उपसर्ग-हर स्तोत्र Upsarg-Har Stotra

उपसर्ग-हर स्तोत्रUpasarga-Hara Stōtrā

आचार्य भद्रबाहु
ācārya bhadrabāhu

जिन व्यक्तियों की कुंडली में कालसर्प योग हो उसे उपसर्ग-हर स्तोत्र का पाठ, इस दोष को शांत कर जीवन में आशातीत सफलता दिलाता है, जैन-जैनेतर ग्रंथों में इसकी महत्ता है ।
Jina vyaktiyōṁ kī kunḍalī mēṁ kālasarpa yōga hō usē upasarga-hara stōtrā kā pāṭha, isa dōṣa kō śānta kara jīvana mēṁ āśātīta saphalatā dilātā hai, jaina-jainētara granthōṁ mēṁ isakī mahattā hai |

(without meaning)

pdf Audio pdf PDF

(with meaning)

pdf Audio

पाठ करने से पूर्व सात बार बोलें: ‘श्रीभद्रबाहुप्रसादात् एष योग: फलतु’
Pāṭha karanē sē pūrva sāta bāra bōlēn:‘Srībhadrabāhuprasādāt ēṣa yōga: phalatu’

उवसग्गहरं पासं, पासं वंदामि कम्मघण-मुक्कं |
विसहर-विस-णिण्णासं, मंगल-कल्लाण-आवासं ||१||

अर्थ– प्रगाढ़ कर्म-समूह से सर्वथा मुक्त, विषधरों के विष को नाश करने वाले, मंगल और कल्याण के आवास तथा उपसर्गों को हरने वाले भगवान् पार्श्वनाथ की मैं वन्दना करता हूँ।
Uvasaggaharaṁ pāsaṁ, pāsaṁ vandāmi kam’maghaṇa-mukkaṁ |
Visahara-visa-ṇiṇṇāsaṁ, maṅgala-kallāṇa-āvāsaṁ ||1||

Artha– pragāṛha karma-samūha sē sarvathā mukta, viṣadharōn ke viṣa kō nāśa karanē vālē, maṅgala aura kalyāṇa ke āvāsa tathā upasargōṁ kō haranē vālē bhagavān pārśvanātha kī maiṁ vandanā karatā hūm̐ |

विसहर-फुलिंगमंतं, कंठे धारेदि जो सया मणुवो |
तस्स गह-रोग-मारी, दुट्ठ-जरा जंति उवसामं ||२||

अर्थ– विष को हरने वाले इस मंत्ररूपी स्फुलिंग (ज्योतिपुंज) को जो मनुष्य सदैव अपने कंठ में धारण करता है, उस व्यक्ति के दुष्ट ग्रह, रोग, बीमारी, दुष्ट शत्रु एवं बुढ़ापे के दु:ख शांत हो जाते हैं।
Visahara-phuliṅgamantaṁ, kaṇṭhē dhārēdi jō sayā maṇuvō |
Tas’sa gaha-rōga-mārī, duṭṭha-jarā janti uvasāmaṁ ||2||

Artha- viṣa kō haranē vālē isa mantrārūpī sphaliṅga (jyōtipun̄ja) kō jō manuṣya sadaiva apanē kanṭha mēṁ dhāraṇa karatā hai, usa vyakti ke duṣṭa graha, rōga, bīmārī, duṣṭa śatru ēvaṁ buṛhāpē ke du:Kha śānta hō jātē haiṁ |

चिट्ठदु दूरे मंतो, तुज्झ पणामो वि बहुफलो होदी |
णर-तिरियेसु वि जीवा, पावंति ण दुक्ख-दोगच्चं ||३||

अर्थ– हे भगवन्! आपके इस विषहर मंत्र की बात तो दूर रहे, मात्र आपको प्रणाम करना भी बहुत फल देने वाला होता है। उससे मनुष्य और तिर्यंच गतियों में रहने वाले जीव भी दु:ख और दुर्गति को प्राप्त नहीं करते हैं।
Ciṭṭhadu dūrē mantō, tujjha paṇāmō vi bahuphalō hōdī |
Ṇara-tiriyēsu vi jīvā, pāvanti ṇa dukkha-dōgaccaṁ ||3||

Artha– hē bhagavan! Āpa ke isa viṣahara mantra kī bāta tō dūra rahē, mātrā āpakō praṇāma karanā bhī bahuta phala dēnē vālā hōtā hai. Usasē manuṣya aura tiryanca gatiyōṁ mēṁ rahanē vālē jīva bhī du:Kha aura durgati kō prāpta nahīṁ karatē haiṁ |

तुह सम्मते लद्धे, चिंतामणि-कप्पपावय-सरिसे |
पावंति अविग्घेणं, जीवा अयरामरं ठाणं ||४||

अर्थ- वे व्यक्ति आपको भलिभाँति प्राप्त करने पर, मानो चिंतामणि और कल्पवृक्ष को पा लेते हैं, और वे जीव बिना किसी विघ्न के अजर, अमर पद मोक्ष को प्राप्त करते हैं |
Tuha sam’matē lad’dhē, cintāmaṇi-kappapāvaya-sarisē |
Pāvanti avigghēṇaṁ, jīvā ayarāmaraṁ ṭhāṇaṁ ||4||

Artha – vē vyakti āpakō bhalibhām̐ti prāpta karanē para, mānō cintāmaṇi aura kalpavr̥kṣa kō pā lētē haiṁ, aura vē jīva binā kisī vighna ke ajara, amara pada mōkṣa kō prāpta karatē haiṁ |

इह संथुदो महायस! भत्तिब्भर णिब्भरेण हिदयेण |
ता देव! दिज्ज बोहिं, भवे भवे पास जिणचंदं ||५||

अर्थ-हे महान् यशस्वी ! मैं इस लोक में भक्ति से भरे हुए हृदय से आपकी स्तुति करता हूँ। हे देव! जिनचन्द्र पार्श्वनाथ ! आप मुझे प्रत्येक भव में बोधि (रत्नत्रय) प्रदान करें |
Iha santhudō mahāyasa! Bhattibbhara ṇibbharēṇa hidayēṇa |
Tā dēva! Dijja bōhiṁ, bhavē bhavē pāsa jiṇacandaṁ ||5||

Artha- hē mahān yaśasvī! Maiṁ isa lōka mēṁ bhakti sē bharē hu’ē hr̥daya sē āpakī stuti karatā hūm̐. Hē dēva! Jinacandra pārśvanātha! Āpa mujhē pratyēka bhava mēṁ bōdhi(ratnatraya) pradāna karēṁ|

ॐ अमरतरु-कामधेणु-चिंतामणि-कामकुंभभमादिया |
सिरि-पासणाह-सेवाग्गहणे सव्वे वि दासत्तं ||६||

अर्थ– श्री पार्श्वनाथ भगवान् की सेवा ग्रहण कर लेने पर ओम्, कल्पवृक्ष, कामधेनु, चिंतामणि रत्न, इच्छापूर्ति करने वाला कलश आदि सभी सुखप्रदायक कारण उस व्यक्ति के दासत्व को प्राप्त हो जाते हैं ।
Ōṁ amarataru-kāmadhēṇu-cintāmaṇi-kāmavumphabhamādiyā |
Siri-pāsaṇāha-sēvāggahaṇē savvē vi dāsattaṁ ||6||

Artha– śrī pārśvanātha bhagavān kī sēvā grahaṇa kara lēnē para ōm, kalpavr̥kṣa, kāmadhēnu, cintāmaṇi ratna, icchāpūrti karanē vālā kalaśa ādi sabhī sukhapradāyak kāraṇa usa vyakti kē dāsatva kō prāpta hō jātē haiṁ |

उवसग्गहरं त्थोत्तं, कादूणं जेण संघकल्लाणं |
करुणायरेण विहिदं, स भद्दबाहू गुरु जयदु ||७||

अर्थ– जिन के द्वारा संघ के कल्याणकारक यह ‘उपसर्गहर स्तोत्र’ रचा गया है, वे करुणाकर आचार्य गुरु भद्रबाहु सदा जयवन्त हों ।
Uvasaggaharaṁ t’thōttaṁ, kādūṇaṁ jēṇa saṅghakallāṇaṁ |
Karuṇāyarēṇa vihidaṁ, sa bhaddabāhū guru jayadu ||7||

Artha– jina ke dvārā saṅgha kē kalyāṇakāraka yaha ‘upasargahara stōtra’ rachā gayā hai, vē karuṇākara ācārya guru bhadrabāhu sadā jayavanta hōṁ |
* * * A * * *