अकृत्रिम-चैत्यालय-पूजन Akrtrim-Chetyalay-Poojan

अकृत्रिम-चैत्यालय-पूजनAkr̥trima-Chaityālaya-Pūjana

कविश्री नेम
Kaviśrī Nēma

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

आठ करोड़ अरु छप्पन लाख, सहस सत्याणव चतुशत भाख |
जोड़ इक्यासी जिनवर-थान, तीनलोक आह्वान करान ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति-अकृ​त्रिमजिनचैत्यालयानि !
अत्र अवतर अवतर संवौषट् ! (आह्वाननम्)
ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति-अकृ​त्रिमजिनचैत्यालयानि !
अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति-अकृ​त्रिमजिनचैत्यालयानि !
अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)।

Aṭha karōṛa aru chappana lākha, sahasa satyāṇava catuśata bhākha |
Jōṛa ikyāsī jinavara-thāna, tīnalōka āhvāna karāna ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:
Śataikāśīti akr̥trima jinacaityālayāni! Atra avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:
Śataikāśīti akr̥trima jinacaityālayāni! Atra tiṣṭha tiṣṭha ṭha: tha: (Sthāpanam)
Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:
Śataikāśīti akr̥trima jinacaityālayāni! Atra mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(त्रिभंगी छन्द)
(Tribhaṅgī chanda)
क्षीरोदधि नीरं, उज्ज्वल छीरं, छान सुचीरं भरि झारी |
अतिमधुर लखावन, परम सुपावन, तृषा-बुझावन गुणभारी ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति-अकृ​त्रिमजिनचैत्यालयेभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kṣīrōdadhi nīraṁ, ujjvala chīraṁ, chāna sucīraṁ bhari jhārī |
Atimadhura lakhāvana, parama supāvana, tr̥ṣā-bujhāvana guṇabhārī ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|


मलयागिर पावन, चंदन बावन, ताप बुझावन घसि लीनो |
धरि कनक-कटोरी, द्वै-करजोरी, तुम पद-ओरी चित दीनो ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Malayāgira pāvana, candana bāvana, tāpa bujhāvana ghasi līnō |
Dhari kanaka-kaṭōrī, dvai-karajōrī, tuma pada-ōrī cita dīnō ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

बहुभाँति अनोखे, तंदुल चोखे, लखि निरदोखे हम लीने |
धरि कंचन-थाली, तुम गुणमाली, पुंज-विशाली कर दीने ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Bahubhām̐ti anōkhē, tandula cōkhē, lakhi niradōkhē hama līnē |
Dhari kan̄cana-thālī, tuma guṇamālī, pun̄ja-viśālī kara dīnē ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


शुभ पुष्प सुजाति, हैं बहुभाँति, अलि-लिपटाती लेय वरं |
धरि कनक रकेबी, कर गहि लेवी, तुम पद जुग की भेट धरं ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो
कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।

Subha puṣpa sujāti, hain bahubhām̐ti, ali-lipaṭātī lēya varaṁ |
Dhari kanaka rakēbī, kara gahi lēvī, tuma pada juga kī bhēṭa dharaṁ ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo kāmabāṇa-vidhvansanāya puṣpa nirvapāmīti svāhā |4|


खुरमा जु गिंदौड़ा, बरफी पेड़ा, घेवर मोदक भरि थारी |
विधिपूर्वक कीने, घृतमय भीने, खांड में लीने सुखकारी ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Khuramā ju gindauṛā, baraphī pēṛā, ghēvara mōdaka bhari thārī |
Vidhipūrvaka kīnē, ghr̥tamaya bhīnē, khāṇḍa mēṁ līnē sukhakārī ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trimajinacaityālayebhyo kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


मिथ्यात-महातम, छाय रह्यो हम, निज भव परिणति नहिं सूझे |
इह कारण पा के, दीप सजा के, थाल धरा के हम पूजें||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो मोहान्धकार -विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Mithyāta-mahātama, chāya rahyō hama, nija bhava pariṇati nahiṁ sūjhē |
Iha kāraṇa pā kē, dīpa sajā kē, thāla dharā kē hama pūjaiṁ ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo mōhāndhakāra -vināśanāya dīpaṁ nirvapāmīti svāhā |6|

दशगंध कुटा के, धूप बनाके, निजकर लेके धरि ज्वाला |
तसु धूम उड़ाई, दश दशि छाई, बहु महकाई अति आला ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Daśagandha kuṭā kē, dhūpa banākē, nijakara lēkē dhari jvālā |
Tasu dhūma uṛār’i, daśa daśi chār’i, bahu mahakār’i ati ālā ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu: Śataikāśīti akr̥trima jinacaityālayebhyo aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

बादाम छुहारे, श्रीफल धारे, पिस्ता प्यारे द्राख वरं |
इन आदि अनोखे, लखि निरदोखे, थाल संजोखे भेंट धरं ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bādāma chuhārē, śrīphala dhārē, pistā pyārē drākha varaṁ |
Ina ādi anōkhē, lakhi niradōkhē, thāla san̄jōkhē bhēṇṭa dharaṁ ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|


जल चंदन तंदुल, कुसुम रु नेवज, दीप धूप फल थाल रचूं |
जयघोष कराऊँ, बीन बजाऊँ, अर्घ्य चढ़ाऊँ खूब नचूं ||
वसु कोटि सु छप्पन, लाख सताणव, सहस चार शत इक्यासी |
जिन गेह अकृत्रिम, तिहुँ जग भीतर, पूजत पद ले अविनाशी ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र-चतु: शतैकाशीति अकृ​त्रिम जिनचैत्यालयेभ्यो अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala candana tandula, kusuma ru nēvaja, dīpa dhūpa phala thāla racauṁ |
Jayaghōṣa karā’ūm̐, bīna bajā’ūm̐, arghya caṛhā’ūm̐ khūba nacauṁ ||
Vasu kōṭi su chappana, lākha satāṇava, sahasa cāra śata ikyāsī |
Jina gēha akr̥trima, tihum̐ jaga bhītara, pūjata pada lē avināśī ||

Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra-catu:Śataikāśīti akr̥trima jinacaityālayebhyo anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

अथ प्रत्येक अर्घ्य: (चौपाई)
Atha pratyēka arghya: (Caupāi)
अधोलोक जिन-आगम साख, सात कोड़ि अरु बहतर लाख |
श्रीजिन-भवन महाछवि देइ, ते सब पूजूं वसु-विधि लेइ ||

ॐ ह्रीं श्री अधोलोकसम्बन्धि -सप्तकोटि-द्विसप्तति-लक्षाकृ​त्रिम-श्रीजिन- चैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Adhōlōka jina-āgama sākha, sāta kōṛi aru bahatara lākha |
Śrījina-bhavana mahāchavi dē’i, tē saba pūjuṁ vasu-vidhi lē’i ||

Om hrīṁ śrī adholōkasambandhi -saptakōṭi-dvisaptati-lakṣākr̥trima-śrījina- caityālayēbhya: Arghyam nirvapāmīti svāhā |
(अडिल्ल छन्द)
(Aḍilla chanda)
मध्यलोक जिन मंदिर ठाठ, साढ़े चार शतक अरु आठ |
ते सब पूजूं अर्घ चढ़ाय, मन-वच-तन त्रय-जोग मिलाय ||

ॐ ह्रीं मध्यलोकसम्बन्धि-चतुशताष्टपंचाशत-श्रीजिनचैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Madhyalōka jina mandira ṭhāṭha, sāṛhai cāra śataka aru āṭha |
Tē saba pūjuṁ argha caṛhāya, mana-vaca-tana traya-jōga milāya ||

Om hrīṁ madhyalōkasambandhi-catuśatāṣṭapan̄cāśata-śrījinacaityālayēbhya: Arghyam nirvapāmīti svāhā |

ऊर्ध्वलोक के माँहिं भवन जिन जानिये |
लाख चौरासी सहस सत्याणव मानिये ||
ता पे धरि तेईस जजूं सिर नाय के |
कंचन-थाल मँझार जलादिक लाय के ||

ॐ ह्रीं श्री ऊर्ध्वलोकसम्बन्धि-चतुरशीतिलक्ष-सप्तनवतिसहस्र-त्रयविंशति श्रीजिनचैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Ūrv-lōka  kē mām̐hiṁ bhavana jina jāniyē |
Lākha caurāsī sahasa satyāṇava māniyē ||
Tā pe dhari tēr’isa jajuṁ sira nāya kē |
Kan̄cana-thāla mam̐jhāra jalādika lāya kē ||

Ōm hrīṁ śrī ūrvlalōkasambandhi-caturaśītilakṣa-saptanavatisahasra-trāyavinśati śrījinacaityālayēbhya: arghyam nirvapāmīti svāhā |
(गीता छन्द)
(Gītā chanda)
वसु कोटि छप्पन लाख ऊपर, सहस सत्याणव मानिये |
शत-च्यार पे गिन ले इक्यासी, भवन-जिनवर जानिये ||
तिहुँलोक-भीतर सासते, सुर-असुर-नर पूजा करें |
तिन भवन को हम अर्घ लेके, पूजिहें जग-दु:ख हरें ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्धि- अष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्र- चतु:शतैकाशीति अकृ​त्रिम श्रीजिनचैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।
Vasu kōṭi chappana lākha ūpara, sahasa satyāṇava māniyē |
Śata-cyāra pai gina lē ikyāsī, bhavana-jinavara jāniyē ||
Tihum̐lōka-bhītara sāsatē, sura-asura-nara pūjā karēṁ |
Tina bhavana kō hama argha lēkē, pūjihaiṁ jaga-du:Kha harēṁ ||

Om hrīṁ śrī trailōkyasambandhi- aṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasra- catu:Śataikāśīti akr̥trima śrījinacaityālayēbhya: arghyam nirvapāmīti svāhā |

जयमाला (दोहा)
Jayamālā (dōhā)

अब वरणूँ जयमालिका, सुनो भव्य चित लाय |
जिनमंदिर तिहुँलोक के, देहुँ सकल दरशाय ||१||
Aba varaṇūm̐ jayamālikā, sunō bhavya cita lāya |
Jinamandira tihum̐lōka kē, dēhum̐ sakala daraśāya ||1||

(पद्धरि छन्द)
(Pad’dhari chanda)
जय अमल अनादि अनंत जान, अनिर्मित जु अकृत्रिम अचलमान |
जय अजय अखंड अरूपधार, षट्द्रव्य नहीं दीसे लगार ||२||

Jaya amala anādi ananta jāna, anirmita ju akr̥trima acalamāna |
Jaya ajaya akhaṇḍa arūpadhāra, ṣaṭdravya nahīṁ dīse lagāra ||2||


जय निराकार अविकार होय, राजत अनंत परदेश सोय |
जय शुद्ध-सुगुण अवगाहपाय, दशदिशा-महिं इहविध लखाय ||३||
Jaya nirākāra avikāra hōya, rājata ananta paradēśa sōya |
Jaya śud’dha-suguṇa avagāhapāya, daśadiśā-mahiṁ ihavidha lakhāya ||3||


यह भेद अलोकाकाश जान, तामध्य लोक-नभ तीन मान |
स्वयमेव बन्यो अविचल अनंत, अविनाशि अनादि जु कहत संत ||४||
Yaha bhēda alōkākāśa jāna, tāmadhya lōka-nabha tīna māna |
Svayamēva ban’yo avicala ananta, avināśi anādi ju kahata santa ||4||


पुरुषाकार ठाड़ो निहार, कटि-हाथ धारि द्वैपग पसार |
दच्छिन उत्तरदिशि सर्व ठौर, राजू जु सात भाख्यो निचोर ||५||
Puruṣākāra ṭhāṛō nihāra, kaṭi-hātha dhāri dvaipaga pasāra |
Dacchina uttaradiśi sarva ṭhaura, rājū ju sāta bhākhyō nicōra ||5||


जय पूर्व अपरिदिशि घाटबाधि, सुन कथन कहूँ ताको जु साधि |
लखि श्वभ्रतले राजू जु सात, मधिलोक एक राजू रहात ||६||
Jaya pūrva aparidiśi ghāṭabādhi, suna kathana kahūm̐ tākō ju sādhi |
Lakhi śvabhratalē rājū ju sāta, madhilōka ēka rājū rahāta ||6||


फिर ब्रह्मसुरग राजू जु पाँच, भू सिद्ध एक राजू जु साँच |
दश चार ऊँच राजू गिनाय, षट्द्रव्य लये चतुकोण पाय ||७||
Phira brahmasuraga rājū ju pām̐ca, bhū sid’dha ēka rājū ju sām̐ca |
Daśa cāra ūm̐ca rājū gināya, ṣaṭdravya layē catukōṇa pāya ||7||


तसु वातवलय लपटाय तीन, इह निराधार लखियो प्रवीन |
त्रसनाडी ता-मधि जान खास, चतुकोन एक राजू जु व्यास ||८||
Tasu vātavalaya lapaṭāya tīna, iha nirādhāra lakhiyō pravīna |
Trasanāḍī tā-madhi jāna khāsa, catukōna ēka rājū ju vyāsa ||8||


राजू उत्तंग चौदह प्रमान, लखि स्वयंसिद्ध रचना महान् |
ता-मध्य जीव त्रस आदि देव, निजथान पाय तिष्ठे भलेय ||९||
Rājū uttaṅga caudaha pramāna, lakhi svayansid’dha racanā mahān |
Tā-madhya jīva trasa ādi dēva, nijathāna pāya tiṣṭhē bhalēya ||9||


लखि अधोभाग में श्वभ्रथान, गिन सात कहे आगम प्रमान |
षट्थान-माँहिं नारकि बसेय, इक श्वभ्र-भाग फिर तीन भेय ||१०||
Lakhi adhōbhāga mēṁ śvabhrathāna, gina sāta kahē āgama pramāna |
Ṣaṭthāna-mām̐hiṁ nāraki basēya, ika śvabhra-bhāga phira tīna bhēya ||10||


तसु अधोभाग नारकि रहाय, पुनि ऊर्ध्वभाग द्वय थानपाय |
बस रहे भवन व्यंतर जु देव, पुर हर्म्य छजे रचना स्वमेव ||११||
Tasu adhōbhāga nāraki rahāya, puni ūdhrvabhāga dvaya thānapāya |
Basa rahē bhavana vyantara ju dēva, pura harmya chajai racanā svamēva ||11||


तिह थान गेह जिनराज-भाख, गिन सातकोटि बहत्तर जु लाख |
ते भवन नमूं मन वचन काय, गति श्वभ्र हरनहारे लखाय ||१२||
Tiha thāna gēha jinarāja-bhākha, gina sātakōṭi bahattara ju lākha |
Tē bhavana namuṁ mana vacana kāya, gati śvabhra haranahārē lakhāya ||12||


पुनि मध्यलोक गोलाअकार, लखि द्वीप-उदधि-रचना विचार |
गिन असंख्यात भाखे जु संत, लखि संभुरमन सबके जु अंत ||१३||
Puni madhyalōka gōlā’akāra, lakhi dvīpa-udadhi-racanā vicāra |
Gina asaṅkhyāta bhākhē ju santa, lakhi sambhuramana sabakē ju anta ||13||


इक राजु व्यास में सर्व जान, मधिलोक तनों इह कथन मान |
सब मध्य द्वीप जम्बू गिनेय, त्रयदशम रुचिकवर नाम लेय ||१४||
Ika rāju vyāsa mēṁ sarva jāna, madhilōka tanōṁ iha kathana māna |
Saba madhya dvīpa jambū ginēya, trayadaśama rucikavara nāma lēya ||14||


इन तेरह में जिनधाम जान, शत-चार अठावन हैं प्रमान |
खग देव असुर नर आय आय, पद-पूज जाय सिरनाय-जाय ||१५||
Ina tēraha mēṁ jinadhāma jāna, śata-cāra aṭhāvana haiṁ pramāna |
Khaga dēva asura nara āya āya, pada-pūja jāya siranāya-jāya ||15||


जय ऊर्ध्वलोक सुर कल्पवास, तिह-थान छजे जिनभवन खास |
जय लाख चुरासी पे लखेय, जय सहस सत्याणव और ठेय ||१६||
Jaya ūdhrvalōka sura kalpavāsa, tiha-thāna chajē jinabhavana khāsa |
Jaya lākha curāsī pe lakhēya, jaya sahasa satyāṇava aura ṭhēya ||16||


जय बीस तीन पुनि जोड़ देय, जिनभवन अकृत्रिम जान लेय |
प्रतिभवन एक रचना कहाय, जिनबिंब एकशत आठ पाय ||१७||
Jaya bīsa tīna puni jōṛa dēya, jinabhavana akr̥trima jāna lēya |
Pratibhavana ēka racanā kahāya, jinabimba ēkaśata āṭha pāya ||17||


शतपंच-धनुष उन्नत लसाय, पद्मासन-युत वर ध्यान लाय |
सिर तीन-छत्र शोभित विशाल, त्रय-पादपीठ मणिजटित लाल ||१८||
Śatapan̄ca-dhanuṣa unnata lasāya, padmāsana-yuta vara dhyāna lāya |
Sira tīna-chatra śōbhita viśāla, traya-pādapīṭha maṇijaṭita lāla ||18||


भामंडल की छवि कौन गाय, पुनि चँवर ढुरत चौसठि लखाय |
जय दुंदुभि-रव अद्भुत सुनाय, जय पुष्पवृष्टि गंधोदकाय ||१९||
Bhāmaṇḍala kī chavi kauna gāya, puni cam̐vara ḍhurata causaṭhi lakhāya |
Jaya dundubhi-rava adbhuta sunāya, jaya puṣpavr̥ṣṭi gandhōdakāya ||19||


जय तरु-अशोक शोभा भलेय, मंगल विभूति राजत अमेय |
घट-तूप छजे मणिमाल पाय, घट-धूप धूम दिग-सर्व छाय ||२०||
Jaya taru-aśōka śōbhā bhalēya, maṅgala vibhūti rājata amēya |
Ghaṭa-tūpa chajē maṇimāla pāya, ghaṭa-dhūpa dhūma diga-sarva chāya ||20||


जय केतु पंक्ति सोहें महान्, गंधर्व देव गुन करत गान |
सुर जनम लेत लखि अवधि पाय, तिसथान प्रथम पूजन कराय ||२१||
Jaya kētu paṅkti sōhēṁ mahān, gandharva dēva guna karata gāna |
Sura janama lēta lakhi avadhi pāya, tisathāna prathama pūjana karāya ||21||


जिनगेह-तनो वरनन अपार, हम तुच्छ बुद्धि किम लहें पार |
जय देव जिनेसुर जगत्भूप, नमि ‘नेम’ मँगें निज देहरूप ||२२||
Jinagēha-tanō varanana apāra, hama tuccha bud’dhi kima lahēṁ pāra |
Jaya dēva jinēsura jagatbhūpa, nami ‘nēma’ mam̐gēṁ nija dēharūpa ||22||


तीनलोक में सासते, श्री जिनभवन विचार |
मन-वच-तन करि शुद्धता, पूजूं अरघ उतार ||

Tīnalōka mēṁ sāsatē, śrī jinabhavana vicāra |
Mana-vaca-tana kari śud’dhatā, pūjuṁ aragha utāra ||

ॐ ह्रीं श्री त्रैलोक्यसम्बन्ध्यष्टकोटि-षट्पंचाशल्लक्ष-सप्तनवतिसहस्रचतु: शतैकाशीति अकृत्रिम जिनचैत्यालयेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Om hrīṁ śrī trailōkyasambandhyaṣṭakōṭi-ṣaṭpan̄cāśallakṣa-saptanavatisahasracatu: Śataikāśīti akr̥trima jinacaityālayēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |


तिहुँजग भीतर श्री जिनमंदिर, बने अकृत्रिम अति सुखदाय |
नर सुर खग करि वंदनीक जे, तिनको भविजन पाठ कराय ||
Tihum̐jaga bhītara śrī jinamandira, banē akr̥trima ati sukhadāya |
Nara sura khaga kari vandanīka jē, tinakō bhavijana pāṭha karāya ||


धन-धान्यादिक संपति तिनके, पुत्र-पौत्र-सुख होत भलाय |
चक्रीसुर खग इन्द्र होयके, करम-नाश शिवपुर-सुख थाय ||
Dhana-dhān’yādika sampati tinakē, putra-pautra-sukha hōta bhalāya |
Cakrīsura khaga indra hōyakē, karama-nāśa śivapura-sukha thāya ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *