बारह भावना Barah Bhavna

बारह भावना Bāraha Bhāvanā

कविश्री भूधर दासजी
Kaviśrī Bhūdharadāsa

(अनित्य भावना)
(anitya bhāvanā)
राजा राणा छत्रपति, हाथिन के असवार |
मरना सबको एक दिन, अपनी-अपनी बार ||१||

Rājā rāṇā chatrapati, hāthina kē asavāra |
Maranā sabakō ēka dina, apanī-apanī bāra ||1||

(अशरण भावना)
(Aśaraṇa bhāvanā)
दल-बल देवी-देवता, मात-पिता-परिवार |
मरती-बिरिया जीव को, कोर्इ न राखनहार ||२||

Dala-bala dēvī-dēvatā, māta-pitā-parivāra |
Maratī-biriyā jīva kō, kōr’i na rākhanahāra ||2||

(संसार भावना)
(Sansāra bhāvanā)
दाम-बिना निर्धन दु:खी, तृष्णावश धनवान |
कहूँ न सुख संसार में, सब जग देख्यो छान ||३||

Dāma-binā nirdhana du:Khī, tr̥ṣṇāvaśa dhanavāna |
Kahūm̐ na sukha sansāra mēṁ, saba jaga dēkhyō chāna ||3||

(एकत्व भावना)
(Ēkatva bhāvanā)
आप अकेला अवतरे, मरे अकेला होय |
यों कबहूँ इस जीव को, साथी-सगा न कोय ||४||

Apa akēlā avatarē, marē akēlā hōya |
Yōṁ kabahūm̐ isa jīva kō, sāthī-sagā na kōya ||4||

(अन्यत्व भावना)
(An’yatva bhāvanā)
जहाँ देह अपनी नहीं, तहाँ न अपना कोय |
घर-संपति पर प्रगट ये, पर हैं परिजन लोय ||५||

Jahām̐ dēha apanī nahīṁ, tahām̐ na apanā kōya |
Ghara-sampati para pragaṭa yē, para haiṁ parijana lōya ||5||

(अशुचि भावना)
(Aśuci bhāvanā)
दिपे चाम-चादर-मढ़ी, हाड़-पींजरा देह |
भीतर या-सम जगत् में, अवर नहीं घिन-गेह ||६||

Dipe cāma-cādara-maṛhī, hāṛa-pīn̄jarā dēha |
Bhītara yā-sama jagat mēṁ, avara nahīṁ ghina-gēha ||6||

(आस्रव भावना)
(Āsrava bhāvanā)
मोह-नींद के जोर, जगवासी घूमें सदा |
कर्म-चोर चहुँ-ओर, सरवस लूटें सुध नहीं ||७||

Mōha-nīnda kē jōra, jagavāsī ghūmēṁ sadā |
Karma-cōra cahum̐-ōra, saravasa lūṭēṁ sudha nahīṁ ||7||

(संवर भावना)
(Sanvara bhāvanā)
सतगुरु देय जगाय, मोह-नींद जब उपशमे |
तब कछु बने उपाय, कर्म-चोर आवत रुकें ||

Sataguru dēya jagāya, mōha-nīnda jaba upaśamē|
Taba kachu banē upāya, karma-cōra āvata rukēṁ ||

(निर्जरा भावना)
(Nirjarā bhāvanā)
ज्ञान-दीप तप-तेल भर, घर शोधें भ्रम-छोर |
या-विध बिन निकसे नहीं, पैठे पूरब-चोर ||८||

Jñāna-dīpa tapa-tēla bhara, ghara śōdhēṁ bhrama-chōra |
Yā-vidha bina nikasē nahīṁ, paiṭhē pūraba-cōra ||8||

पंच-महाव्रत संचरण, समिति पंच-परकार |
प्रबल पंच-इन्द्रिय-विजय, धार निर्जरा सार ||९||

Pan̄ca-mahāvrata san̄caraṇa, samiti pan̄ca-parakāra |
Prabala pan̄ca-indriya-vijaya, dhāra nirjarā sāra ||9||

(लोक भावना)
(Lōka bhāvanā)
चौदह राजु उतंग नभ, लोक-पुरुष-संठान |
तामें जीव अनादि तें, भरमत हैं बिन-ज्ञान ||१०||

Caudaha rāju utaṅga nabha, lōka-puruṣa-saṇṭhāna |
Tāmēṁ jīva anādi teṁ, bharamata haiṁ bina-jñāna ||10||

(बोधिदुर्लभ भावना)
(Bōdhidurlabha bhāvanā)
धन-कन-कंचन राज-सुख, सबहि सुलभकर जान |
दुर्लभ है संसार में, एक जथारथ-ज्ञान ||११||

Dhana-kana-kan̄cana rāja-sukha, sabahi sulabhakara jāna |
Durlabha hai sansāra mēṁ, ēka jathāratha-jñāna ||11||

(धर्म भावना)
(Dharma bhāvanā)
जाँचे सुर-तरु देय सुख, चिंतत चिंतारैन |
बिन जाँचे बिन चिंतये, धर्म सकल-सुख देन ||१२||

Jām̐cē sura-taru dēya sukha, cintata cintāraina |
Bina jām̐cē bina cintayē, dharma sakala-sukha dena ||12||

* * * A * * *