समुच्चय चौबीसी पूजा (चौबीसों श्री)Samuchchay Choubisi Pooja (Choubeeson Shri)

समुच्चय चौबीसी पूजा Samuccaya Caubīsī Pūjā

कवि श्री वृन्दावनदास
Kavi Śrī Vr̥ndāvanadāsa


pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छन्द चौबोला)
(chanda caubōlā)
ऋषभ अजित संभव अभिनंदन, सुमति पदम सुपार्श्व जिनराय |
चंद पुहुप शीतल श्रेयांस-जिन, वासुपूज्य पूजित-सुरराय |
विमल अनंत धरम जस-उज्ज्वल, शांति कुंथु अर मल्लि मनाय |
मुनिसुव्रत नमि नेमि पार्श्वप्रभु, वर्द्धमान पद-पुष्प चढ़ाय ||

ॐ ह्रीं श्री चतुर्विंशति-जिनसमूह! अत्र अवतर! अवतर! संवौषट्! (आह्वानानम्)
ॐ ह्रीं श्री चतुर्विंशति-जिनसमूह! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री चतुर्विंशति-जिनसमूह! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

r̥ṣabha ajita sambhava abhinandana, sumati padama supārśva jinarāya |
Canda puhupa śītala śrēyānsa-jina, vāsupūjya pūjita-surarāya ||
Vimala ananta dharama jasa-ujjvala, śānti kunthu ara malli manāya |
Munisuvrata nami nēmi pārśvaprabhu, vard’dhamāna pada-puṣpa caṛhāya ||.

Ōṁ hrīṁ śrīcaturvinśati-jinasamūha! Atra avatara! Avatara! Sanvauṣaṭ! (Āhvānānam)
ōṁ hrīṁ śrīcaturvinśati-jinasamūha! Atra tiṣṭha! Tiṣṭha! Ṭha:! Ṭha:! (Sthāpanam)
ōṁ hrīṁ śrīcaturvinśati-jinasamūha! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)

 
मुनिमन-सम उज्ज्वल नीर, प्रासुक गन्ध भरा |
भरि कनक-कटोरी धीर, दीनी धार धरा ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
munimana-sama ujjvala nīra, prāsuka gandha bharā |
Bhari kanaka-kaṭōrī dhīra, dīnī dhāra dharā ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
गोशीर कपूर मिलाय, केशर-रंग भरी |
जिन-चरनन देत चढ़ाय, भव-आताप हरी ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Gōśīra kapūra milāya, kēśara-raṅga bharī |
Jina-caranana dēta caṛhāya, bhava-ātāpa harī ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|
 
तंदुल सित सोम-समान, सुन्दर अनियारे |
मुक्ताफल की उनमान, पुञ्ज धरूं प्यारे ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Tandula sita sōma-samāna, sundara aniyārē |
Muktāphala kī unamāna, puñja dharauṁ pyārē ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
वरकंज कदंब कुरंड, सुमन सुगंध भरे |
जिन-अग्र धरूं गुणमंड, काम-कलंक हरे ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Varakan̄ja kadamba kuraṇḍa, sumana sugandha bharē |
Jina-agra dharauṁ guṇamaṇḍa, kāma-kalaṅka harē ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
मनमोदन मोदक आदि, सुन्दर सद्य बने |
रसपूरित प्रासुक स्वाद, जजत क्षुधादि हने ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Manamōdana mōdaka ādi, sundara sadya banē |
Rasapūrita prāsuka svāda, jajata kṣudhādi hanē ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō kṣudhārōga vināśanāya naivēdyaṁ nirvapāmīti svāhā
|5|

 
तमखंडन दीप जगाय, धारूं तुम आगे |
सब तिमिर-मोह क्षय जाय, ज्ञान-कला जागे ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Tamakhaṇḍana dīpa jagāya, dhārauṁ tuma āgē |
Saba timira-mōha kṣaya jāya, jñāna-kalā jāgē ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
दशगंध हुताशन-माँहि, हे प्रभु खेवत हूँ |
मिस धूम करम जरि जाँहि, तुम पद सेवत हूँ ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Daśagandha hutāśana-mām̐hi, hē prabhu khēvata hauṁ |
Misa dhūma karama jari jām̐hi, tuma pada sēvata hauṁ ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
शुचि-पक्व-सरस-फल सार, सब ऋतु के ल्यायो |
देखत दृग-मन को प्यार, पूजत सुख पायो ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Śuci-pakva-sarasa-phala sāra, saba r̥tu kē lyāyō |
Dēkhata dr̥ga-mana kō pyāra, pūjata sukha pāyō ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō mōkṣaphala-prāptayē-phalaṁ nirvapāmīti svāhā |8|
 
जल-फल आठों शुचिसार, ताको अर्घ करूं |
तुमको अरपूं भवतार, भव तरि मोक्ष वरूं ||
चौबीसों श्री जिनचंद, आनंद-कंद सही |
पद-जजत हरत भवफंद, पावत मोक्ष मही ||

ॐ ह्रीं श्री ऋषभादि-वीरांतेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala-phala āṭhōṁ śucisāra, tākō argha karauṁ |
Tumakō arapauṁ bhavatāra, bhava tari mōkṣa varauṁ ||
Caubīsōṁ śrī jinacanda, ānanda-kanda sahī |
Pada-jajata harata bhavaphanda, pāvata mōkṣa mahī ||

Ōṁ hrīṁ śrī r̥ṣabhādi-vīrāntēbhyō’anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|


जयमाला
Jayamālā

 
(दोहा)
(dōhā)
श्रीमत तीरथनाथ पद, माथ नाय हित-हेत |
गाऊँ गुणमाला अबै, अजर अमर पद देत ||

śrīmata tīrathanātha pada, mātha nāya hita-hēta |
Gā’ūm̐ guṇamālā abai, ajara amara pada dēta ||

 
(त्रिभंगी छन्द)
(Tribhaṅgī chanda)
जय भवतम-भंजन जन-मन-कंजन, रंजन दिनमनि स्वच्छकरा |
शिवमग-परकाशक, अरिगण-नाशक, चौबीसों जिनराजवरा ||

jaya bhavatama-bhan̄jana jana-mana-kan̄jana, ran̄jana dinamani svacchakarā |
Śivamaga-parakāśaka, arigaṇa-nāśaka, caubīsōṁ jinarājavarā ||

 
(छन्द पद्धरि)
(Chanda pad’dhari)
जय ऋषभदेव ऋषिगन नमंत, जय अजित जीत वसु-अरि तुरंत |
जय संभव भव-भय करत चूर, जय अभिनंदन आनंदपूर ||१||

jaya r̥ṣabhadēva r̥ṣigana namanta, jaya ajita jīta vasu-ari turanta |
Jaya sambhava bhava-bhaya karata cūra, jaya abhinandana ānandapūra ||1||

 
जय सुमति सुमति-दायक दयाल, जय पद्म पद्मद्युति तनरसाल |
जय-जय सुपार्श्व भव-पास नाश, जय चंद्र चंद्र-तन-द्युति प्रकाश ||२||
Jaya sumati sumati-dāyaka dayāla, jaya padma padmadyuti tanarasāla |
Jaya-jaya supārśva bhava-pāsa nāśa, jaya candra candra-tana-dyuti prakāśa ||2||

 
जय पुष्पदंत द्युति-दंत सेत, जय शीतल शीतल गुन-निकेत |
जय श्रेयनाथ नुत-सहसभुज्ज, जय वासवपूजित वासुपुज्ज ||३||
Jaya puṣpadanta dyuti-danta sēta, jaya śītala śītala guna-nikēta |
Jaya śrēyanātha nuta-sahasabhujja, jaya vāsavapūjita vāsupujja ||3||

 
जय विमल विमल-पद देनहार, जय जय अनंत गुन-गन अपार |
जय धर्म धर्म शिव-शर्म देत, जय शांति शांति-पुष्टी करेत ||४||
Jaya vimala vimala-pada dēnahāra, jaya jaya ananta guna-gana apāra |
Jaya dharma dharma śiva-śarma dēta, jaya śānti śānti-puṣṭī karēta ||4||

 
जय कुंथु कुंथु-आदिक रखेय, जय अरजिन वसु-अरि क्षय करेय |
जय मल्लि मल्ल हत मोह-मल्ल, जय मुनिसुव्रत व्रत-शल्ल-दल्ल ||५||
Jaya kunthu kunthu-ādika rakhēya, jaya arajina vasu-ari kṣaya karēya |
Jaya malli malla hata mōha-malla, jaya munisuvrata vrata-śalla-dalla ||5||

 
जय नमि नित वासव-नुत सपेम, जय नेमिनाथ वृष-चक्र-नेम |
जय पारसनाथ अनाथ-नाथ, जय वर्द्धमान शिव-नगर साथ ||६||
Jaya nami nita vāsava-nuta sapēma, jaya nēminātha vr̥ṣa-cakra-nēma |
Jaya pārasanātha anātha-nātha, jaya vard’dhamāna śiva-nagara sātha ||6||

 
(त्रिभंगी छन्द)
(Tribhaṅgī chanda)
चौबीस जिनंदा आनंद-कंदा, पाप-निकंदा सुखकारी |
तिन पद-जुग-चंदा उदय अमंदा, वासव-वंदा हितकारी ||

caubīsa jinandā ānanda-kandā, pāpa-nikandā sukhakārī |
Tina pada-juga-candā udaya amandā, vāsava-vandā hitakārī ||

 
ॐ ह्रीं श्री ऋषभादि-चतुर्विंशतिजिनेभ्यो जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī r̥ṣabhādi-caturvinśatijinēbhyō jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(सोरठा छन्द)
(Sōraṭhā chanda)
भुक्ति-मुक्ति दातार, चौबीसों जिनराजवर |
तिन-पद मन-वच-धार, जो पूजे सो शिव लहे ||

bhukti-mukti dātāra, caubīsōṁ jinarājavara |
Tina-pada mana-vaca-dhāra, jō pūjai sō śiva lahē ||

 
।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *