श्री वासुपूज्य-जिन पूजा Shri Vasupujya Jin Pooja

श्री वासुपूज्य-जिन पूजा Srī Vāsupūjya-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द रूपकवित्त)
(chanda rūpakavitta)
श्रीमत वासुपूज्य जिनवर-पद, पूजन-हेत हिये उमगाय |
थापूं मन-वच-तन शुचि करके, जिनकी पाटलदेव्या माय ||
महिष-चिह्न पद-लसे मनोहर, लाल-वरन-तन-समतादाय |
सो करुनानिधि कृपादृष्टि करि, तिष्ठहु सुपरितिष्ठ इहँ आय ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Srīmata vāsupūjya jinavara-pada, pūjana-hēta hiyē umagāya |
Thāpūṁ mana-vaca-tana śuci karakē, jinakī pāṭaladēvyā māya ||
Mahiṣa-cihna pada-lasē manōhara, lāla-varana-tana-samatādāya |
Sō karunānidhi kr̥pādr̥ṣṭi kari, tiṣṭhahu suparitiṣṭha iham̐ āya ||

Ōṁ hrīṁ śrīvāsupūjyajinēndra! Atra avatarata avatarata sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrīvāsupūjyajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: tha:! (sthāpanam)
Ōṁ hrīṁ śrīvāsupūjyajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (sannidhikaraṇam)

 
(छन्द जोगीरासा, आंचलीबंध)
(Chanda jōgīrāsā, ān̄calībandha)
गंगाजल भरि कनक-कुंभ में, प्रासुक-गंध मिलार्इ |
करम-कलंक विनाशन-कारन, धार देत हरषार्इ |
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Gaṅgājala bhari kanaka-kumbha mēṁ, prāsuka-gandha milāi |
Karama-kalaṅka vināśana-kārana, dhāra dēta haraṣāi |
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
कृष्णागरु मलयागिर चंदन, केशर-संग घिसार्इ |
भव-आताप विनाशन-कारन, पूजूं पद चित लार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Kr̥ṣṇāgaru malayāgira candana, kēśara-saṅga ghisāi |
Bhava-ātāpa vināśana-kārana, pūjūṁ pada cita lāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
देवजीर सुखदास शुद्धवर, सुवरन-थार भरार्इ |
पुंज धरत तुम चरनन आगे, तुरित अखय-पद पार्इ |
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Dēvajīra sukhadāsa śud’dhavara, suvarana-thāra bharāi |
Pun̄ja dharata tuma caranana āgē, turita akhaya-pada pāi |
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
पारिजात संतान कल्पतरु-जनित सुमन बहु लार्इ |
मीन-केतु मद-भंजनकारन, तुम पद-पद्म चढ़ार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Pārijāta santāna kalpataru-janita sumana bahu lāi |
Mīna-kētu mada-bhan̄janakārana, tuma pada-padma caṛhāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
नव्य-गव्य आदिक रसपूरित, नेवज तुरत उपार्इ |
छुधा-रोग निरवारन-कारन, तुम्हें जजूं सिरनार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Navya-gavya ādika rasapūrita, nēvaja turata upāi |
Chudhā-rōga niravārana-kārana, tumhēṁ jajūṁ siranāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
दीपक-जोत उदोत होत वर, दश-दिश में छवि छार्इ |
तिमिर-मोहनाशक तुमको लखि,जजूं चरन हरषार्इ |
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpaka-jōta udōta hōta vara, daśa-diśa mēṁ chavi chāi |
Timira-mōhanāśaka tumakō lakhi,jajūṁ carana haraṣāi |
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
दशविध-गंध मनोहर लेकर, वातहोत्र में डार्इ |
अष्ट-करम ये दुष्ट जरतु हैं, धूप सु धूम उड़ार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Daśavidha-gandha manōhara lēkara, vātahōtra mēṁ ḍāi |
Aṣṭa-karama yē duṣṭa jaratu haiṁ, dhūpa su dhūma uṛāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
सुरस सुपक्क सुपावन फल ले, कंचन-थार भरार्इ |
मोक्ष-महाफलदायक लखि प्रभु, भेंट धरूं गुनगार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Surasa supakka supāvana phala lai, kan̄cana-thāra bharāi |
Mōkṣa-mahāphaladāyaka lakhi prabhu, bhēṇṭa dharūṁ gunagāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
जल-फल दरब मिलाय गाय गुन, आठों अंग नमार्इ |
शिवपद-राज हेत हे श्रीपति! निकट धरूं यह लार्इ ||
वासुपूज्य वसुपूज-तनुज-पद, वासव सेवत आर्इ |
बालब्रह्मचारी लखि जिनको, शिव-तिय सनमुख धार्इ ||

ॐ ह्रीं श्रीवासुपूज्यजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phala daraba milāya gāya guna, āṭhōṁ aṅga namāi |
Śivapada-rāja hēta hē śrīpati! Nikaṭa dharauṁ yaha lāi ||
Vāsupūjya vasupūja-tanuja-pada, vāsava sēvata āi |
Bālabrahmacārī lakhi jinakō, śiva-tiya sanamukha dhāi ||

Ōṁ hrīṁ śrīvāsupūjyajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक (छन्द पार्इता-मात्रा १४)
Pan̄cakalyāṇaka (chanda pār’itā-mātrā 14)

 
कलि-छट्ट-असाढ़ सुहायो, गरभागम-मंगल पायो |
दशमें-दिवि तें इत आये, शत-इन्द्र जजे सिर-नाये |

ॐ ह्रीं आषाढ़कृष्ण-षष्ठ्यां गर्भमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Kali-chaṭṭa-asāṛha suhāyo, garabhāgama-maṅgala pāyo | Daśamēṁ-divi teṁ ita āyē, śata-indra jajē sira-nāyē |
Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-ṣaṣṭhyāṁ garbhamaṅgala-maṇḍitāya śrīvāsupūjyajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
कलि-चौदस-फागुन जानो, जनमो जगदीश महानो |
हरि मेरु जजे तब जार्इ, हम पूजत हैं चित-लार्इ |

ॐ ह्रीं फाल्गुनकृष्ण-चतुर्दश्यां जन्ममंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Kali-caudasa-phāguna jānō, janamō jagadīśa mahānō |
Hari mēru jajē taba jāi, hama pūjata haiṁ cita-lāi |

Ōṁ hrīṁ phālgunakr̥ṣṇa-caturdaśyāṁ janmamaṅgala-maṇḍitāya śrīvāsupūjyajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
तिथि चौदस-फागुन-श्यामा, धरियो तप श्री अभिरामा |
नृप-सुन्दर के पय पायो, हम पूजत अति-सुख थायो |

ॐ ह्रीं फाल्गुनकृष्ण-चतुर्दश्यां तपोमंगल-प्राप्ताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Tithi caudasa-phāguna-śyāmā, dhariyō tapa śrī abhirāmā |
Nr̥pa-sundara kē paya pāyō, hama pūjata ati-sukha thāyō |

Ōṁ hrīṁ phālgunakr̥ṣṇa-caturdaśyāṁ tapōmaṅgala-prāptāya śrīvāsupūjyajinēndrāya arghyaṁ nirvapāmīti svāhā |3|
 
सुदि-माघ-दोइज सोहे, लहि केवल-आतम जो है |
अनअंत-गुनाकर स्वामी, नित वंदूं त्रिभुवन-नामी |

ॐ ह्रीं माघशुक्ल-द्वितीयायां केवलज्ञान-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Sudi-māgha-dō’ija sōhē, lahi kēvala-ātama jō hai |
Ana’anta-gunākara svāmī, nita vandūṁ tribhuvana-nāmī |

Ōṁ hrīṁ māghaśukla-dvitīyāyāṁ kēvalajñāna-maṇḍitāya śrīvāsupūjyajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
सित-भादव-चौदस लीनो, निरवान-सुथान प्रवीनो |
पुर-चंपा-थानक सेती, हम पूजत निज-हित हेती |

ॐ ह्रीं भाद्रपदशुक्ल-चतुर्दश्यां मोक्षमंगल-मंडिताय श्रीवासुपूज्यजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Sita-bhādava-caudasa līnō, niravāna-suthāna pravīnō |
Pura-campā-thānaka sētī, hama pūjata nija-hita hētī |

Ōṁ hrīṁ bhādrapadaśukla-caturdaśyāṁ mōkṣamaṅgala-maṇḍitāya śrīvāsupūjyajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 
जयमाला
Jayamālā

 
(दोहा)
(dōhā)
चंपापुर में पंच वर, कल्याणक तुम पाय |
सत्तर-धनु-तन शोभनो, जै जै जै जिनराय |१|

Campāpura mēṁ pan̄ca vara, kalyāṇaka tuma pāya |
Sattara-dhanu-tana śōbhanō, jai jai jai jinarāya |1|

 
(छन्द मोतियादाम-वर्ण १२)
(Chanda mōtiyādāma-varṇa 12)
महासुख-सागर आगर-ज्ञान, अनंत-सुखामृत मुक्त महान् |
महाबल-मंडित खंडित-काम, रमा-शिव-संग सदा विसराम |२|

Mahāsukha-sāgara āgara-jñāna, ananta-sukhāmr̥ta mukta mahān |
Mahābala-maṇḍita khaṇḍita-kāma, ramā-śiva-saṅga sadā visarāma |2|

 
सुरिंद फनिंद खगिंद नरिंद, मुनिंद जजें नित पादारविंद |
प्रभु तुम जब अंतरभाव विराग, सु बालहि तें व्रत-शील सों राग |३|

Surinda phaninda khaginda narinda, muninda jajēṁ nita pādāravinda |
Prabhu tuma jaba antarabhāva virāga, su bālahi teṁ vrata-śīla sōṁ rāga |3|

 
कियो नहिं राज उदास-सरूप, सुभावन भावत आतम-रूप |
अनित्य-शरीर प्रपंच-समस्त, चिदातम नित्य सुखाश्रित वस्त |४|
Kiyō nahiṁ rāja udāsa-sarūpa, subhāvana bhāvata ātama-rūpa |
Anitya-śarīra prapan̄ca-samasta, cidātama nitya sukhāśrita vasta |4|
 
अशर्न नहीं कोउ शर्न सहाय, जहाँ जिय भोगत कर्म-विपाय |
निजातम को परमेसुर शर्न, नहीं इनके बिन आपद हर्न |५|
Aśarna nahīṁ kō’u śarna sahāya, jahām̐ jiya bhōgata karma-vipāya |
Nijātama kō paramēsura śarna, nahīṁ inakē bina āpada harna |5|
 
जगत्त जथा जल-बुदबुद-येव, सदा जिय एक लहे फलमेव |
अनेक-प्रकार धरी यह देह, भ्रमें भव-कानन आन न नेह |६|
Jagatta jathā jala-budabuda-yēva, sadā jiya ēka lahe phalamēva |
Anēka-prakāra dharī yaha dēha, bhramēṁ bhava-kānana āna na nēha |6|
 
अपावन सात कुधात भरीय, चिदातम शुद्ध-सुभाव धरीय |
धरे इन सों जब नेह तबेव, सु आवत कर्म तबै वसु-भेव |७|
Apāvana sāta kudhāta bharīya, cidātama śud’dha-subhāva dharīya |
Dharē ina sōṁ jaba nēha tabēva, su āvata karma tabai vasu-bhēva |7|
 
जबै तन-भोग-जगत्त-उदास, धरें तब संवर-निर्जर आस |
करे जब कर्म-कलंक विनाश, लहे तब मोक्ष महासुख-राश |८|
Jabai tana-bhōga-jagatta-udāsa, dharēṁ taba sanvara-nirjara āsa |
Karē jaba karma-kalaṅka vināśa, lahē taba mōkṣa mahāsukha-rāśa |8|
 
तथा यह लोक नराकृत नित्त, विलोकियते षट्-द्रव्य विचित्त |
सु आतम-जानन बोध-विहीन, धरे किन तत्त्व-प्रतीत प्रवीन |९|
Tathā yaha lōka narākr̥ta nitta, vilōkiyatē ṣaṭ-dravya vicitta |
Su ātama-jānana bōdha-vihīna, dharē kina tattva-pratīta pravīna |9|
 
जिनागम ज्ञान ‘रु संजम-भाव, सबै निजज्ञान बिना विरसाव |
सुदुर्लभ द्रव्य सुक्षेत्र सुकाल, सुभाव सबे जिह तैं शिव-हाल |१०|
Jināgama jñāna ‘ru san̄jama-bhāva, sabai nijajñāna binā virasāva |
Sudurlabha dravya sukṣētra sukāla, subhāva sabē jihataiṁ śiva-hāla |10|
 
लयो सब जोग सुपुन्य-वशाय, कहो किमि दीजिय ताहि गँवाय |
विचारत यों लौकांतिक आय, नमें पद-पंकज पुष्प चढ़ाय |११|
Layō saba jōga supun’ya-vaśāya, kahō kimi dījiya tāhi gam̐vāya |
Vicārata yōṁ laukāntika āya, namēṁ pada-paṅkaja puṣpa caṛhāya |11|
 
कहयो प्रभु धन्य कियो सुविचार, प्रबोधि सुयेम कियो जुविहार |
तबै सौधर्म-तनों हरि आय, रच्यो शिविका चढ़ि आय जिनाय |१२|
Kahayō prabhu dhan’ya kiyō suvicāra, prabōdhi suyēma kiyō juvihāra |
Tabai saudharma-tanōṁ hari āya, racyō śivikā caṛhi āya jināya |12|
 
धरे तप पाय सु केवलबोध, दियो उपदेश सुभव्य-संबोध |
लियो फिर मोक्ष महासुख राश, नमें नित भक्त सोर्इ सुख आश |१३|

Dharē tapa pāya su kēvalabōdha, diyō upadēśa subhavya-sambōdha |
Liyō phira mōkṣa mahāsukha rāśa, namēṁ nita bhakta sōi sukha āśa |13|

 
(छन्द घत्तानंद)
(Chanda ghattānanda)
नित वासव-वंदत, पाप-निकंदत, वासुपूज्य व्रत-ब्रह्मपती |
भव-संकल-खंडित, आनंद-मंडित, जै जै जै जैवंत जती |१४|

Nita vāsava-vandata, pāpa-nikandata, vāsupūjya vrata-brahmapatī |
Bhava-saṅkala-khaṇḍita, ānanda-maṇḍita, jai jai jai jaivanta jatī |14|

 
ॐ ह्रीं श्री वासुपूज्यजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī vāsupūjyajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(सोरठा छन्द)
(Sōraṭhā chanda)
वासुपूज-पद सार, जजें दरब-विधि भाव-सों |
सो पावें सुख-सार, भुक्ति-मुक्ति को जो परम ||


Vāsupūja-pada sāra, jajeṁ daraba-vidhi bhāva-sōṁ |
Sō pāven sukha-sāra, bhukti-mukti kō jō parama ||

।। इत्याशीर्वाद: परिपुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Paripuṣpān̄jaliṁ kṣipēt ||

* * * A * * *