आलोचना-पाठ Alochna Paath

आलोचना-पाठĀlōcanā-Pāṭha


 
pdf Audio pdf PDF
 
कविश्री जौहरी
Kaviśrī Jauharī

(दोहा)
(dōhā)
वंदूं पाँचों परम-गुरु, चौबीसों जिनराज |
करूँ शुद्ध आलोचना, शुद्धि-करन के काज ||१||

Vanduṁ pām̐cōṁ parama-guru, caubīsōṁ jinarāja |
Karūm̐ śud’dha ālōcanā, śud’dhi-karana kē kāja ||1||
 
(सखी छन्द)
(Sakhī chanda)
सुनिये जिन! अरज हमारी, हम दोष किये अति-भारी |
तिनकी अब निवर्त्ति-काजा, तुम सरन लही जिनराजा ||२||

Suniyē jina! Araja hamārī, hama dōṣa kiyē ati-bhārī |
Tinakī aba nivartti-kājā, tuma sarana lahī jinarājā ||2||
 
इक-बे-ते-चउइंद्री वा, मनरहित-सहित जे जीवा |
तिनकी नहिं करुणा धारी, निरदर्इ हो घात विचारी ||३||
Ika-bē-tē-ca’u’indrī vā, manarahita-sahita jē jīvā |
Tinakī nahiṁ karuṇā dhārī, niradar’i hō ghāta vicārī ||3||
 
समरंभ-समारंभ-आरंभ, मन-वच-तन कीने प्रारंभ |
कृत-कारित-मोदन करिके, क्रोधादि-चतुष्टय धरिके ||४||
Samarambha-samārambha-ārambha, mana-vaca-tana kīnē prārambha |
Kr̥ta-kārita-mōdana karike, krōdhādi-catuṣṭaya dharike ||4||
 
शत-आठ जु इमि भेदनते, अघ कीने परिछेदनते |
तिनकी कहूँ को-लों कहानी, तुम जानत केवलज्ञानी ||५||
Śata-āṭha ju imi bhēdanate, agha kīnē parichēdanate |
Tinakī kahūm̐ kō-lōṁ kahānī, tuma jānata kēvalajñānī ||5||
 
विपरीत एकांत-विनय के, संशय-अज्ञान कुनय के |
वश होय घोर अघ कीने, वचतें नहिं जायँ कहीने ||६||
Viparīta ēkānta-vinaya kē, sanśaya-ajñāna kunaya kē |
Vaśa hōya ghōra agha kīnē, vacateṁ nahiṁ jāyam̐ kahīnē ||6||
 
कुगुरुन की सेवा कीनी, केवल अदया-करि भीनी |
या-विधि मिथ्यात भ्रमायो, चहुँगति-मधि दोष उपायो ||७||
Kuguruna kī sēvā kīnī, kēvala adayā-kari bhīnī |
Yā-vidhi mithyāta bhramāyō, cahum̐gati-madhi dōṣa upāyō ||7||
 
हिंसा पुनि झुठ जु चोरी, पर वनिता सों दृग-जोरी |
आरंभ-परिग्रह भीनो, पन-पाप जु या-विधि कीनो ||८||
Hinsā puni jhuṭha ju cōrī, para vanitāsōṁ dr̥ga-jōrī |
Ārambha-parigraha bhīnō, pana-pāpa ju yā-vidhi kīnō ||8||
 
सपरस-रसना-घ्रानन को, चखु-कान-विषय-सेवन को |
बहु-करम किये मनमाने, कछु न्याय-अन्याय न जाने ||९||
Saparasa-rasanā-ghrānana kō, cakhu-kāna-viṣaya-sēvana kō |
Bahu-karama kiyē manamānē, kachu n’yāya-an’yāya na jānē ||9||
 
फल पंच-उदंबर खाये, मधु-मांस-मद्य चित चाये |
नहिं अष्ट-मूलगुण धारे, सेये कुव्यसन दु:खकारे ||१०||
Phala pan̄ca-udambara khāyē, madhu-mānsa-madya cita cāyē |
Nahiṁ aṣṭa-mūlaguṇa dhārē, sēyē kuvyasana du:Khakārē ||10||
 
दुइबीस-अभख जिन गाये, सो भी निश-दिन भुंजाये |
कछु भेदाभेद न पायो,ज्यों-त्यों करि उदर भरायो ||११||
Du’ibīsa-abhakha jina gāyē, sō bhī niśa-dina bhun̄jāyē |
Kachu bhēdābhēda na pāyō,jyōṁ-tyōṁ kari udara bharāyō ||11||
 
अनंतानुबंधी जु जानो, प्रत्याख्यान अप्रत्याख्यानो |
संज्वलन चौकड़ी गुनिये,सब भेद जु षोडश मुनिये ||१२||
Anantānubandhī ju jānō, pratyākhyāna apratyākhyānō |
San̄jvalana caukaṛī guniyē,saba bhēda ju ṣōḍaśa muniyē ||12||
 
परिहास-अरति-रति-सोग, भय-ग्लानि-तिवेद-संयोग |
पनबीस जु भेद भये इम, इनके वश पाप किये हम ||१३||
Parihāsa-arati-rati-sōga, bhaya-glāni-tivēda-sanyōga |
Panabīsa ju bhēda bhayē ima, inakē vaśa pāpa kiyē hama ||13||
 
निद्रावश शयन करार्इ, सुपने-मधि दोष लगार्इ |
फिर जागि विषय-वन धायो, नानाविध विष-फल खायो ||१४||
Nidrāvaśa śayana karāi, supanē-madhi dōṣa lagāi |
Phira jāgi viṣaya-vana dhāyō, nānāvidha viṣa-phala khāyō ||14||
 
आहार-विहार-निहारा, इनमें नहिं जतन विचारा |
बिन देखे धरी-उठार्इ, बिन-शोधी वस्तु जु खार्इ ||१५||
Āhāra-vihāra-nihārā, inamēṁ nahiṁ jatana vicārā |
Bina dēkhē dharī-uṭhāi, bina-śōdhī vastu ju khāi ||15||
 
तब ही परमाद सतायो, बहुविधि-विकलप उपजायो |
कछु सुधि-बुधि नाहिं रही है, मिथ्यामति छाय गर्इ है ||१६||
Taba hī paramāda satāyō, bahuvidhi-vikalapa upajāyō |
Kachu sudhi-budhi nāhiṁ rahī hai, mithyāmati chāya gai hai ||16||
 
मरजादा तुम ढिंग लीनी, ताहु में दोष जु कीनी |
भिन-भिन अब कैसे कहिये, तुम ज्ञान-विषै सब पइये ||१७||
Marajādā tuma ḍhiṅga līnī, tāhu mēṁ dōṣa ju kīnī |
Bhina-bhina aba kaisē kahiyē, tuma jñāna-viṣaiṁ saba pa’iyē ||17||
 
हा हा! मैं दुठ अपराधी, त्रस-जीवन-राशि विराधी |
थावर की जतन न कीनी, उर में करुणा नहिं लीनी ||१८||
Hā hā! Maiṁ duṭha aparādhī, trasa-jīvana-rāśi virādhī |
Thāvara kī jatana na kīnī, ura mēṁ karuṇā nahiṁ līnī ||18||
 
पृथिवी बहु-खोद करार्इ, महलादिक जागाँ चिनार्इ |
पुनि बिन-गाल्यो जल ढोल्यो, पंखा ते पवन बिलोल्यो ||१९||
Pr̥thivī bahu-khōda karāi, mahalādika jāgām̐ cināi |
Puni bina-gālyō jala ḍhōlyō, paṅkhā te pavana bilōlyō ||19||
 
हा हा! मैं अदयाचारी, बहु हरितकाय जु विदारी |
ता-मधि जीवन के खंदा, हम खाये धरि आनंदा ||२०||
Hā hā! Maiṁ adayācārī, bahu haritakāya ju vidārī |
Tā-madhi jīvana kē khandā, hama khāyē dhari ānandā ||20||
 
हा हा! परमाद-बसार्इ, बिन देखे अगनि जलार्इ |
ता-मध्य जीव जे आये, ते हू परलोक सिधाये ||२१||
Hā hā! Paramāda-basāi, bina dēkhē agani jalāi |
Tā-madhya jīva jē āyē, tē hū paralōka sidhāyē ||21||
 
बीध्यो अन राति पिसायो, र्इंधन बिन-सोधि जलायो |
झाड़ू ले जागां बुहारी, चींटी आदिक जीव बिदारी ||२२||
Bīdhyō ana rāti pisāyō, r’indhana bina-sōdhi jalāyō |
Jhāṛū lē jāgāṁ buhārī, cīṇṭī ādika jīva bidārī ||22||
 
जल-छानि जिवानी कीनी, सो हू पुनि डारि जु दीनी ।
नहिं जल-थानक पहुँचार्इ, किरिया-बिन पाप उपार्इ ।।२३।।
Jala-chāni jivānī kīnī, sō hū puni ḍāri ju dīnī |
Nahiṁ jala-thānaka pahum̐cāi, kiriyā-bina pāpa upāi ||23||
 
जल-मल मोरिन गिरवायो, कृमि-कुल बहुघात करायो |
नदियन-बिच चीर धुवाये, कोसन के जीव मराये ||२४||
Jala-mala mōrina giravāyō, kr̥mi-kula bahughāta karāyō |
Nadiyana-bica cīra dhuvāyē, kōsana kē jīva marāyē ||24||
 
अन्नादिक शोध करार्इ, तामें जु जीव निसरार्इ |
तिनका नहिं जतन कराया, गलियारे धूप डराया ||२५||
Annādika śōdha karāi, tāmēṁ ju jīva nisarāi |
Tinakā nahiṁ jatana karāyā, galiyārē dhūpa ḍarāyā ||25||
 
पुनि द्रव्य-कमावन काजे, बहु आरंभ-हिंसा साजे |
किये तिसनावश अघ भारी, करुणा नहिं रंच विचारी ||२६||
Puni dravya-kamāvana kāje, bahu ārambha-hinsā sāje |
Kiyē tisanāvaśa agha bhārī, karuṇā nahiṁ ran̄ca vicārī ||26||
 
इत्यादिक पाप अनंता, हम कीने श्री भगवंता |
संतति चिरकाल उपार्इ, वाणी तें कहिय न जार्इ ||२७||
Ityādika pāpa anantā, hama kīnē śrī bhagavantā |
Santati cirakāla upāi, vāṇī teṁ kahiya na jāi ||27||
 
ताको जु उदय अब आयो, नानाविध मोहि सतायो |
फल भुंजत जिय दु:ख पावे, वच तें कैसे करि गावे ||२८||
Tākō ju udaya aba āyō, nānāvidha mōhi satāyō |
Phala bhun̄jata jiya du:Kha pāve, vaca ten kaisēṁ kari gāvai ||28||
 
तुम जानत केवलज्ञानी, दु:ख दूर करो शिवथानी |
हम तो तुम शरण लही है, जिन तारन विरद सही है ||२९||
Tuma jānata kēvalajñānī, du:Kha dūra karō śivathānī |
Hama tō tuma śaraṇa lahī hai, jina tārana virada sahī hai ||29||
 
इक गाँवपती जो होवे, सो भी दु:खिया दु:ख खोवे |
तुम तीन-भुवन के स्वामी, दु:ख मेटहु अंतरजामी ||३०||
Ika gām̐vapatī jō hōvē, sō bhī du:Khiyā du:Kha khōve |
Tuma tīna-bhuvana kē svāmī, du:Kha mēṭahu antarajāmī ||30||
 
द्रोपदि को चीर बढ़ायो, सीता-प्रति कमल रचायो |
अंजन से किये अकामी, दु:ख मेटो अंतरजामी ||३१||
Drōpadi kō cīra baṛhāyō, sītā-prati kamala racāyō |
An̄jana sē kiyē akāmī, du:Kha mēṭō antarajāmī ||31||
 
मेरे अवगुन न चितारो, प्रभु अपना विरद सम्हारो |
सब दोष-रहित करि स्वामी, दु:ख मेटहु अंतरजामी ||३२||
Mērē avaguna na citārō, prabhu apanā virada samhārō |
Saba dōṣa-rahita kari svāmī, du:Kha mēṭahu antarajāmī ||32||
 
इंद्रादिक पद नहिं चाहूँ, विषयनि में नाहिं लुभाऊँ |
रागादिक-दोष हरीजे, परमातम निज-पद दीजे ||३३||
Indrādika pada nahiṁ cāhūm̐, viṣayani mēṁ nāhiṁ lubhā’ūm̐ |
Rāgādika-dōṣa harījē, paramātama nija-pada dījē ||33||
 
(दोहे)
(Dōhē)
दोष-रहित जिनदेव जी, निज-पद दीज्यो मोय |
सब जीवनि के सुख बढ़े, आनंद-मंगल होय ||
अनुभव-माणिक-पारखी, ‘जौहरि’ आप जिनंद |
ये ही वर मोहि दीजिए, चरण-शरण-आनंद ||

Dōṣa-rahita jinadēvajī, nija-pada dījyō mōya |
Saba jīvani kē sukha baṛhe, ānanda-maṅgala hōya ||
Anubhava-māṇika-pārakhī, ‘jauhari’ āpa jinanda |
Yēhī vara mōhi dīji’ē, caraṇa-śaraṇa-ānanda ||
* * * A * * *