
(Caupār’i miśrita gītāchanda)
सम्यक् दरशन-रत्न गहीजे, जिन-वच में संदेह न कीजे |
इहभव विभव-चाह दु:खदानी,परभव भोग चहे मत प्रानी ||२||

Samyak daraśana-ratna gahīje, jina-vaca mēṁ sandēha na kīje |
Ihabhava vibhava-cāha du:Khadānī, parabhava bhōga cahe mata prānī ||2||


प्रानी गिलान न करि अशुचि लखि, धरम गुरु प्रभु परखिये |
पर-दोष ढंकिये धरम डिगते, को सुथिर कर हरखिये ||३||
Prānī gilāna na kari aśuci lakhi, dharama guru prabhu parakhiyē |
Para-dōṣa ḍhankiyē dharama ḍigatē, kō suthira kara harakhiyē ||3||


चहुँसंघ को वात्सल्य कीजे, धरम की प्रभावना |
गुन आठ सों गुन आठ लहि के, इहाँ फेर न आवना ||४||

Cahum̐saṅgha kō vātsalya kīje, dharama kī prabhāvanā |
Guna āṭha sōṁ guna āṭha lahi kai, ihām̐ phēra na āvanā ||4||

ॐ श्री अष्टांगसहित-पंचविंशति-दोषरहित-सम्यग्दर्शनाय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om śrī aṣṭāṅga-sahita-pan̄cavinśati-dōṣarahita-samyagdarśanāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

* * * A * * *