श्रावक-प्रतिक्रमण (लघु) Shravak – Pratikraman (Laghu)

श्रावक-प्रतिक्रमण (लघु)Śrāvaka-Pratikramaṇa (Laghu)

ओं नम: सिद्धेभ्य: । ओं नम: सिद्धेभ्य: । ओं नम: सिद्धेभ्य: ।
चिदानन्दैकरूपाय जिनाय परमात्मने ।
परमात्मप्रकाशाय नित्यं सिद्धात्मने नम: ।।

अर्थ:- उन श्री जिनेन्द्र-परमात्मा सिद्धात्मा को नित्य-नमस्कार है, जो चिदानंदरूप हैं (अष्ट कर्मों को जीत चुके हैं),
परमात्मा-स्वरूप हैं और परमात्मा-तत्त्व को प्रकाशित करनेवाले हैं ।

Om Nama: Sid’dhēbhya:! Om Nama: Sid’dhēbhya:! Om Nama: Sid’dhēbhya:!
Cidānandaikarūpāya jināya paramātmanē.
Paramātmaprakāśāya nityaṁ sid’dhātmanē nama: .

Artha: Una śrī jinēndra-paramātmā sid’dhātmā kō nitya-namaskāra hai, jō cidānandarūpa haiṁ (aṣṭa karmōṁ kō jīta cukē haiṁ), paramātmā-svarūpa haiṁ aura paramātmā-tattva kō prakāśita karanēvālē haiṁ.


 
पाँच मिथ्यात्व, बारह अव्रत, पन्द्रह योग, पच्चीस कषाय- इन सत्तावन आस्रवों के पाप लगे हों, मेरे वे सब पाप मिथ्या होवें |
Pām̐ca mithyātva, bāraha avrata, pandraha yōga, paccīsa kaṣāya- ina sattāvana āsravōṁ kē pāpa lagē hōṁ, mērē vē saba pāpa mithyā hōvēṁ |
 
नित्य-निगोद सात लाख, इतर-निगोद सात लाख, पृथ्वीकाय सात लाख, जलकाय सात लाख, अग्निकाय सात लाख, वायुकाय सात लाख, वनस्पतिकाय दस लाख, दो-इन्द्रिय दो लाख, तीन-इन्द्रिय दो लाख, चार-इन्द्रिय दो लाख, नरकगति चार लाख, तिर्यंच-गति चार लाख, देव-गति चार लाख, मनुष्य-गति चौदह लाख- ऐसी माता-पक्ष में चौरासी लाख योनियाँ, एवं पितापक्ष में एक सौ साढ़े निन्याणवे लाख कुल-कोटि, सूक्ष्म-बादर, पर्याप्त-अपर्याप्त भेदरूप अनेकों जीवों की विराधना की हो, मेरे वे सब पाप मिथ्या होवें |
Nitya-nigōda sāta lākha, itara-nigōda sāta lākha, pr̥thvīkāya sāta lākha, jalakāya sāta lākha, agnikāya sāta lākha, vāyukāya sāta lākha, vanaspatikāya dasa lākha, dō-indriya dō lākha, tīna-indriya dō lākha, cāra-indriya dō lākha, narakagati cāra lākha, tiryan̄ca-gati cāra lākha, dēva-gati cāra lākha, manuṣya-gati caudaha lākha- aisī mātā-pakṣa mēṁ caurāsī lākha yōniyām̐, ēvaṁ pitāpakṣa mēṁ ēka sau sāṛhē nin’yāṇavē lākha kula-kōṭi, sūkṣma-bādara, paryāpta-aparyāpta bhēdarūpa anēkōṁ jīvōṁ kī virādhanā kī hō, mērē vē saba pāpa mithyā hōvēṁ |

 
तीन दंड, तीन शल्य, तीन गारव, तीन मूढ़ता, चार आर्त्तध्यान, चार रौद्रध्यान, चार विकथा- इन सबके पाप लगे हों, मेरे वे सब पाप मिथ्या होवें |
Tīna daṇḍa, tīna śalya, tīna gārava, tīna mūṛhatā, cāra ārttadhyāna, cāra raudradhyāna, cāra vikathā- ina sabakē pāpa lagē hōṁ, mērē vē saba pāpa mithyā hōvēṁ |

 
व्रत में, उपवास में अतिक्रम, व्यतिक्रम, अतिचार, अनाचार के पाप लगे हों, मेरे वे सब पाप मिथ्या होवें।
Vrata mēṁ, upavāsa mēṁ atikrama, vyatikrama, aticāra, anācāra kē pāpa lagē hōṁ, mērē vē saba pāpa mithyā hōvēṁ |

 
पाँच मिथ्यात्व, पाँच स्थावर-घात, छह त्रस-घात, सप्त-व्यसन, सप्त-भय, आठ मद, आठ मूलगुण, दस प्रकार के बहिरंग-परिग्रह, चौदह प्रकार के अन्तरंग-परिग्रह सम्बन्धी पाप किये हों, मेरे वे सब पाप मिथ्या होवें। पन्द्रह प्रमाद, सम्यक्त्वहीन परिणाम के पाप किये हों, मेरे वे सब पाप मिथ्या होवें। हास्य- विनोदादि के दुष्परिणामों के, दुराचार, कुचेष्टा के पाप किये हों, मेरे वे सब पाप मिथ्या होवें।
Pām̐ca mithyātva, pām̐ca sthāvara-ghāta, chaha trasaghāta, sapta-vyasana, sapta-bhaya, āṭha mada, āṭha mūlaguṇa, dasa prakāra kē bahiraṅga-parigraha, caudaha prakāra kē antaraṅga-parigraha sambandhī pāpa kiyē hōṁ, mērē vē saba pāpa mithyā hōvēṁ. Pandraha pramāda, samyaktvahīna pariṇāma kē pāpa kiyē hōṁ, mērē vē saba pāpa mithyā hōvēṁ. Hāsya- vinōdādi kē duṣpariṇāmōṁ kē, durācāra, kucēṣṭā kē pāpa kiyē hōṁ, mērē vē saba pāpa mithyā hōvēṁ |

 
हिलते, डोलते, दौड़ते-चलते, सोते-बैठते, देखे, बिना देखे, जाने-अनजाने, सूक्ष्म व बादर जीवों को दबाया हो, डराया हो, छेदा हो, भेदा हो, दु:खी किया हो, मन-वचन-काय कृत मेरे वे सब पाप मिथ्या होवें।
Hilatē, ḍōlatē, dauṛatē-calatē, sōtē-baiṭhatē, dēkhē, binā dēkhē, jānē-anajānē, sūkṣma va bādara jīvōṁ kō dabāyā hō, ḍarāyā hō, chēdā hō, bhēdā hō, du:Khī kiyā hō, mana-vacana-kāya kr̥ta mērē vē saba pāpa mithyā hōvēṁ |

 
मुनि, आर्यिका, श्रावक, श्राविका-रूप चतुर्विध-संघ की, सच्चे देव-शास्त्र-गुरु की निन्दा कर अविनय के पाप किये हों, मेरे वे सब पाप मिथ्या होवें। निर्माल्य-द्रव्य का पाप लगा हो, मेरा वह सब पाप मिथ्या होवे। मन के दस, वचन के दस, काया के बारह- ऐसे बत्तीस प्रकार के दोष सामयिक में दोष लगे हों, मेरे वे सब पाप मिथ्या होवें। पाँच इन्द्रियों व छठे मन से जाने-अनजाने जो पाप लगे हों, मेरे वे सब पाप मिथ्या होवें। मेरा किसी के साथ वैर-विरोध, राग-द्वेष, मान, माया, लोभ, निन्दा नहीं; समस्त जीवों के प्रति मेरी उत्तम-क्षमा है |
Muni, āryikā, śrāvaka, śrāvikā-rūpa caturvidha-saṅgha kī, saccē dēva-śāstra-guru kī nindā kara avinaya kē pāpa kiyē hōṁ, mērē vē saba pāpa mithyā hōvēṁ. Nirmālya-dravya kā pāpa lagā hō, mērā vaha saba pāpa mithyā hōvē. Mana kē dasa, vacana kē dasa, kāyā kē bāraha- aisē battīsa prakāra kē dōṣa sāmayika mēṁ dōṣa lagē hōṁ, mērē vē saba pāpa mithyā hōvēṁ. Pām̐ca indriyōṁ va chaṭhē mana sē jānē-anajānē jō pāpa lagē hōṁ, mērē vē saba pāpa mithyā hōvēṁ. Mērā kisī kē sātha vaira-virōdha, rāga-dvēṣa, māna, māyā, lōbha, nindā nahīṁ; samasta jīvōṁ kē prati mērī uttama-kṣamā hai |

 
मेरे कर्मों का क्षय हो, मुझे समाधिमरण प्राप्त हो, मुझे चारों गतियों के दु:खों से मुक्ति मिले |

ओं! शांति:! शांति:! शांति:!

Mērē karmōṁ kā kṣaya hō, mujhē samādhimaraṇa prāpta hō, mujhē cārōṁ gatiyōṁ kē du:Khōṁ sē mukti milē |

Om! śānti:! Śānti:! Śānti:!

 
* * * A * * *