श्री मुनिसुव्रतनाथ-जिन पूजा Shri Munisubratnaath Jin Pooja

श्री मुनिसुव्रतनाथ-जिन पूजा Śrī Munisuvratanātha-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(मत्तगयन्द छन्द)
(mattagayanda chanda)
प्रानत-स्वर्ग विहाय लियो जिन, जन्म सु राजगृही-महँ आर्इ।
श्रीसुहमित्त पिता जिनके, गुनवान महा पदमा जसु मार्इ।।
बीस-धनू तन श्याम छवी, कछु-अंक हरी वर वंश बतार्इ।
सो मुनिसुव्रतनाथ प्रभू कहँ, थापत हूँ इत प्रीत लगार्इ।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! ( आह्वाननम् )
ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! ( स्थापनम् )
ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Prānata-svarga vihāya liyō jina, janma su rājagr̥hī-maham̐ ār’i |
Śrīsuhamitta pitā jinakē, gunavāna mahā padamā jasu mār’I ||
Bīsa-dhanū tana śyāma chavī, kachu-aṅka harī vara vanśa batār’I |
Sō munisuvratanātha prabhū kaham̐, thāpata hūm̐ ita prīta lagār’I ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
ōṁ hrīṁ śrīmunisuvratanātha jinēndra! Atra tiṣṭhata tiṣṭhata ṭha: Ṭha:! (Sthāpanam)
ōṁ hrīṁ śrīmunisuvratanātha jinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
(गीतिका)
(gītikā)
उज्ज्वल सु जल जिमि जस तिहारो, कनक-झारी में भरूं।
जर-मरन-जामन-हरन-कारन, धार तुम पदतर करूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Ujjvala su jala jimi jasa tihārō, kanaka-jhārī mēṁ bharūṁ |
Jara-marana-jāmana-harana-kārana, dhāra tuma padatara karūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
भवताप-घायक शांति-दायक, मलय हरि घसि ढिंग धरूं |
गुन-गाय शीस नमाय पूजत, विघन-ताप सबै हरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Bhavatāpa-ghāyaka śānti-dāyaka, malaya hari ghasi ḍhiṅga dharūṁ |
guna-gāya śīsa namāya pūjata, vighana-tāpa sabai harūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya bhavātāpa-vināśanāya candanaṁ nirvapāmīti svāh |2|
 
तंदुल अखंडित दमक शशि-सम, गमक-जुत थारी भरूं।
पद-अखय-दायक मुकति-नायक, जानि पद-पूजा करूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula akhaṇḍita damaka śaśi-sama, gamaka-juta thārī bharūṁ |
Pada-akhaya-dāyaka mukati-nāyaka, jāni pada-pūjā karūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
बेला चमेली रायबेली, केतकी करना सरूं।
जग-जीत मनमथ-हरन लखि प्रभु, तुम निकट ढेरी करूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Bēlā camēlī rāyabēlī, kētakī karanā sarūṁ |
Jaga-jīta manamatha-harana lakhi prabhu, tuma nikaṭa ḍhērī karūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

 
पकवान विविध मनोज्ञ पावन, सरस मृदु-गुन विस्तरूं।
सो लेय तुम पदतर धरत ही छुधा-डाइन को हरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Pakavāna vividha manōjña pāvana, sarasa mr̥du-guna vistarūṁ |
Sō lēya tuma padatara dharata hī chudhā-ḍā’ina kō harūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
दीपक अमोलिक रतन-मणिमय, तथा पावन-घृत भरूं।
सो तिमिर-मोह विनाश आतम-भास कारण ज्वै धरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka amōlika ratana-maṇimaya, tathā pāvana-ghr̥ta bharūṁ |
Sō timira-mōha vināśa ātama-bhāsa kāraṇa jvai dharūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
करपूर चंदन चूर भूर, सुगंध पावक में धरूं।
तसु जरत जरत समस्त-पातक, सार निज-सुख को भरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Karapūra candana cūra bhūra, sugandha pāvaka mēṁ dharūṁ |
Tasu jarata jarata samasta-pātaka, sāra nija-sukha kō bharūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā|7|
 
श्रीफल अनार सु आम आदिक, पक्व-फल अति विस्तरूं।
सो मोक्ष-फल के हेत लेकर, तुम चरण आगे धरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala anāra su āma ādika, pakva-phala ati vistarūṁ.
Sō mōkṣa-phala kē hēta lēkara, tuma caraṇa āgē dharūṁ..
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ.
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ..

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
जल-गंध आदि मिलाय आठों, दरब अरघ संजो वरूं।
पूजूं चरन-रज भगति-जुत, जा तें जगत्-सागर तरूं।।
शिव-साथ करत सनाथ सुव्रत- नाथ मुनि-गुनमाल हैं।
तसु चरन आनंदभरन तारन-तरन विरद विशाल हैं।।

ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-gandha ādi milāya āṭhōṁ, daraba aragha san̄jō varūṁ |
Pūjūṁ carana-raja bhagati-juta, jā tēṁ jagat-sāgara tarūṁ ||
Śiva-sātha karata sanātha suvrata- nātha muni-gunamāla haiṁ |
Tasu carana ānandabharana tārana-tarana virada viśāla haiṁ ||

Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 

पंचकल्याणक
Pan̄cakalyāṇaka

 
(छन्द तोटक)
(chanda tōṭaka)
तिथि दोयज-सावन-श्याम भयो, गरभागम-मंगल मोद थयो।
हरिवृंद-सची पितु-मातु जजें, हम पूजत ज्यौं अघ-ओघ भजें।।

ॐ ह्रीं श्रावणकृष्ण-द्वितीयायां गर्भमंगल-मंडिताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा| ।१।
Tithi dōyaja-sāvana-śyāma bhayō, garabhāgama-maṅgala mōda thayō |
Harivr̥nda-sacī pitu-mātu jajēṁ, hama pūjata jyauṁ agha-ōgha bhajēṁ ||

Ōṁ hrīṁ śrāvaṇakr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-maṇḍitāya śrīmunisuvratanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
बैसाख-बदी-दशमी वरनी, जनमे तिहिं द्योस त्रिलोकधनी।
सुर-मंदर ध्याय पुरंदर ने, मुनिसुव्रतनाथ हमें सरने।।

ॐ ह्रीं वैशाखकृष्ण-दशम्यां जन्ममंगल-मंडिताय श्रीमुनिसुव्रतनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।
Baisākha-badī-daśamī varanī, janamē tihiṁ dyōsa trilōkadhanī |
Sura-mandara dhyāya purandara nē, munisuvratanātha hamēṁ saranē ||

Ōṁ hrīṁ vaiśākhakr̥ṣṇa-daśamyāṁ janmamaṅgala-maṇḍitāya śrīmunisuvratanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
तप दुद्धर श्रीधर ने गहियो, बैसाख-बदी-दशमी कहियो।
निरुपाधि-समाधि सु ध्यावत हैं, हम पूजत भक्ति बढ़ावत हैं।।

ॐ ह्रीं वैशाखकृष्ण-दशम्यां तपोमंगल-मंडिताय श्रीमुनिसुव्रतनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Tapa dud’dhara śrīdhara nē gahiyō, baisākha-badī-daśamī kahiyō |
Nirupādhi-samādhi su dhyāvata haiṁ, hama pūjata bhakti baṛhāvata haiṁ ||

Ōṁ hrīṁ vaiśākhakr̥ṣṇa-daśamyāṁ tapōmaṅgala-maṇḍitāya śrīmunisuvratanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
वर केवलज्ञान उद्योत किया, नवमी-बैसाख-वदी सुखिया।
धनि मोह-निशा-भनि मोख-मगा, हम पूजि चहें भव-सिन्धु थगा।।

ॐ ह्रीं वैशाखकृष्ण-नवम्यां केवलज्ञान-मंडिताय श्रीमुनिसुव्रतनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Vara kēvalajñāna udyōta kiyā, navamī-baisākha-vadī sukhiyā |
Dhani mōha-niśā-bhani mōkha-magā, hama pūji cahēṁ bhava-sindhu thagā ||

Ōṁ hrīṁ vaiśākhakr̥ṣṇa-navamyāṁ kēvalajñāna-maṇḍitāya śrīmunisuvratanātha jinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
वदि-बारसि-फागुन मोच्छ गये, तिहुँलोक-शिरोमणि सिद्ध भये।
सु अनंत-गुनाकर विघ्न हरी, हम पूजत हैं मन-मोद भरी।।

ॐ ह्रीं फाल्गुनकृष्ण-द्वादश्यां मोक्षमंगल-मंडिताय श्रीमुनिसुव्रतनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Vadi-bārasi-phāguna mōccha gayē, tihum̐lōka-śirōmaṇi sid’dha bhayē |
Su ananta-gunākara vighna harī, hama pūjata haiṁ mana-mōda bharī ||

Ōṁ hrīṁ phālgunakr̥ṣṇa-dvādaśyāṁ mōkṣamaṅgala-maṇḍitāya śrīmunisuvratanāthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
मुनिगण-नायक मुक्तिपति, सूक्त व्रताकर-उक्त।
भुक्ति-मुक्ति-दातार लखि, वंदूं तन-मन युक्त।१।
जय केवल-भान अमान धरं, मुनि स्वच्छ-सरोज विकास करं।
भव-संकट भंजन-नायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।२।
घन-घात-वनं दव-दीप्त भनं, भवि-बोध-त्रषातुर मेघ-घनं।
नित मंगल-वृंद वधायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।३।
गरभादिक मंगलसार धरे, जगजीवन के दु:ख-दंद हरे।
सब तत्त्व-प्रकाशन नायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।४।
शिवमारग-मंडन तत्त्व कह्यो, गुनसार जगत्रय शर्म लह्यो।
रुज राग रु दोष मिटायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।५।
समवस्रत में सुरनार सही, गुन-गावत नावत-भाल मही।
अरु नाचत भक्ति-बढ़ायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।६।
पग नूपुर की धुनि होत भनं, झननं झननं झननं झननं।
सुर-लेत अनेक रमायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।७।
घननं घननं घन घंट बजें, तननं तननं तनतान सजें।
दृम-दृम मिरदंग-बजावत हैं, मुनिसुव्रत सुव्रत-दायक हैं।८।
छिन में लघु औ’ छिन थूल बनें, जुत हाव-विभाव-विलासपने।
मुख तें पुनि यों गुन गावत हैं, मुनिसुव्रत सुव्रत-दायक हैं।९।
धृगतां धृगतां पग पावत हैं, सननं सननं सु नचावत हैं।
अति-आनंद को पुनि पायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।१०।
अपने भव को फल लेत सही, शुभ भावनि तें सब पाप दही।
तित-तें सुख को सब पायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।११।
इन आदि समाज अनेक तहाँ, कहि कौन सके जु विभेद यहाँ।
धनि श्री जिनचंद सुधायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।१२।
पुनि देश विहार कियो जिन ने, वृष-अमृत-वृष्टि कियो तुमने।
हमको तुमरी शरनायक है, मुनिसुव्रत सुव्रत-दायक हैं।१३।
हम पे करुना करि देव अबै, शिवराज-समाज सु देहु सबै।
जिमि होहुँ सुखाश्रम-नायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।१४।
भवि-वृंद-तनी विनती जु यही, मुझ देहु अभयपद-राज सही।
हम आनि गही शरनायक हैं, मुनिसुव्रत सुव्रत-दायक हैं।१५।

Munigaṇa-nāyaka muktipati, sūkta vratākara-ukta |
Bhukti-mukti-dātāra lakhi, vandūṁ tana-mana yukta |1|
Jaya kēvala-bhāna amāna dharaṁ, muni svaccha-sarōja vikāsa karaṁ|
Bhava-saṅkaṭa bhan̄jana-nāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |2|
Ghana-ghāta-vanaṁ dava-dīpta bhanaṁ, bhavi-bōdha-traṣātura mēgha-ghanaṁ|
Nita maṅgala-vr̥nda vadhāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |3|
Garabhādika maṅgalasāra dharē, jagajīvana kē du:Kha-danda harē |
Saba tattva-prakāśana nāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |4|
Śivamāraga-maṇḍana tattva kahyō, gunasāra jagatraya śarma lahyō |
Ruja rāga ru dōṣa miṭāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |5|
Samavasrata mēṁ suranāra sahī, guna-gāvata nāvata-bhāla mahī|
Aru nācata bhakti-baṛhāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |6|
Paga nūpura kī dhuni hōta bhanaṁ, jhananaṁ jhananaṁ jhananaṁ jhananaṁ |
Sura-lēta anēka ramāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |7|
Ghananaṁ ghananaṁ ghana ghaṇṭa bajēṁ, tananaṁ tananaṁ tanatāna sajēṁ |
Dr̥ma-dr̥ma miradaṅga-bajāvata haiṁ, munisuvrata suvrata-dāyaka haiṁ |8|
China mēṁ laghu au’ china thūla banēṁ, juta hāva-vibhāva-vilāsapanē |
Mukha tēṁ puni yōṁ guna gāvata haiṁ, munisuvrata suvrata-dāyaka haiṁ |9|
Dhr̥gatāṁ dhr̥gatāṁ paga pāvata haiṁ, sananaṁ sananaṁ su nacāvata haiṁ |
Ati-ānanda kō puni pāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |10|
Apanē bhava kō phala lēta sahī, śubha bhāvani tēṁ saba pāpa dahī |
Tita-tēṁ sukha kō saba pāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |11|
Ina ādi samāja anēka tahām̐, kahi kauna sakē ju vibhēda yahām̐ |
Dhani śrī jinacanda sudhāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |12|
Puni dēśa vihāra kiyō jina nē, vr̥ṣa-amr̥ta-vr̥ṣṭi kiyō tumanē |
Hamakō tumarī śaranāyaka hai, munisuvrata suvrata-dāyaka haiṁ |13|
Hama pē karunā kari dēva abai, śivarāja-samāja su dēhu sabai |
Jimi hōhum̐ sukhāśrama-nāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ|14|
Bhavi-vr̥nda-tanī vinatī ju yahī, mujha dēhu abhayapada-rāja sahī |
Hama āni gahī śaranāyaka haiṁ, munisuvrata suvrata-dāyaka haiṁ |15|

 
(घत्तानंद छन्द)
(Ghattānanda chanda)
जय गुन-गनधारी, शिव-हितकारी, शुद्ध-बुद्ध चिद्रूप-पती।
परमानंद-दायक, दास-सहायक, मुनिसुव्रत जयवंत जती।१६।

Jaya guna-ganadhārī, śiva-hitakārī, śud’dha-bud’dha cidrūpa-patī |
Paramānanda-dāyaka, dāsa-sahāyaka, munisuvrata jayavanta jatī |16|

 
ॐ ह्रीं श्रीमुनिसुव्रतनाथ जिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।।
Ōṁ hrīṁ śrīmunisuvratanātha jinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā ||

 
(दोहा)
(Dōhā)
श्री मुनिसुव्रत के चरन, जो पूजें अभिनंद।
सो सुर-नर सुख भोगि के, पावें सहजानंद।।

Śrī munisuvrata kē carana, jō pūjēṁ abhinanda |
Sō sura-nara sukha bhōgi kē, pāvēṁ sahajānanda ||
 
।। इत्याशीर्वाद: पुष्पाजंलिं क्षिपामि।।
|| Ityāśīrvāda: Puṣpājanliṁ kṣipāmi ||

* * * A * * *