रत्नाकर पंचविंशतिका Ratanakar Panchvinshtika

रत्नाकर पंचविंशतिकाRatnākara pan̄cavinśatikā

श्री रत्नाकर सूरि विरचित स्तोत्र का हिन्दी पद्यानुवाद
Srī Ratnākara sūri viracita stōtra kā Hindī padyānuvāda

कविश्री रामचरित उपाध्याय
Kaviśrī Rāmacarita Upādhyāya


 
pdf Audio pdf PDF
 
 
शुभ-केलि के आनंद के धन के मनोहर धाम हो,
नरनाथ से सुरनाथ से पूजित चरण गतकाम हो |
सर्वज्ञ हो सर्वोच्च हो सबसे सदा संसार में,
प्रज्ञा कला के सिन्धु हो, आदर्श हो आचार में ||१||
Subha-kēli kē ānanda kē dhana kē manōhara dhāma hō,
Naranātha sē suranātha sē pūjita caraṇa gatakāma hō |
Sarvajña hō sarvōcca hō sabasē sadā sansāra mēṁ,
Prajñā kalā kē sindhu hō, ādarśa hō ācāra mēṁ ||1||
 
संसार-दु:ख के वैद्य हो, त्रैलोक्य के आधार हो,
जय श्रीश! रत्नाकरप्रभो! अनुपम कृपा-अवतार हो |
गतराग! है विज्ञप्ति मेरी, मुग्ध की सुन लीजिए,
क्योंकि प्रभो! तुम विज्ञ हो, मुझको अभय वर दीजिए ||२||
Sansāra-du:Kha kē vaidya hō, trailōkya kē ādhāra hō,
Jaya śrīśa! Ratnākaraprabhō! Anupama kr̥pā-avatāra hō |
Gatarāga! Hai vijñapti mērī, mugdha kī suna līji’ē,
Kyōṅki prabhō! Tuma vijña hō, mujhakō abhaya vara dīji’ē ||2||
 
माता-पिता के सामने, बोली सुनाकर तोतली,
करता नहीं क्या अज्ञ बालक, बाल्य-वश लीलावली |
अपने हृदय के हाल को, त्यों ही यथोचित-रीति से,
मैं कह रहा हूँ आपके, आगे विनय से प्रीति से ||३||
Mātā-pitā kē sāmanē, bōlī sunākara tōtalī,
Karatā nahīṁ kyā ajña bālaka, bālya-vaśa līlāvalī |
Apanē hr̥daya kē hāla kō, tyōṁ hī yathōcita-rīti sē,
Maiṁ kaha rahā hūm̐ āpakē, āgē vinaya sē prīti sē ||3||
 
मैंने नहीं जग में कभी कुछ, दान दीनों को दिया,
मैं सच्चरित भी हूँ नहीं, मैंने नहीं तप भी किया |
शुभ-भावनाएँ भी हुर्इ, अब तक न इस संसार में,
मैं घूमता हूँ, व्यर्थ ही, भ्रम से भवोदधि-धार में ||४||
Mainnē nahīṁ jaga mēṁ kabhī kucha, dāna dīnōṁ kō diyā,
Maiṁ saccarita bhī hūm̐ nahīṁ, mainnē nahīṁ tapa bhī kiyā |
Śubha-bhāvanā’ēm̐ bhī hui, aba taka na isa sansāra mēṁ,
Maiṁ ghūmatā hūm̐, vyartha hī, bhrama sē bhavōdadhi-dhāra mēṁ ||4||
 
क्रोधाग्नि से मैं रात-दिन हा! जल रहा हूँ हे प्रभो !
मैं ‘लोभ’ नामक साँप से, काटा गया हूँ हे विभो !
अभिमान के खल-ग्राह से, अज्ञानवश मैं ग्रस्त हूँ,
किस भाँति हों स्मृत आप, माया-जाल से मैं व्यस्त हूँ ||५||
Krōdhāgni sē maiṁ rāta-dina hā! Jala rahā hūm̐ hē prabhō!
Maiṁ ‘lōbha’ nāmaka sām̐pa sē, kāṭā gayā hūm̐ hē vibhō!
Abhimāna kē khala-grāha sē, ajñānavaśa maiṁ grasta hūm̐,
Kisa bhām̐ti hōṁ smr̥ta āpa, māyā-jāla sē maiṁ vyasta hūm̐ ||5||
 
लोकेश! पर-हित भी किया, मैंने न दोनों लोक में,
सुख-लेश भी फिर क्यों मुझे हो, झींकता हूँ शोक में |
जग में हमारे सम नरों का, जन्म ही बस व्यर्थ है,
मानो जिनेश्वर! वह भवों की, पूर्णता के अर्थ है ||६||
Lōkēśa! Para-hita bhī kiyā, mainnē na dōnōṁ lōka mēṁ,
Sukha-lēśa bhī phira kyōṁ mujhē hō, jhīṅkatā hūm̐ śōka mēṁ |
Jaga mēṁ hamārē sama narōṁ kā, janma hī basa vyartha hai,
Mānō jinēśvara! Vaha bhavōṁ kī, pūrṇatā kē artha hai ||6||
 
प्रभु! आपने निज मुख-सुधा का, दान यद्यपि दे दिया,
यह ठीक है पर चित्त ने, उसका न कुछ भी फल लिया |
आनंद-रस में डूबकर, सद्वृत्त वह होता नहीं,
है वज्र-सा मेरा हृदय, कारण बड़ा बस है यही ||७||
Prabhu! Āpanē nija mukha-sudhā kā, dāna yadyapi dē diyā,
Yaha ṭhīka hai para citta nē, usakā na kucha bhī phala liyā |
Ānanda-rasa mēṁ ḍūbakara, sadvr̥tta vaha hōtā nahīṁ,
Hai vajra-sā mērā hr̥daya, kāraṇa baṛā basa hai yahī ||7||
 
रत्नत्रयी दुष्प्राप्य है, प्रभु से उसे मैंने लिया,
बहु-काल तक बहु-बार जब, जग का भ्रमण मैंने किया |
हा! खो गया वह भी विवश, मैं नींद आलस में रहा,
बतलाइये उसके लिए रोऊँ, प्रभो! किसके यहाँ? ||८||
span class=”green-text”>Ratnatrayī duṣprāpya hai, prabhu sē usē main nē liyā,
Bahu-kāla taka bahu-bāra jaba, jaga kā bhramaṇa main nē kiyā |
Hā! Khō gayā vaha bhī vivaśa, maiṁ nīnda ālasa mēṁ rahā,
Batalā’iyē usakē li’ē rō’ūm̐, prabhō! Kisakē yahām̐? ||8||
 
संसार ठगने के लिए, वैराग्य को धारण किया,
जग को रिझाने के लिए, उपदेश धर्मों का दिया |
झगड़ा मचाने के लिए, मम जीभ पर विद्या बसी,
निर्लज्ज हो कितनी उड़ाऊँ, हे प्रभो! अपनी हँसी ||९||
Sansāra ṭhaganē kē li’ē, vairāgya kō dhāraṇa kiyā,
Jaga kō rijhānē kē li’ē, upadēśa dharmōṁ kā diyā |
Jhagaṛā macānē kē li’ē, mama jībha para vidyā basī,
Nirlajja hō kitanī uṛā’ūm̐, hē prabhō! Apanī ham̐sī ||9||
 
परदोष को कहकर सदा, मेरा वदन दूषित हुआ,
लखकर परार्इ नारियों को, हा नयन दूषित हुआ |
मन भी मलिन है सोचकर, पर की बुरार्इ हे प्रभो !
किस भाँति होगी लोक में, मेरी भलार्इ हे प्रभो!||१०||
Paradōṣa kō kahakara sadā, mērā vadana dūṣita hu’ā,
lakhakara parāi nāriyōṁ kō, hā nayana dūṣita hu’ā |
Mana bhī malina hai sōcakara, para kī burāi hē prabhō!
Kisa bhām̐ti hōgī lōka mēṁ, mērī bhalāi hē prabhō! ||10||
 
मैंने बढ़ार्इ निज विवशता, हो अवस्था के वशी,
भक्षक रतीश्वर से हुर्इ, उत्पन्न जो दु:ख-राक्षसी |
हा! आपके सम्मुख उसे, अति लाज से प्रकटित किया,
सर्वज्ञ! हो सब जानते, स्वयमेव संसृति की क्रिया ||११||
Mainnē baṛhāi nija vivaśatā, hō avasthā kē vaśī,
Bhakṣaka ratīśvara sē hui, utpanna jō du:Kha-rākṣasī |
Hā! Āpakē sam’mukha usē, ati lāja sē prakaṭita kiyā,
Sarvajña! Hō saba jānatē, svayamēva sansr̥ti kī kriyā ||11||
 
अन्यान्य मंत्रों से परम, परमेष्ठि-मंत्र हटा दिया,
सच्छास्त्र-वाक्यों को कुशास्त्रों, से दबा मैं ने दिया |
विधि-उदय को करने वृथा, मैंने कुदेवाश्रय लिया,
है नाथ! यों भ्रमवश अहित, मैंने नहीं क्या-क्या किया ||१२||
An’yān’ya mantrōṁ sē parama, paramēṣṭhi-mantra haṭā diyā,
Sacchāstra-vākyōṁ kō kuśāstrōṁ, sē dabā main nē diyā |
Vidhi-udaya kō karanē vr̥thā, mainnē kudēvāśraya liyā,
Hai nātha! Yōṁ bhramavaśa ahita, main nē nahīṁ kyā-kyā kiyā ||12||
 
हा! तज दिया मैंने प्रभो ! प्रत्यक्ष पाकर आपको,
अज्ञानवश मैंने किया, फिर देखिये किस पाप को |
वामाक्षियों के राग में, रत हो सदा मरता रहा,
उनके विलासों के हृदय में, ध्यान को धरता रहा ||१३||
Hā! Taja diyā main nē prabhō! Pratyakṣa pākara āpakō,
Ajñānavaśa main nē kiyā, phira dēkhiyē kisa pāpa kō |
Vāmākṣiyōṁ kē rāga mēṁ, rata hō sadā maratā rahā,
Unakē vilāsōṁ kē hr̥daya mēṁ, dhyāna kō dharatā rahā ||13||
 
लखकर चपल-दृग-युवतियों, के मुख मनोहर रसमर्इ,
जो मन-पटल पर राग भावों, की मलिनता बस गर्इ |
वह शास्त्र-निधि के शुद्ध जल से, भी न क्यों धोर्इ गर्इ,
बतलाइए यह आप ही, मम बुद्धि तो खोर्इ गर्इ ||१४||
Lakhakara capala-dr̥ga-yuvatiyōṁ, kē mukha manōhara rasamai,
Jō mana-paṭala para rāga bhāvōṁ, kī malinatā basa gai |
Vaha śāstra-nidhi kē śud’dha jala sē, bhī na kyōṁ dhōi gai
Batalā’i’ē yaha āpa hī, mama bud’dhi tō khōi gai ||14||
 
मुझमें न अपने अंग के, सौन्दर्य का आभास है,
मुझमें न गुणगण हैं विमल, न कला-कलाप-विलास है |
प्रभुता न मुझ में स्वप्न को, भी चमकती है देखिये,
तो भी भरा हूँ गर्व से, मैं मूढ़ हो किसके लिए ||१५||
Mujhamēṁ na apanē aṅga kē, saundarya kā ābhāsa hai,
Mujhamēṁ na guṇagaṇa haiṁ vimala, na kalā-kalāpa-vilāsa hai |
Prabhutā na mujha mēṁ svapna kō, bhī camakatī hai dēkhiyē,
Tō bhī bharā hūm̐ garva sē, maiṁ mūṛha hō kisakē li’ē ||15||
 
हा! नित्य घटती आयु है, पर पाप-मति घटती नहीं,
आर्इ बुढ़ौती पर विषय से, कामना हटती नहीं |
मैं यत्न करता हूँ दवा में, धर्म मैं करता नहीं,
दुर्मोह-महिमा से ग्रसित हूँ, नाथ! बच सकता नहीं ||१६||
Hā! Nitya ghaṭatī āyu hai, para pāpa-mati ghaṭatī nahīṁ,
Aai buṛhautī para viṣaya sē, kāmanā haṭatī nahīṁ |
Maiṁ yatna karatā hūm̐ davā mēṁ, dharma maiṁ karatā nahīṁ,
Durmōha-mahimā sē grasita hūm̐, nātha! Baca sakatā nahīṁ ||16||
 
अघ-पुण्य को, भव-आत्म को, मैंने कभी माना नहीं,
हा! आप आगे हैं खड़े, दिननाथ से यद्यपि यहीं |
तो भी खलों के वाक्यों को, मैंने सुना कानों वृथा,
धिक्कार मुझको है गया, मम जन्म ही मानों वृथा ||१७||
Agha-puṇya kō, bhava-ātma kō, main nē kabhī mānā nahīṁ,
Hā! Āpa āgē haiṁ khaṛē, dinanātha sē yadyapi yahīṁ |
Tō bhī khalōṁ kē vākyōṁ kō, main nē sunā kānōṁ vr̥thā,
Dhikkāra mujhakō hai gayā, mama janma hī mānōṁ vr̥thā ||17||
 
सत्पात्र-पूजन देव-पूजन कुछ नहीं मैंने किया,
मुनिधर्म-श्रावकधर्म का भी, नहिं सविधि पालन किया |
नर-जन्म पाकर भी वृथा ही, मैं उसे खोता रहा,
मानो अकेला घोर वन में, व्यर्थ ही रोता रहा ||१८||
Satpātra-pūjana dēva-pūjana kucha nahīṁ mainnē kiyā,
Munidharma-śrāvakadharma kā bhī, nahiṁ savidhi pālana kiyā |
Nara-janma pākara bhī vr̥thā hī, maiṁ usē khōtā rahā,
Mānō akēlā ghōra vana mēṁ, vyartha hī rōtā rahā ||18||
 
प्रत्यक्ष सुखकर जिन-धरम, में प्रीति मेरी थी नहीं,
जिननाथ! मेरी देखिये, है मूढ़ता भारी यही |
हा! कामधुक कल्पद्रुमादिक, के यहाँ रहते हुए,
हमने गँवाया जन्म को, धिक्कार दु:ख सहते हुए ||१९||
sukhakara jina-dharama, mēṁ prīti mērī thī nahīṁ,
Jinanātha! Mērī dēkhiyē, hai mūṛhatā bhārī yahī |
Hā! Kāmadhuka kalpadrumādika, kē yahām̐ rahatē hu’ē,
Hamanē gam̐vāyā janma kō, dhikkāra du:Kha sahatē hu’ē ||19||
 
मैंने न रोका रोग-दु:ख, संभोग-सुख देखा किया,
मनमें न माना मृत्यु-भय, धन-लाभ ही लेखा किया |
हा! मैं अधम युवती-जनों, का ध्यान नित करता रहा,
पर नरक-कारागार से, मन में न मैं डरता रहा ||२०||
Main nē na rōkā rōga-du:Kha, sambhōga-sukha dēkhā kiyā,
Mana mēṁ na mānā mr̥tyu-bhaya, dhana-lābha hī lēkhā kiyā |
Hā! Maiṁ adhama yuvatī-janōṁ, kā dhyāna nita karatā rahā,
Para naraka-kārāgāra sē, mana mēṁ na maiṁ ḍaratā rahā ||20||
 
सद्वृत्ति से मन में न, मैंने साधुता ही साधिता,
उपकार करके कीर्ति भी, मैंने नहीं कुछ अर्जिता |
शुभ तीर्थ के उद्धार आदिक, कार्य कर पाये नहीं,
नर-जन्म पारस-तुल्य निज मैंने गँवाये व्यर्थ ही ||२१||
Sadvr̥tti sē mana mēṁ na, main nē sādhutā hī sādhitā,
Upakāra karakē kīrti bhī, main nē nahīṁ kucha arjitā |
Śubha tīrtha kē ud’dhāra ādika, kārya kara pāyē nahīṁ,
Nara-janma pārasa-tulya nija mainnē gam̐vāyē vyartha hī ||21||
 
शास्त्रोक्त-विधि वैराग्य भी, करना मुझे आता नहीं,
खल-वाक्य भी गतक्रोध हो, सहना मुझे आता नहीं |
अध्यात्म-विद्या है न मुझमें, है न कोर्इ सत्कला,
फिर देव! कैसे यह भवोदधि, पार होवेगा भला? ||२२||
Śāstrōkta-vidhi vairāgya bhī, karanā mujhē ātā nahīṁ,
Khala-vākya bhī gatakrōdha hō, sahanā mujhē ātā nahīṁ |
Adhyātma-vidyā hai na mujha mēṁ, hai na kōi satkalā,
Phira dēva! Kaisē yaha bhavōdadhi, pāra hōvēgā bhalā? ||22||
 
सत्कर्म पहले-जन्म में, मैंने किया कोर्इ नहीं,
आशा नहीं जन्मान्य में, उसको करूँगा मैं कहीं |
इस भाँति का यदि हूँ जिनेश्वर! क्यों न मुझको कष्ट हों
संसार में फिर जन्म तीनों, क्यों न मेरे नष्ट हों? ||२३||
Satkarma pahalē-janma mēṁ, main nē kiyā kōi nahīṁ,
Aśā nahīṁ janmān’ya mēṁ, usakō karūm̐gā maiṁ kahīṁ |
Isa bhām̐ti kā yadi hūm̐ jinēśvara! Kyōṁ na mujhakō kaṣṭa hōṁ
Sansāra mēṁ phira janma tīnōṁ, kyōṁ na mērē naṣṭa hōṁ? ||23||
 
हे पूज्य! अपने चरित को, बहुभाँति गाऊँ क्या वृथा,
कुछ भी नहीं तुमसे छिपी, है पापमय मेरी कथा |
क्योंकि त्रिजग के रूप हो, तुम र्इश, हो सर्वज्ञ हो,
पथ के प्रदर्शक हो तुम्हीं, मम चित्त के मर्मज्ञ हो ||२४||
Hē pūjya! Apanē carita kō, bahubhām̐ti gā’ūm̐ kyā vr̥thā,
Kucha bhī nahīṁ tumasē chipī, hai pāpamaya mērī kathā |
Kyōṅki trijaga kē rūpa hō, tuma iśa, hō sarvajña hō,
Patha kē pradarśaka hō tumhīṁ, mama citta kē marmajña hō ||24||
 
दीनोद्धारक धीर हे प्रभु! आप-सा नहीं अन्य है,
कृपा-पात्र भी नाथ! न, मुझ-सा कहीं अवर है |
तो भी माँगूं नहीं धान्य धन कभी भूलकर,
अर्हन्! प्राप्त होवे केवल, बोधिरत्न ही मंगलकर ||२५||
Dīnōd’dhāraka dhīra hē prabhu! Āpa-sā nahīṁ an’ya hai,
Kr̥pā-pātra bhī nātha! Na, mujha-sā kahīṁ avara hai |
Tō bhī mām̐gūṁ nahīṁ dhān’ya dhana kabhī bhūlakara,
Ar’han! Prāpta hōvē kēvala, bōdhiratna hī maṅgalakara ||25||
 
(दोहा)
श्री रत्नाकर गुणगान यह, दुरित-दु:ख सबके हरे |
बस एक यही है प्रार्थना, मंगलमय जग को करे ||

(Dōhā)
Srī ratnākara guṇagāna yaha, durita-du:Kha sabakē harē |
Basa ēka yahī hai prārthanā, maṅgalamaya jaga kō karē ||

 
* * * A * * *