नवग्रहों के जाप्य Navgraho Ke Jaapya

नवग्रहों के जाप्यNavagrahōṁ kē jāpya

pdf Audio pdf PDF

ॐ ह्रीं क्लीं श्रीं श्रीसूर्यग्रह-अरिष्टनिवारक श्रीपद्मप्रभजिनेन्द्राय नम: शांतिं कुरु-कुरु स्वाहा ।१। (७००० जाप्य)
Oṁ hrīṁ klīṁ śrīm śrīsūryagraha-ariṣṭanivāraka śrīpadmaprabhajinēndrāya namah Śāntiṁ kuru-kuru svāhā |1| (7000 Jāpya)

ॐ ह्रीं क्रौं श्रीं क्लीं चंद्रारिष्टनिवारक श्रीचंद्रप्रभजिनेन्द्राय नम: शांतिं कुरु कुरु स्वाहा ।२। (११००० जाप्य)
Oṁ hrīṁ krauṁ śrīm klīṁ candrāriṣṭanivāraka śrīcandraprabhajinēndrāya namah Śāntiṁ kuru kuru svāhā |2|(11000 Jāpya)

ॐ ह्रीं क्रौं ह्रीं श्रीं क्लीं भौमारिष्टनिवारक श्रीवासुपूज्यजिनेन्द्राय नम: शांतिं कुरु कुरु स्वाहा ।३। (१०००० जाप्य)
Oṁ hrīṁ krauṁ hrīṁ śrīm klīṁ bhaumāriṣṭanivāraka śrīvāsupūjyajinēndrāya namah Śāntiṁ kuru kuru svāhā |3| (10000 Jāpya)

ॐ ह्रीं क्रौं आं श्रीं बुधग्रहारिष्टनिवारक श्रीविमल-अनंत-धर्म-शांति-कुंथु-अरह-नमि-वर्द्धमान अष्ट जिनेन्द्रेभ्य: नम: शांतिं कुरु-कुरु स्वाहा ।४। (८००० जाप्य)
Oṁ hrīṁ krauṁ āṁ śrīm budhagrahāriṣṭanivāraka śrīvimala-ananta-dharma-śānti-kunthu-arah- nami-vard’dhamāna aṣṭa jinēndrēbhya: Namah Śāntiṁ kuru-kuru svāhā |4| (8000 Jāpya)

ॐ ह्रीं क्रौं ह्रीं श्रीं क्लीं ऐं गुरु अरिष्टनिवारक श्रीऋषभ-अजित-संभव-अभिनंदन-सुमति- सुपार्श्व-शीतल-श्रेयांस अष्ट जिनेन्द्रेभ्य: नम: शांतिं कुरु कुरु स्वाहा ।५। (१९००० जाप्य)
Oṁ hrīṁ krauṁ hrīṁ śrīm klīṁ aiṁ guru ariṣṭanivāraka śrī’r̥ṣabha-ajita-sambhava-abhinandana-sumati- supārśva-śītala-śrēyānsa aṣṭa jinēndrēbhya: Namah Śāntiṁ kuru kuru svāhā |5| (19000 Jāpya)

ॐ ह्रीं श्रीं क्लीं ह्रीं शुक्र-अरिष्टनिवारक श्रीपुष्पदन्तजिनेन्द्राय नम: शांतिं कुरु कुरु स्वाहा ।६। (११००० जाप्य)
Oṁ hrīṁ śrīṁ klīṁ hrīṁ śukra-ariṣṭanivāraka śrīpuṣpadantajinēndrāya namah Śāntiṁ kuru kuru svāhā |6| (11000 Jāpya)

ॐ ह्रीं क्रौं ह्र: श्रीं शनिग्रह-अरिष्टनिवारक श्रीमुनिसुव्रतनाथजिनेन्द्राय नम: शांतिं कुरु कुरु स्वाहा ।७। (२३००० जाप्य)
Oṁ hrīṁ krauṁ hrah Śrīṁ śanigraha-ariṣṭanivāraka śrīmunisuvratanāthajinēndrāya namah Śāntiṁ kuru kuru svāhā |7| (23000 Jāpya)

ॐ ह्रीं क्लीं ह्रूं राहुग्रहारिष्टनिवारक श्रीनेमिनाथजिनेन्द्राय नम: शांतिं कुरु-कुरु स्वाहा ।८।(१८००० जाप्य)
Oṁ hrīṁ klīṁ hrūṁ rāhugrahāriṣṭanivāraka śrīnēmināthajinēndrāya namah Śāntiṁ kuru-kuru svāhā |8| (18000 Jāpya)

ॐ ह्रीं क्लीं ऐं केतु-अरिष्टनिवारक श्रीमल्लिनाथ-पार्श्वनाथजिनेन्द्राभ्यां नम: शांतिं कुरु-कुरु स्वाहा ।९। (७००० जाप्य)
Oṁ hrīṁ klīṁ aiṁ kētu-ariṣṭanivāraka śrīmallinātha-pārśvanāthajinēndrābhyāṁ namah Śāntiṁ kuru-kuru svāhā |9| (7000 Jāpya)


(अभिषेक, पूजन-विधान के बाद इन जाप्यों को जपना चाहिए। फिर शांतिपाठ, विसर्जन करें।)
(Abhiṣēka, pūjana-vidhāna kē bāda ina jāpyōṁ kō japanā cāhi’ē | Phira śāntipāṭha, visarjana karēṁ |)
* * * A * * *