श्री ऋषभदेव जिन पूजा (रानीला) Shri Rishabhdev Jin Pooja(Ranila)

श्री ऋषभदेव जिन पूजा (रानीला) Śrī Rṣabhadēva Jina Pūjā (Rānīlā)

कविश्री ताराचंद ‘प्रेमी’
Kaviśrī Tārācanda’Prēmī’
(चौबोला छंद)
(Caubōlā chanda)

pdf Audio pdf PDF

हे कर्मभूमि के अधिनायक, जग-जन के जीवन-ज्योतिधाम |
वाणी में श्रुत-जिनवाणी का, झरता अविरल अमृत ललाम ||
हे परमशांत जिन वीतराग! दाता जग में अक्षय-विराम |
हे रानीला के ऋषभदेव! चरणों में हो शत-शत प्रणाम ||
हे कृपासिन्धु करुणानिधान, जीवन में समताभाव भरो |
आओ तिष्ठो मम अंतर में, हे आदि प्रभो! हे आदि प्रभो ||

ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र! अत्र अवतर! अवतर! संवौषट् (आह्वाननम्)!
ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)!
ॐ ह्रीं श्री ऋषभदेव जिनेन्द्र!अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)!

Hē karmabhūmi kē adhināyaka, jaga-jana kē jīvana-jyōtidhāma |
Vāṇī mēṁ śruta-jinavāṇī kā, jharatā avirala amr̥ta lalāma ||
Hē paramaśānta jina vītarāga! Dātā jaga mēṁ akṣaya-virāma |
Hē rānīlā kē r̥ṣabhadēva! Caraṇōṁ mēṁ hō śata-śata praṇāma ||
Hē kr̥pāsindhu karuṇānidhāna, jīvana mēṁ samatābhāva bharō |
Ā’ō tiṣṭhō mama antara mēṁ, hē ādi prabhō! Hē ādi prabhō ||

Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra! Atra avatara! Avatara! Sanvauṣaṭ (āhvānanam)!
Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra! Atra tiṣṭha! Tiṣṭha! Ṭha:! Ṭha:! (Sthāpanam)!
Ōṁ hrīṁ śrī’r̥ṣabhadēva jinēndra!Atra mama sannihitō bhava! Bhava! vaṣaṭ! (Sannidhikaraṇam)!


हे देव! हमारे मन के, कलुषित भावों को निर्मल कर दो |
अंतर में पावन भक्ति-सुधा, का शीतल निर्मल-जल भर दोI |
कितने ही जीवन जीकर भी, संतप्त भटकता आया हूँ |
जल अर्पित करके चरणों में, प्रभु परम-पदारथ पाया हूँ |
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो |

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Hē dēva! Hamārē mana kē, kaluṣita bhāvōṁ kō nirmala kara dō |
Antara mēṁ pāvana bhakti-sudhā, kā śītala nirmala-jala bhara dō I
Kitanē hī jīvana jīkara bhī, santapta bhaṭakatā āyā hūm̐ |
Jala arpita karakē caraṇōṁ mēṁ, prabhu parama-padāratha pāyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

रानीला की पावन माटी में, प्रकट भए जिनवर स्वामी |
पग थिरक उठे जय गूँज उठी, जय ऋषभदेव अंतरयामी |
चंदन की गंध सुगंध लिए, आताप मिटाने आया हूँ |
तेरे चरणों की पूजा से मैं, परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेव जिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Rānīlā kī pāvana māṭī mēṁ, prakaṭa bha’ē jinavara svāmī |
Paga thiraka uṭhē jaya gūm̐ja uṭhī, jaya r̥ṣabhadēva antarayāmī |
Candana kī gandha sugandha li’ē, ātāpa miṭānē āyā hūm̐ |
Tērē caraṇōṁ kī pūjā sē maiṁ, parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēva jinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

तंदुल कर में लेकर आया, अक्षय विश्वास लिए उर में |
श्रद्धा के सुन्दर-भाव जगे, भक्ति के गीत भरे स्वर में ||
भव-भव में भटका व्याकुल-मन अक्षय-पद पाने आया हूँ |
आदीश्वर! तेरी पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula kara mēṁ lēkara āyā, akṣaya viśvāsa li’ē ura mēṁ |
Śrad’dhā kē sundara-bhāva jagē, bhakti kē gīta bharē svara mēṁ ||
Bhava-bhava mēṁ bhaṭakā vyākula-mana akṣaya-pada pānē āyā hūm̐ |
Ādīśvara! Tērī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

संसार असार विनश्वर है, फिर भी ये विषय सताते हैं |
चहुँगति के घोर अंधेरे में, भव-प्राणी को भटकाते हैं ||
मम काम-कषाय मिटाने को, ये पुष्प सुगंधित लाया हूँ |
हे ऋषभ! तुम्हारी पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Sansāra asāra vinaśvara hai, phira bhī yē viṣaya satātē haiṁ |
Cahum̐gati kē ghōra andhērē mēṁ, bhava-prāṇī kō bhaṭakātē haiṁ ||
Mama kāma-kaṣāya miṭānē kō, yē puṣpa sugandhita lāyā hūm̐ |
Hē r̥ṣabha! Tumhārī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

अगणित व्यंजन खा लेने पर, भी मिटी न मन की अभिलाषा |
ये क्षुधा-वेदनी कर्मों की, कैसी है जिनवर परिभाषा ||
हो जन्म-जन्म की क्षुधा शांत, नैवेद्य भावना लाया हूँ |
आदीश्वर! तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Agaṇita vyan̄jana khā lēnē para, bhī miṭī na mana kī abhilāṣā |
Yē kṣudhā-vēdanī karmōṁ kī, kaisī hai jinavara paribhāṣā ||
Hō janma-janma kī kṣudhā śānta, naivēdya bhāvanā lāyā hūm̐ |
Ādīśvara! Tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

है मोह-तिमिर का अंधकार, अंतर में दीप जलाऊँगा |
भव-बंध कटे आलोक जगे, भावों की ज्योति जगाऊँगा |
यह दीप समर्पण करके मैं, मिथ्यात्व मिटाने आया हूँ |
आदीश्वर! तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Hai mōha-timira kā andhakāra, antara mēṁ dīpa jalā’ūm̐gā |
Bhava-bandha kaṭē ālōka jagē, bhāvōṁ kī jyōti jagā’ūm̐gā |
Yaha dīpa samarpaṇa karakē maiṁ, mithyātva miṭānē āyā hūm̐ |
Ādīśvara! Tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

भोगों में ऐसा भ्रमित रहा, पल भर स्थिर नहीं हो पाया |
मिथ्या-मति से भव-भव घूमा, समता रस पान न कर पाया |
यह धूप दहन करके भगवन्, भव-कर्म जलाने आया हूँ |
आदीश्वर तेरे चरणों में, शाश्वत-सुख पाने आया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Bhōgōṁ mēṁ aisā bhramita rahā, pala bhara sthira nahīṁ hō pāyā |
Mithyā-mati sē bhava-bhava ghūmā, samatā rasa pāna na kara pāyā |
Yaha dhūpa dahana karakē bhagavan, bhava-karma jalānē āyā hūm̐ |
Ādīśvara tērē caraṇōṁ mēṁ, śāśvata-sukha pānē āyā hūm̐ |
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō |

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

फल अर्पित कर फल पाऊँगा, फल मोक्ष-महाफलदायी है |
फल से ही शुभ-जीवन मिलता, निष्फल-जीवन दु:खदायी है ||
फल-अंजु समर्पण करके मैं, वरदान मुक्ति का पाऊँगा |
चरणों की पूजा से जिनेन्द्र, फिर परम-पदारथ पाऊँगा ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala arpita kara phala pā’ūm̐gā, phala mōkṣa-mahāphaladāyī hai |
Phala sē hī śubha-jīvana milatā, niṣphala-jīvana du:Khadāyī hai ||
Phala-an̄ju samarpaṇa karakē maiṁ, varadāna mukti kā pā’ūm̐gā |
Caraṇōṁ kī pūjā sē jinēndra, phira parama-padāratha pā’ūm̐gā ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

मन और वचन, हे वीतराग प्रभु! अष्ट-द्रव्य से अर्घ्य बना |
पावन तन-मन अरु भाव शुद्ध, चरणों में अर्पित नेह बढ़ा ||
होगा अनंत-सुख प्राप्त मुझे, विश्वास हृदय में लाया हूँ |
तेरे चरणों की पूजा से, मैं परम-पदारथ पाया हूँ ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री ऋषभदेवजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Mana aura vacana, hē vītarāga prabhu! Aṣṭa-dravya sē arghya banā |
Pāvana tana-mana aru bhāva śud’dha, caraṇōṁ mēṁ arpita nēha baṛhā ||
Hōgā ananta-sukha prāpta mujhē, viśvāsa hr̥daya mēṁ lāyā hūm̐ |
Tērē caraṇōṁ kī pūjā sē, maiṁ parama-padāratha pāyā hūm̐ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī r̥ṣabhadēvajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

आसोज-सुदी-दशमी के दिन, रानीला-वासी धन्य हुए |
प्रमुदित हों जय-जयकार करें, जब आदि प्रभु जी प्रकट भये |
चहुँदिश से भक्तजन आकर के चरणों में अर्घ्य चढ़ाते हैं |
दुख रोगशोक भय  सब  तजकर,  निजजीवन  सफल बनाते हैं ||
हे अतिशयकारी ऋषभदेव! मेरे अंतर में वास करो |
हे महिमा-मंडित वीतराग! जीवन में पुण्य-प्रकाश भरो ||

ॐ ह्रीं श्री देवा​धिदेव भगवान ऋषभदेव आसौज शुक्ल दशमी को चौबीस भगवान सहित प्रगटे, तिन्हें अर्घ्यं निर्वपामीति स्वाहा ।१०।
Āsōja-sudī-daśamī kē dina, rānīlā-vāsī dhan’ya hu’ē |
Pramudita hōṁ jaya-jayakāra karēṁ, jaba ādi prabhu jī prakaṭa bhayē |
Cahum̐diśa sē bhaktajana ākara kē caraṇōṁ mēṁ arghya caṛhātē haiṁ |
Dukha rōgaśōka bhaya saba tajakara, nijajīvana saphala banātē haiṁ ||
Hē atiśayakārī r̥ṣabhadēva! Mērē antara mēṁ vāsa karō |
Hē mahimā-maṇḍita vītarāga! Jīvana mēṁ puṇya-prakāśa bharō ||

Ōṁ hrīṁ śrī dēvādhidēva bhagavāna r̥ṣabhadēva āsauja śukla daśamī kō caubīsa bhagavāna sahita pragaṭē, tinhēṁ arghyaṁ nirvapāmīti svāhā ||10||

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
(दोहा)
(Dōhā)
अवधिज्ञान से इन्द्र ने, लिया हृदय में जान |
देव अयोध्या को चले, पूजें गर्भ-कल्याण ||
Avadhijñāna sē indra nē, liyā hr̥daya mēṁ jāna |
Dēva ayōdhyā kō calē, pūjēṁ garbha-kalyāṇa ||

(गीता छन्द)
मरुदेवी माँ के महल, मंगलाचार सखियाँ गा रहीं |
गरिमा अयोध्यानगर की, लख चाँदनी शरमा रही ||
रत्नों की वरषा हो रही, नृप-नाभि हर्षित हो रहे |
जिनराज मंगल-जन्म के, शुभ-चिह्न अंकित हो रहे ||

(Gītā chanda)
Marudēvī mām̐ kē mahala, maṅgalācāra sakhiyām̐ gā rahīṁ |
Garimā ayōdhyānagara kī, lakha cām̐danī śaramā rahī ||
Ratnōṁ kī varaṣā hō rahī, nr̥pa-nābhi harṣita hō rahē |
Jinarāja maṅgala-janma kē, śubha-cihna aṅkita hō rahē ||

ॐ ह्रीं आषाढ़कृष्ण-द्वितीयायां गर्भमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-maṇḍitāya śrī ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||1||


नगर अयोध्या में हुआ, आदि-प्रभु अवतार |
हर देहरी दीपावली, घर-घर मंगलाचार ||
जब प्रथम तीर्थंकर ऋषभ की, सृष्टि में जय-जय-जय हुर्इ |
शचि बाल-जिनवर छवि निरखति, मुदित मन हर्षित हुर्इ ||
सौधर्म प्रभु के जन्म-मंगल, का सुयश गाने लगा |
आनंदमय अनुभूति की, रस-वृष्टि बरसाने लगा ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां जन्ममंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Nagara ayōdhyā mēṁ hu’ā, ādi-prabhu avatāra |
Hara dēharī dīpāvalī, ghara-ghara maṅgalācāra ||
Jaba prathama tīrthaṅkara r̥ṣabha kī, sr̥ṣṭi mēṁ jaya-jaya-jaya hur’i |
Śaci bāla-jinavara chavi nirakhati, mudita mana harṣita hur’i ||
Saudharma prabhu kē janma-maṅgala, kā suyaśa gānē lagā |
Ānandamaya anubhūti kī, rasa-vr̥ṣṭi barasānē lagā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ janmamaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghya nirvapāmīti svāhā. ||2||

अंत देख नीलांजना का, जागृत हुआ विराग |
चले सम्पदा तज श्रमण, राज-काज सब त्याग ||
वैराग्य की आर्इ घड़ी, जिन-ऋषभ जब वन को चले |
कंठों से जय-जयकार गूँजी, साधना-दीपक जले ||
षट्-मास बीते वन में, तप का प्रबल-साम्राज्य था |
पशु-पक्षियों की भावना में, भी विरक्ति-विभाव था ||

ॐ ह्रीं चैत्रकृष्ण-नवम्यां तपोमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Anta dēkha nīlān̄janā kā, jāgr̥ta hu’ā virāga |
Calē sampadā taja śramaṇa, rāja-kāja saba tyāga ||
Vairāgya kī ār’i ghaṛī, jina-r̥ṣabha jaba vana kō calē |
Kaṇṭhōṁ sē jaya-jayakāra gūm̐jī, sādhanā-dīpaka jalē ||
Ṣaṭ-māsa bītē vana mēṁ, tapa kā prabala-sāmrājya thā |
Paśu-pakṣiyōṁ kī bhāvanā mēṁ, bhī virakti-vibhāva thā ||

Ōṁ hrīṁ caitrakr̥ṣṇa-navamyāṁ tapōmaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||3||


तभी ज्ञान-दीपक जले, धवल हुआ भूलोक |
कण-कण में विचरित हुआ, दिवा-दिव्य आलोक ||
कैवल्य की किरणें जगीं, निर्झर स्वयं झरने लगे |
अरिहंत-जिन आराधना, सुर-असुर सब करने लगे ||
वाणी में जनकल्याण का, सत्यं-शिवं संदेश था |
ये सकल अर्हन्त-परमात्मा, न राग था न द्वेष था ||

ॐ ह्रीं फाल्गुनकृष्ण-एकादश्यां केवलज्ञान-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Tabhī jñāna-dīpaka jalē, dhavala hu’ā bhūlōka |
Kaṇa-kaṇa mēṁ vicarita hu’ā, divā-divya ālōka ||
Kaivalya kī kiraṇēṁ jagīṁ, nirjhara svayaṁ jharanē lagē |
Arihanta-jina ārādhanā, sura-asura saba karanē lagē ||
Vāṇī mēṁ janakalyāṇa kā, satyaṁ-śivaṁ sandēśa thā |
Yē sakala ar’hanta-paramātmā, na rāga thā na dvēṣa thā ||

Ōṁ hrīṁ phālgunakr̥ṣṇa-ēkādaśyāṁ kēvalajñāna-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||4||


बढ़े मुक्तिपथ पर चरण, गिरि-कैलाश सुथान |
ऋषभ-जिनेश्वर ने जहाँ, पाया पद-निर्वाण ||
हिम-सा प्रखर कैलाशगिरि, छू चरण पावन हो गया |
जिन-आदि का वह सत्य शाश्वत-स्वर सनातन हो गया ||
संसार को कर्त्तव्य-पथ का, ज्ञान विकसित हो गया |
जिन-आदिब्रह्मा-आदिशिव, अविकार-जिनवर हो गया ||

ॐ ह्रीं माघकृष्ण-चतुर्दश्यां मोक्षमंगल-मंडिताय श्री आदिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Baṛhē muktipatha para caraṇa, giri-kailāśa suthāna |
R̥ṣabha-jinēśvara nē jahām̐, pāyā pada-nirvāṇa ||
Hima-sā prakhara kailāśagiri, chū caraṇa pāvana hō gayā |
Jina-ādi kā vaha satya śāśvata-svara sanātana hō gayā ||
Sansāra kō karttavya-patha kā, jñāna vikasita hō gayā |
Jina-ādibrahmā-ādiśiva, avikāra-jinavara hō gayā ||

Ōṁ hrīṁ māghakr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgala-maṇḍitāya śrī’ ādināthajinēndrāya arghyaṁ nirvapāmīti svāhā ||5||

जयमाला
Jayamala
(दोहा)
(Dōhā)
नाभिराय-नंदन सदा, वंदन करूँ त्रिकाल |
भव-भव की पीड़ा हरो, मरुदेवी के लाल ||

Nābhirāya-nandana sadā, vandana karūm̐ trikāla |
Bhava-bhava kī pīṛā harō, marudēvī kē lāla ||

(चौबोला छन्द)
हे जन-जीवन के युग-दृष्टा, समतादाता जिन-प्रथम देव |
संस्कृति-सृष्टि के उन्नायक, पुरुषार्थ साध्य-साधन-विवेक ||

जिन-ऋषभ तुम्हारी वाणी का, सर्वत्र गूँजता चमत्कार |
जन-जन जीवन के सूत्रधार, प्रणमें जिन-चरनों बार-बार ||

हे आदि-विधाता तुमने ही, असि मसि कृषि का वरदान दिया |
वाणिज्य शिल्प विद्या-विवेक, जीवन का अनुपम-ज्ञान दिया ||

हे नाभिराय के पुत्ररत्न, माँ मरुदेवी के मुदित भाल |
हे प्रथम जिनेश्वर तीर्थंकर, मुक्तिपथ के पंथी विशाल ||

हे तीन लोक के जननायक, सर्वज्ञदेव जिन वीतराग |
हे मानवता के मुक्तिदूत, अंतर में उभरे अमर राग ||

हित-मित वचनों को हे जिनेश! नियति सदा दोहरायेगी |
हे परमपिता! हे परम र्इश! यह प्रकृति सदा गुण गाएगी ||

रानीला की माटी में जिन-प्रतिमा प्रगटी अतिशयकारी |
आकर्षक सुन्दर वीतराग-छवि, लगती है मन को प्यारी ||

प्रस्तर में जैसे शिल्पी ने, छैनी से प्राण फूँक डाले |
तेर्इस तीर्थंकर साथ बीच में, ऋषभ जगत् के रखवाले ||

इतना प्रभाव! दर्शन करके, सब पाप-कर्म कट जाते हैं |
जो भी रानीला जाते हैं, मनवाँछित-फल पा जाते हैं ||

सम्पूर्ण देश में ऐसी मन-मोहक प्रतिमा कहीं ना पाती है |
थोड़ा-सा ध्यान लगाते ही, वो अपने आप बुलाती है ||

(Caubōlā chanda)
Hē jana-jīvana kē yuga-dr̥ṣṭā, samatādātā jina-prathama dēva |
Sanskr̥ti-sr̥ṣṭi kē unnāyaka, puruṣārtha sādhya-sādhana-vivēka ||

Jina-r̥ṣabha tumhārī vāṇī kā, sarvatra gūm̐jatā camatkāra |
Jana-jana jīvana kē sūtradhāra, praṇamēṁ jina-caranōṁ bāra-bāra ||

Hē ādi-vidhātā tumanē hī, asi masi kr̥ṣi kā varadāna diyā |
Vāṇijya śilpa vidyā-vivēka, jīvana kā anupama-jñāna diyā ||

Hē nābhirāya kē putraratna, mām̐ marudēvī kē mudita bhāla |
Hē prathama jinēśvara tīrthaṅkara, muktipatha kē panthī viśāla ||

Hē tīna lōka kē jananāyaka, sarvajñadēva jina vītarāga |
Hē mānavatā kē muktidūta, antara mēṁ ubharē amara rāga ||

Hita-mita vacanōṁ kō hē jinēśa! Niyati sadā dōharāyēgī |
Hē paramapitā! Hē parama r’iśa! Yaha prakr̥ti sadā guṇa gā’ēgī ||

Rānīlā kī māṭī mēṁ jina-pratimā pragaṭī atiśayakārī |
Ākarṣaka sundara vītarāga-chavi, lagatī hai mana kō pyārī ||

Prastara mēṁ jaisē śilpī nē, chainī sē prāṇa phūm̐ka ḍālē |
Tēr’isa tīrthaṅkara sātha bīca mēṁ, r̥ṣabha jagat kē rakhavālē ||

Itanā prabhāva! Darśana karakē, saba pāpa-karma kaṭa jātē haiṁ |
Jō bhī rānīlā jātē haiṁ, manavām̐chita-phala pā jātē haiṁ ||

Sampūrṇa dēśa mēṁ aisī mana-mōhaka pratimā kahīṁ nā pātī hai |
Thōṛā-sā dhyāna lagātē hī, vō apanē āpa bulātī hai ||

(चौपार्इ छन्द)
प्रथम आदि-जिन आदि-विधाता, कर्मभूमि के ज्ञायक ज्ञाता |
दिया सृष्टि को दिव्य-दिवाकर, ज्ञानपुंज हे! ज्ञानसुधाकर ||

धरम-धरा के जन-उन्नायक, मोक्ष-पंथ के शिव जिन-नायक |
प्रथम तीर्थस्वामी तीर्थंकर, नमूँ नमूं जिन ऋषभ-जिनेश्वर ||

पावन पुण्यभूमि हरियाणा, रानीला है ग्राम सुहाना |
प्रीति परस्पर जन-मन-भावन, जहाँ बन गर्इ माटी चंदन ||

चमत्कार था विस्मयकारी, चकित रह गए सब नर-नारी |
उदित हुआ माटी में सोना, जैसे सुन्दर पुष्प सलौना ||

प्रगट भये जिन अतिशयकारी, बाल-चन्द्रमा-सी छवि प्यारी |
नृत्य करें जन नंदन-कानन, हर्षित इन्द्रों के इन्द्रासन ||

शोर मच गया हर जन-मन में, गूँजी जय-जयकार भुवन में |
हर जन-मन दर्शन को आया, मनचाहा फल उसने पाया ||

जो भी नियमपूर्वक ध्यावे, रोग-शोक-संकट कट जावे |
तारा ‘प्रेमी’ दास तुम्हारा, जन्म-जरा से हो निस्तारा ||

(धत्तानंद)
आदीश्वर स्वामी, त्रिभुवननामी, कोटि नमामि जगख्याता |
हे पाप-निवारक, जन-उद्धारक, शिवमग-धारक पथ-ज्ञाता ||

(Caupār’i chanda)
Prathama ādi-jina ādi-vidhātā, karmabhūmi kē jñāyaka jñātā |
Diyā sr̥ṣṭi kō divya-divākara, jñānapun̄ja hē! Jñānasudhākara ||

Dharama-dharā kē jana-unnāyaka, mōkṣa-pantha kē śiva jina-nāyaka |
Prathama tīrthasvāmī tīrthaṅkara, namūm̐ namūṁ jina r̥ṣabha-jinēśvara ||

Pāvana puṇyabhūmi hariyāṇā, rānīlā hai grāma suhānā |
Prīti paraspara jana-mana-bhāvana, jahām̐ bana gar’i māṭī candana ||

Camatkāra thā vismayakārī, cakita raha ga’ē saba nara-nārī |
Udita hu’ā māṭī mēṁ sōnā, jaisē sundara puṣpa salaunā ||

Pragaṭa bhayē jina atiśayakārī, bāla-candramā-sī chavi pyārī |
Nr̥tya karēṁ jana nandana-kānana, harṣita indrōṁ kē indrāsana ||

Śōra maca gayā hara jana-mana mēṁ, gūm̐jī jaya-jayakāra bhuvana mēṁ |
Hara jana-mana darśana kō āyā, manacāhā phala usanē pāyā ||

Jō bhī niyamapūrvaka dhyāvē, rōga-śōka-saṅkaṭa kaṭa jāvē |
Tārā’prēmī’ dāsa tumhārā, janma-jarā sē hō nistārā ||

(Dhattānanda)
Ādīśvara svāmī, tribhuvananāmī, kōṭi namāmi jagakhyātā |
Hē pāpa-nivāraka, jana-ud’dhāraka, śivamaga-dhāraka patha-jñātā ||

ॐ ह्रीं श्री आदिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī’ ādināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
(Dōhā)
ऋषभ-चरण वन्दन करें, नित-प्रति सकल समाज |
भक्ति-भाव आराधना, सिद्ध होंय सब काज ||

R̥ṣabha-caraṇa vandana karēṁ, nita-prati sakala samāja |
Bhakti-bhāva ārādhanā, sid’dha hōnya saba kāja ||


।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

*********