आत्म-कीर्तन Atam Kirtan

आत्म-कीर्तनĀtma-Kīrtana


 
pdf Audio pdf PDF
 
कविश्री मनोहरलाल वर्णी ‘सहजानंद’
Kaviśrī manōharalāla varṇī ‘Sahajānanda’

 
हूँ स्वतंत्र निश्चल निष्काम, ज्ञाता-दृष्टा आतम-राम |
मैं वह हूँ जो हैं भगवान्, जो मैं हूँ वह हैं भगवान् |
अन्तर यही ऊपरी जान, वे विराग मैं राग-वितान ||१||
Hūm̐ svatantra niścala niṣkāma, jñātā-driṣṭā ātama-rāma |
Maiṁ vaha hūm̐ jō haiṁ bhagavān, jō Maiṁ hūm̐ vaha haiṁ bhagavān |
Antara yahī ūparī jāna, vē virāga Maiṁ rāga-vitāna ||1||
 
मम-स्वरूप है सिद्ध-समान, अमित-शक्ति-सुख-ज्ञान-निधान |
किन्तु आश-वश खोया ज्ञान, बना भिखारी निपट अजान ||२||
Mama-svarūpa hai sid’dha-samāna, amita-śakti-sukha-jñāna-nidhāna |
Kintu āśa-vaśa khōyā jñāna, banā bhikhārī nipaṭa ajāna ||2||
 
सुख-दु:खदाता कोर्इ न आन, मोह-राग ही दु:ख की खान |
निज को निज, पर को पर जान, फिर दु:ख का नहिं लेश निदान ||३||
Sukha-du:Khadātā kōi na āna, mōha-rāga hī du:Kha kī khāna |
Nija kō nija, para kō para jāna, phira du:Kha kā nahiṁ lēśa nidāna ||3||
 
जिन,शिव,र्इश्वर, ब्रह्मा, राम, विष्णु, बुद्ध, हरि जिसके नाम |
राग-त्याग पहुँचूं निज-धाम, आकुलता का फिर क्या काम ||४||
Jina, śiva, iśvara, brahmā, rāma, viṣṇu, bud’dha, hari jisakē nāma |
Rāga-tyāga pahum̐cūṁ nija-dhāma, ākulatā kā phira kyā kāma ||4||
 
होता स्वयं जगत् परिणाम, मैं जग का करता क्या काम |
दूर हटो पर-कृत परिणाम, सहजानन्द रहूँ अभिराम ||५||
Hōtā svayaṁ jagat pariṇāma, maiṁ jaga kā karatā kyā kāma |
Dūra haṭō para-kr̥ta-pariṇāma, sahajaanand rahūm̐ abhirāma ||5||
 
हूँ स्वतंत्र निश्चल निष्काम, ज्ञाता-दृष्टा आतम-राम |
Hūm̐ svatantra niścala niṣkāma, jñātā-driṣṭā ātama-rāma |
* * * A * * *