विद्यमान बीस तीर्थंकर पूजा Vidhyamaan Bis Tirthankar Pooja

विद्यमान बीस तीर्थंकर पूजा Vidyamāna Bīsa Tīrthaṅkara Pūjā

कवि श्री द्यानतराय
Kavi Śrī Dyānatarāya

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

द्वीप अढ़ाई मेरु पन, सब तीर्थंकर बीस |
तिन सबकी पूजा करूँ, मन-वच-तन धरि शीस ||

ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र अवतर अवतर संवौषट्! (इति आहवाननम्)
ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्री विद्यमान विंशति तीर्थंकरा:! अत्र मम सन्निहितो भव भव वषट्! (इति सन्निधिकरणम्)

Dvīpa aṛhār’i mēru pana, saba tīrthaṅkara bīsa|
Tina sabakī pūjā karūm̐, mana-vaca-tana dhari śīsa||

Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra avatara avatara sanvauṣaṭ! (Iti Āhavānanam)
Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrī vidyamāna vinśati tīrthaṅkarā:! Atra mama sannihitō bhava bhava vaṣaṭ! (Iti Sannidhikaraṇam)

अथाष्टक
athāṣṭaka

इन्द्र-फणीन्द्र-नरेन्द्र-वंद्य पद-निर्मल धारी,
शोभनीक संसार सार-गुण हैं अविकारी |
क्षीरोदधि-सम नीर सों (हो) पूजौं तृषा-निवार,
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: जन्म-जरा-मृत्यु विनाशनाय जलं निर्वपामीति स्वाहा।
Indra-phaṇīndra-narēndra-vandya pada-nirmala dhārī,
Śōbhanīka sansāra sāra-guṇa haiṁ avikārī |
Kṣīrōdadhi-sama nīra sōṁ (hō) pūjauṁ tr̥ṣā-nivāra,
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Janma-jarā-mr̥tyu vināśanāya jalaṁ nirvapāmīti svāhā|

(इस पूजा में बीस पुञ्ज करना हो, तो प्रत्येक द्रव्य चढ़ाते समय मंत्र इस भांति बोलना चाहिए)
(Isa pūjā mēṁ bīsa puñja karanā hō, tō pratyēka dravya caṛhātē samaya mantra isa bhānti bōlanā cāhi’ē)

ॐ ह्रीं श्री सीमंधर-युगमंधर-बाहु-सुबाहु-संजात-स्वयंप्रभ-ऋषभानन-अनन्तवीर्य-सूर्यप्रभ-विशालकीर्ति-वज्रधर-चन्द्रानन-भद्रबाहु-भुजंगम-ईश्वर-नेमिप्रभ-वीरसेन-महाभद्र-देवयश-अजितवीर्य इति विदेह क्षेत्रे विद्यमान-विंशति-तीर्थंकरेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा |१|
ōṁ hrīṁ śrī sīmandhara-yugamandhara-bāhu-subāhu-san̄jāta-svayamprabha-r̥ṣabhānana-anantavīrya-sūryaprabha- viśālakīrti-vajradhara-candrānana-bhadrabāhu-bhujaṅgama-r’iśvara-nēmiprabha-vīrasēna-mahābhadra-dēvayaśa-ajitavīrya iti vidēha kṣētrē vidyamāna-vinśati-tīrthaṅkarēbhyō janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


तीन लोक के जीव पाप-आताप सताये,
तिनको साता-दाता शीतल-वचन सुहाये |
बावन-चंदनसों जजूँ (हो) भ्रमन-तपन निरवार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य:भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Tīna lōka kē jīva pāpa-ātāpa satāyē,
Tinakō sātā-dātā śītala-vacana suhāyē |
Bāvana-candanasōṁ jajūm̐ (hō) bhramana-tapana niravāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya:Bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

यह संसार अपार महासागर जिनस्वामी,
तातैं तारे बड़ी भक्ति-नौका जगनामी।
तंदुल अमल सुगंध सों (हो) पूजौं तुम गुणसार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Yaha sansāra apāra mahāsāgara jinasvāmī,
Tātaiṁ tārē baṛī bhakti-naukā jaganāmī |
Tandula amala sugandha sōṁ (hō) pūjauṁ tuma guṇasāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


भविक-सरोज-विकास, निंद्य-तम-हर रवि से हो,
जति-श्रावक-आचार, कथन को तुम ही बड़े हो |
फूल सुवास अनेक सों (हो), पूजौं मदन-प्रहार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Bhavika-sarōja-vikāsa, nindya-tama-hara ravi sē hō,
Jati-śrāvaka-ācāra, kathana kō tuma hī baṛē hō |
Phūla suvāsa anēka sōṁ (hō), pūjauṁ madana-prahāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

काम-नाग-विषधाम, नाश को गरुड़ कहे हो,
छुधा महादव-ज्वाल, तास को मेघ लहे हो |
नेवज बहुघृत मिष्ट सों (हो), पूजौं भूख-विडार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Kāma-nāga-viṣadhāma, nāśa kō garuṛa kahē hō,
Kshudhā mahādava-jvāla, tāsa kō mēgha lahē hō |
Nēvaja bahughr̥ta miṣṭa sōṁ (hō), pūjauṁ bhūkha-viḍāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

उद्यम होन न देत, सर्व जग-माहिं भर्यो है,
मोह-महातम घोर, नाश परकाश कर्यो है |
पूजों दीप-प्रकाश सों (हो), ज्ञान-ज्योति करतार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Udyama hōna na dēta, sarva jaga-māhiṁ bharyō hai,
Mōha-mahātama ghōra, nāśa parakāśa karyō hai |
Pūjōṁ dīpa-prakāśa sōṁ (hō), jñāna-jyōti karatāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

कर्म आठ सब काठ, भार विस्तार निहारा,
ध्यान अगनि कर प्रकट, सरब कीनो निरवारा |
धूप अनूपम खेवतें (हो), दु:ख जलैं निरधार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Karma āṭha saba kāṭha, bhāra vistāra nihārā,
Dhyāna agani kara prakaṭa, saraba kīnō niravārā |
Dhūpa anūpama khēvatēṁ (hō), du:Kha jalaiṁ niradhāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra |
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|


मिथ्यावादी दुष्ट लोभऽहंकार भरे हैं।
सब को छिन में जीत, जैन के मेरु खरे हैं |
फल अति-उत्तम सों जजौं (हो), वांछित फलदातार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य:मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Mithyāvādī duṣṭa lōbha̕haṅkāra bharē haiṁ,
Saba kō china mēṁ jīta, jaina kē mēru kharē haiṁ |
Phala ati-uttama sōṁ jajauṁ (hō), vān̄chita phaladātāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāha |8|

जल-फल आठों द्रव्य, अरघ कर प्रीति धरी है,
गणधर इन्द्रनि हू तैं, थुति पूरी न करी है |
‘द्यानत’ सेवक जानके (हो), जग तें लेहु निकार
सीमंधर जिन आदि दे बीस विदेह-मँझार |
श्री जिनराज हो, भव-तारणतरण जहाज, श्री महाराज हो ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala-phala āṭhōṁ dravya, aragha kara prīti dharī hai,
Gaṇadhara indrani hū taiṁ, thuti pūrī na karī hai |
‘Dyānata’ sēvaka jānakē (hō), jaga tēṁ lēhu nikāra
Sīmandhara jina ādi dē bīsa vidēha-mam̐jhāra
Śrī jinarāja hō, bhava-tāraṇataraṇa jahāja, Śrī maharāja hō ||

Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā

(सोरठा)
ज्ञान-सुधाकर चंद, भविक-खेत हित मेघ हो |
भ्रम-तम-भानु अमंद, तीर्थंकर बीसों नमौं ||

(sōraṭhā)
jñāna-sudhākara canda, bhavika-khēta hita mēgha hō |
Bhrama-tama-bhānu amanda, tīrthaṅkara bīsōṁ namauṁ ||

(चौपाई १६ मात्रा)
सीमंधर सीमंधर स्वामी, जुगमंधर जुगमंधर नामी |
बाहु बाहु जिन जग-जन तारे, करम सुबाहु बाहुबल धारे ||१||

(Caupār’i 16 mātrā)
Sīmandhara sīmandhara svāmī, jugamandhara jugamandhara nāmī |
Bāhu bāhu jina jaga-jana tārē, karama subāhu bāhubala dhārē ||1||


जात संजातं केवलज्ञानं, स्वयंप्रभू प्रभू स्वयं प्रधानं |
ऋषभानन ऋषि भानन तोषं, अनंतवीरज वीरजकोषं ||२||
Jāta san̄jātaṁ kēvalajñānaṁ, svayamprabhū prabhū svayaṁ pradhānaṁ |
R̥ṣabhānana r̥ṣi bhānana tōṣaṁ, anantavīraja vīrajakōṣaṁ ||2||


सौरीप्रभ सौरीगुणमालं, सुगुण विशाल विशाल दयालं |
वज्रधार भवगिरि-वज्जर हैं, चंद्रानन चंद्रानन-वर हैं ||३||
Saurīprabha saurīguṇamālaṁ, suguṇa viśāla viśāla dayālaṁ |
Vajradhāra bhavagiri-vajjara haiṁ, candrānana candrānana-vara haiṁ ||3||


भद्रबाहु भद्रनि के करता, श्रीभुजंग भुजंगम हरता |
ईश्वर सब के ईश्वर छाजैं, नेमिप्रभु जस नेमि विराजैं ||४||
Bhadrabāhu bhadrani kē karatā, śrībhujaṅga bhujaṅgama hartā |
Iśvara saba kē iśvara chājaiṁ, nēmiprabhu jasa nēmi virājaiṁ ||4||


वीरसेन वीरं जग जानै, महाभद्र महाभद्र बखानै |
नमौं जसोधर जसधरकारी, नमौं अजितवीरज बलधारी ||५||
Vīrasēna vīraṁ jaga jānai, mahābhadra mahābhadra bakhānai |
Namauṁ jasōdhara jasadharakārī, namauṁ ajitavīraja baladhārī ||5||


धनुष पाँचसौ काय विराजै, आयु कोडि पूरव सब छाजै |
समवसरण शोभित जिनराजा, भवजल-तारन-तरन-जिहाजा ||६||
Dhanuṣa pām̐casau kāya virājai, āyu kōḍi pūrava saba chājai |
Samavasaraṇa śōbhita jinarājā, bhavajala-tārana-tarana-jihājā ||6||


सम्यक्-रत्नत्रय-निधिदानी, लोकालोक-प्रकाशक ज्ञानी |
शत-इन्द्रनि कर वंदित सोहैं, सुर नर-पशु सबके मन मोहैं ||७||
Samyak-ratnatraya-nidhidānī, lōkālōka-prakāśaka jñānī |
Śata-indrani kara vandita sōhaiṁ, sura nara-paśu sabakē mana mōhaiṁ ||7||

(दोहा)
तुमको पूजे वंदना करे धन्य नर सोय |
‘द्यानत’ सरधा मन धरे, सो भी धरमी होय ||

(Dōhā)
Tumakō pūjē vandanā karē dhan’ya nara sōya |
‘Dyānata’ saradhā mana dharē, sō bhī dharamī hōya ||

ॐ ह्रीं श्री विद्यमान-विंशति-तीर्थंकरेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī vidyamāna-vinśati-tīrthaṅkarēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā
|
* * * A* * *