श्री नेमिनाथ जिन पूजा Shri Neminaath Jin Pooja

श्री नेमिनाथ जिन पूजा Śrī Nēminātha Jina Pūjā

आचार्य श्री विद्याभूषण सन्मति सागर जी
(ācārya śrī vidyābhūṣaṇa sanmati sāgara jī)

pdf Audio pdf PDF

स्थापना (शार्दूल विक्रीडित छन्द)
नेमीनाथ महान आप भुवि में, राजे विभो सर्वदा |
हो सम्राट विशाल सर्व वसुधा, आभा यथा नर्मदा ||
और स्याद्वाद विशाल धर्म सहिता, उर्जयन्त सिद्धीश्वरा |
हे आराध्य पुमान तारक विभो! तारो हमें हे! धीश्वरा ||

Sthāpanā (Sārdūla Vikrīḍita Chanda)
Nēmīnātha mahāna āpa bhuvi mēṁ, rājē vibhō sarvadā |
Hō samrāṭa viśāla sarva vasudhā, ābhā yathā narmadā ||
Aura syādvāda viśāla dharma sahitā, urjayanta sid’dhīśvarā |
Hē ārādhya pumāna tāraka vibhō! Tārō hamēṁ Dhīśvarā ||
(दोहा)
राजुल तजि गिरनार से, मुक्ति वरी महाराज |
आ जाओ मम मन विभो! लोकत्रय सरताज ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (आह्वाननं)
ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

(Dōhā)
Rājula taji giranāra sē, mukti varī mahārāja |
Ā jā’ō mama mana vibhō! Lōkatraya saratāja |

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndra! Atra avatara! Avatara! Sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndra! Atra tiṣṭha! tiṣṭha! Ṭha:! Ṭha:! (Sthāpanam)
Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndra! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)

अष्टक (नरेन्द्र छन्द)
aṣṭaka (narēndra chanda)
जल से केवल तन हो निर्मल, तृषा रोग नित साले |
भाव भक्तिमय जल है पावन, मिथ्या मल धो डाले ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: जन्मजरामृत्यु विनाशनाय जलं निर्वपामीति स्वाहा।
Jala sē kēvala tana hō nirmala, tr̥ṣā rōga nita sālē |
Bhāva bhaktimaya jala hai pāvana, mithyā mala dhō ḍālē ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ |
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: Janmajarāmr̥tyu vināśanāya jalaṁ nirvapāmīti svāhā
चन्दन की शुभ सुरभी पावन, क्षणिक गन्ध लहराती |
भाव भक्तिमय मलयागिरी से, स्वानुभूति गहराती ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: संसारताप विनाशनाय चन्दनं निर्वपामीति स्वाहा।
Candana kī śubha surabhī pāvana, kṣaṇika gandha laharātī.
Bhāva bhaktimaya malayāgirī sē, svānubhūti gaharātī ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ.
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā |

मुक्ता सम अक्षत से जिनवर, अक्षय पद नहिं पाते |
भाव भक्तिमय अक्षत निर्मल, शाश्वत रूप जगाते ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: अक्षयपद प्राप्तये अक्षतं निर्वपामीति स्वाहा।
Muktā sama akṣata sē jinavara, akṣaya pada nahiṁ pātē.
Bhāva bhaktimaya akṣata nirmala, śāśvata rūpa jagātē ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ.
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: akṣayapada prāptayē akṣataṁ nirvapāmīti svāhā |

पुष्पों की सुरभी से केवल, तृप्त नासिका होती |
आत्म गुणोंमय पुष्प वाटिका, मन दुर्गन्धी खोती ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: कामबाण विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।
Puṣpōṁ kī surabhī sē kēvala, tr̥pta nāsikā hōtī.
Ātma guṇōmmaya puṣpa vāṭikā, mana durgandhī khōtī ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ.
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: kāmabāṇa vidhvansanāya puṣpaṁ nirvapāmīti svāhā |

षटरस व्यंजन से हे स्वामी, तन का पोषण होता |
भाव भक्तिमय व्यंजन पाते, क्षुधा-रोग बल खोता ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: क्षुधारोग विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।
Ṣaṭarasa vyan̄jana sē hē svāmī, tana kā pōṣaṇa hōtā |
Bhāva bhaktimaya vyan̄jana pātē, kṣudhā-rōga bala khōtā ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ.
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: kṣudhārōga vināśanāya naivēdyaṁ nirvapāmīti svāhā |

दीपों की रत्नोंवत् पंक्ती, जग उजियाला करती |
सम्यग्ज्ञान शिखा जगती से, मिथ्यातम को हरती ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: मोहान्धकार विनाशनाय दीपं निर्वपामीति स्वाहा।
Dīpōṁ kī ratnōnvat paṅktī, jaga ujiyālā karatī |
Samyagjñāna śikh jagatī sē, mithyātama kō haratī ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ |
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: mōhāndhakāra vināśanāya dīpaṁ nirvapāmīti svāhā |

धूप अनादी से अगनी में, हम बहुबार चढ़ाई |
कर्म कालिमा हे गुण सागर, किंचित् नहीं जलाई ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: अष्टकर्म दहनाय धूपं निर्वपामीति स्वाहा।
Dhūpa anādī sē aganī mēṁ, hama bahubāra caṛhā’ī |
Karma kālimā hē guṇa sāgara, kin̄cit nahīṁ jalā’ī ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ |
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: Aṣṭakarma dahanāya dhūpaṁ nirvapāmīti svāhā |

नाना फल रसना रस पाकर, तन का पोषण कीना |
चतुर्गती फल दुखद निरंतर, मुक्ती फल नहिं चीना ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: मोक्षफल प्राप्तये फलं निर्वपामीति स्वाहा।
Nānā phala rasanā rasa pākara, tana kā pōṣaṇa kīnā |
Caturgatī phala dukhada nirantara, muktī phala nahiṁ cīnā ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ |
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: Mōkṣaphala prāptayē phalaṁ nirvapāmīti svāhā |

वसुधा द्रव्यों का सम्मिश्रण, करके यतन कराया |
उत्पाद रु व्यय ध्रौव्य रूप सत्, निज में नहीं जगाया ||
स्वयंसिद्ध भगवान नेमि जिन, चरणों पूज रचावें |
निज के गुण निज में पाकर के, शिव सुख स्वयं जगावें ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: अनर्घ्यपद प्राप्तये अर्घ्य निर्वपामीति स्वाहा।
Vasudhā dravyōṁ kā sam’miśraṇa, karakē yatana karāyā |
Utpāda ru vyaya dhrauvya rūpa sat, nija mēṁ nahīṁ jagāyā ||
Svayansid’dha bhagavāna nēmi jina, caraṇōṁ pūja racāvēṁ |
Nija kē guṇa nija mēṁ pākara kē, śiva sukha svayaṁ jagāvēṁ ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama: anarghyapada prāptayē arghya nirvapāmīti svāhā |

पञ्चकल्याणक अर्घ्य
Pañcakalyāṇaka Arghya

(पाइता छन्द)
(pā’itā chanda)
कार्तिक सुदि षष्ठी आयी, माँ गर्भ धार हरषायी |
हम पूजत भाव विलीना, नहिं धारें गर्भ नवीना | |१|

ॐ ह्रीं अर्हं कार्तिकशुक्ला षष्ठ्याँ गर्भमंगल प्राप्ताय श्री नेमिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Kārtika sudi ṣaṣṭhī āyī, mām̐ garbha dhāra haraṣāyī |
Hama pūjata bhāva vilīnā, nahiṁ dhārēṁ garbha navīnā |1|

Ōṁ hrīṁ ar’haṁ kārtikaśuklā ṣaṣṭhyām̐ garbhamaṅgala prāptāya śrī nēminātha jinēndrāya arghyaṁ nirvapāmīti svāhā |

श्रावण शुक्ला षष्ठी है, प्रभु जन्म हुआ सुखधी है |
हम अर्चा विभो रचायें, निज जन्म मेट शिव पायें | |२|

ॐ ह्रीं अर्हं श्रावण शुक्ला षष्ठ्यां जन्ममंगल प्राप्ताय श्री नेमिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Śrāvaṇa śuklā ṣaṣṭhī hai, prabhu janma hu’ā sukhadhī hai |
Hama arcā vibhō racāyēṁ, nija janma mēṭa śiva pāyēṁ |2|

Ōṁ hrīṁ ar’haṁ śrāvaṇa śuklā ṣaṣṭhyāṁ janmamaṅgala prāptāya śrī nēminātha jinēndrāya arghyaṁ nirvapāmīti svāhā |

श्रावण शुक्ला छठ आयी, वैराग्य छटा लहरायी |
निर्जन वन ध्यान लगाया, निज समरस विभो जगाया | |३|

ॐ ह्रीं अर्हं श्रावण शुक्ला षष्ठ्याँ तपोमंगल प्राप्ताय श्री नेमिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Śrāvaṇa śuklā chaṭha āyī, vairāgya chaṭā laharāyī |
Nirjana vana dhyāna lagāyā, nija samarasa vibhō jagāyā |3|

Ōṁ hrīṁ ar’haṁ śrāvaṇa śuklā ṣaṣṭhyām̐ tapōmaṅgala prāptāya śrī nēminātha jinēndrāya arghyaṁ nirvapāmīti svāhā |

आश्विन सुदि एकम आयी, विभु केवल ज्योति जगायी |
स्याद्वाद धर्म उपदेशा, भव्यों का मिटा कलेशा | |४|

ॐ ह्रीं अर्हं आश्विन शुक्ला प्रतिपदायां केवलज्ञान प्राप्ताय श्री नेमिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Āśvina sudi ēkama āyī, vibhu kēvala jyōti jagāyī |
Syādvāda dharma upadēśā, bhavyōṁ kā miṭā kalēśā |4|

Ōṁ hrīṁ ar’haṁ āśvina śuklā pratipadāyāṁ kēvalajñāna prāptāya śrī nēminātha jinēndrāya arghyaṁ nirvapāmīti svāhā |

सातें आषाढ़ सित शरणा, प्रभु मुक्ति सुन्दरी वरणा |
वसु गुणमय शाश्वत राजें, पूजत भवभव दुख भाजें | |५|

ओं ह्रीं अर्हं आषाढ़ शुक्ला सप्तम्यां मोक्षमंगल प्राप्ताय श्री नेमिनाथ जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।
Sātēṁ āṣāṛha sita śaraṇā, prabhu mukti sundarī varaṇā |
Vasu guṇamaya śāśvata rājēṁ, pūjata bhavabhava dukha bhājēṁ |5|

Ōṁ hrīṁ ar’haṁ āṣāṛha śuklā saptamyāṁ mōkṣamaṅgala prāptāya śrī nēminātha jinēndrāya arghyaṁ nirvapāmīti svāhā |


जयमाला
Jayamālā 

(दोहा)
श्री कृष्ण के भ्रात थे, बल अनन्त गुणधार |
महिमा वचनातीत है, वर्णन अनुभव सार ||
(dōhā)
Srī kr̥ṣṇa kē bhrāta thē, bala ananta guṇadhāra |
Mahimā vacanātīta hai, varṇana anubhava sāra ||
(शम्भु छन्द)
रागी अनुरागी वैरागी, विभू नेमीनाथ कहाये थे |
तन नीलवर्ण यादव वंशी, हरि चक्री मान गिराये थे | |१|
भव-भव निज पर उपकार किया, तीर्थंकर पुण्य सँजोया था |
वैभव उपयोग इन्द्र चक्री, अनुभूति बीज उर बोया था | |२|
कार्तिक शुक्ला षष्ठी सुर चय, माँ शिवादेवी उर आये थे |
शुभ स्वप्न फल समुद्र-विजय कहि, तीर्थंकर र्इश बताये थे | |३|
पण-दश मास रत्नवृष्टि, सुरबाला माँ का बहुमान किया |
श्रावण शुक्ला षष्ठी चित्रा, शौरीपुर में अवतार लिया | |४|
सौधर्म इन्द्र शचि सुर परिकर, जगती पर स्वर्ग उतर आये |
पाण्डुक वन क्षीरोदधि लाकर, जन्म-अभिषेक शिशु करवाये ||५|
वस्त्राभूषण भूषित कर शचि, हरि शंख चिह्न उद्घोष किये |
स्वर्गों से भोजन, क्रीड़ा की, आते सामग्री देव लिये ||६|
जलक्रीड़ा में हँसते रिस हो, भाभी ने तीखा व्यंग्य किया |
क्रीड़ा कर शेषनाग शैय्या, अरु शंख कृष्ण का फूंक दिया ||७|
शक्ती लख नारायण विह्वल, निज मन में अनहोनी ठानी |
छप्पन कोटि बराती हेतु, पशु बँधवाये कर मनमानी ||८|
श्रावण शुक्ला षष्ठी तिथि को, जूनागढ़ ब्याहन आये थे |
पशुओं का करुणा क्रन्दन सुन, वैराग्य भावना भाये थे ||९|
राजुल दुल्हन ले वरमाला, वरने नेमी को खड़ी हुईं |
नेमी की दृष्टि राजुल तज, मुक्ती रमणी की ओर हुई ||१०|
सिरमौर तजा कंगन तोड़ा, गिरनारी चढ़ दीक्षा धारी |
क्षण में क्या थे! क्षण में क्या हैं! कर्मों की कैसी बलिहारी ||११|
राजुल को परिजन समझायें, हम दूजा ब्याह रचायेंगे |
राजुल बोली मम एक-पति, हम भी गिरनारी जायेंगे ||१२|
करुणा स्वर दृग् अश्रु भरे, राजुल नेमी पग लिपट गर्इ |
नव भव की प्रभु मम प्रीती को, ठुकराते क्यों! क्या खता भई ||१३|
स्वामिन् महलों को लौट चलो, मम आशा विभो! अधूरी है |
मानों नेमी यह बोल उठे, राजुल! मुक्ति नहीं अब दूरी है ||१४|
झूठे सब नाते रिश्ते हैं, नश्वर काया नश्वर माया |
भव-भव में इन्द्रिय भोग किया, पर योगानन्द नहीं पाया ||१५|
यदि शाश्वत प्रियतम को चाहो, राजुल तुम भी दीक्षा धारो |
कामादि विकार भवार्णव से, जैसे हो निज को निरवारो ||१६|
वर नगर द्वारिका के राजा, वरदत्त विभो आहार दिये |
चउ ज्ञान विभूषित मुनिश्वर ने, गिरनारी चढ़ तप ध्यान किये |१७|
आश्विन शुक्ला एकम निज रम, चउ कर्म घातिया ध्वस्त किये |
कैवल्य-मुक्ति के स्वामी बन, भवि समवशरण उपदेश दिये ||१८ |
आषाढ़ शुक्ल सप्तमि गिरि पर, अवशेष कर्म चकचूर किये |
मुक्ती-ललना सह कर शादी, शाश्वत रम ज्ञानानन्द पिये ||१९|
गिरनारी नेमी वन्दन से, कर्मों के बन्धन खुल जाते |
‘सन्मति’ समता सुख अनचाहे, भक्ती से मनवाँछित पाते |२०|

(Śambhu Chanda)
Rāgī anurāgī vairāgī, vibhū nēmīnātha kahāyē thē |
Tana nīlavarṇa yādava vanśī, hari cakrī māna girāyē thē |1|
Bhava-bhava nija para upakāra kiyā, tīrthaṅkara puṇya sam̐jōyā thā |
Vaibhava upayōga indra cakrī, anubhūti bīja ura bōyā thā ||2|
Kārtika śuklā ṣaṣṭhī sura caya, mām̐ śivādēvī ura āyē thē |
Śubha svapna phala samudra-vijaya kahi, tīrthaṅkara r’iśa batāyē thē |3|
Paṇa-daśa māsa ratnavr̥ṣṭi, surabālā mām̐ kā bahumāna kiyā |
Śrāvaṇa śuklā ṣaṣṭhī citrā, śaurīpura mēṁ avatāra liyā ||4|
Saudharma indra śaci sura parikara, jagatī para svarga utara āyē |
Pāṇḍuka vana kṣīrōdadhi lākara, janma-abhiṣēka śiśu karavāyē |5|
Vastrābhūṣaṇa bhūṣita kara śaci, hari śaṅkha cihna udghōṣa kiyē |
Svargōṁ sē bhōjana, krīṛā kī, ātē sāmagrī dēva liyē ||6|
Jalakrīṛā mēṁ ham̐satē risa hō, bhābhī nē tīkhā vyaṅgya kiyā |
Krīṛā kara śēṣanāga śaiyyā, aru śaṅkha kr̥ṣṇa kā phūṅka diyā ||7|
Śaktī lakha nārāyaṇa vihvala, nija mana mēṁ anahōnī ṭhānī |
Chappana kōṭi barātī hētu, paśu bam̐dhavāyē kara manamānī ||8|
Śrāvaṇa śuklā ṣaṣṭhī tithi kō, jūnāgaṛha byāhana āyē thē |
Paśu’ōṁ kā karuṇā krandana suna, vairāgya bhāvanā bhāyē thē ||9|
Rājula dul’hana lē varamālā, varanē nēmī kō khaṛī hu’īṁ |
Nēmī kī dr̥ṣṭi rājula taja, muktī ramaṇī kī ōra hu’ī ||10|
Siramaura tajā kaṅgana tōṛā, giranārī caṛha dīkṣā dhārī |
Kṣaṇa mēṁ kyā thē! Kṣaṇa mēṁ kyā haiṁ! Karmōṁ kī kaisī balihārī ||11|
Rājula kō parijana samajhāyēṁ, hama dūjā byāha racāyēṅgē |
Rājula bōlī mama ēka-pati, hama bhī giranārī jāyēṅgē ||12|
Karuṇā svara dr̥g aśru bharē, rājula nēmī paga lipaṭa gar’i |
Nava bhava kī prabhu mama prītī kō, ṭhukarātē kyōṁ! Kyā khatā bha’ī ! |13|
Svāmin mahalōṁ kō lauṭa calō, mama āśā vibhō! Adhūrī hai |
Mānōṁ nēmī yaha bōla uṭhē, rājula! Mukti nahīṁ aba dūrī hai ||14|
Jhūṭhē saba nātē riśtē haiṁ, naśvara kāyā naśvara māyā |
Bhava-bhava mēṁ indriya bhōga kiyā, para yōgānanda nahīṁ pāyā ||15|
Yadi śāśvata priyatama kō cāhō, rājula tuma bhī dīkṣā dhārō |
Kāmādi vikāra bhavārṇava sē, jaisē hō nija kō niravārō ||16|
Vara nagara dvārikā kē rājā, varadatta vibhō āhāra diyē |
Ca’u jñāna vibhūṣita muniśvara nē, giranārī caṛha tapa dhyāna kiyē ||17|
Āśvina śuklā ēkama nija rama, ca’u karma ghātiyā dhvasta kiyē |
Kaivalya-mukti kē svāmī bana, bhavi samavaśaraṇa upadēśa diyē ||18|
Āṣāṛha śukla saptami giri para, avaśēṣa karma cakacūra kiyē |
Muktī-lalanā saha kara śādī, śāśvata rama jñānānanda piyē ||19|
Giranārī nēmī vandana sē, karmōṁ kē bandhana khula jātē |
‘Sanmati’ samatā sukha anacāhē, bhaktī sē manavām̐chita pātē ||20|

(दोहा)
(Dōhā)
राजुल तज मुक्ती वरी, लोकोत्तर गुणसार |
अर्पित हैं भक्ती सुमन, गिरनारी भव क्षार ||

ॐ ह्रीं अर्हं श्री नेमिनाथ जिनेन्द्राय नम: अनर्घ्य पद प्राप्तये पूणार्घ्यं निर्वपामीति स्वाहा।
Rājula taja muktī varī, lōkōttara guṇasāra |
Arpita haiṁ bhaktī sumana, giranārī bhava kṣāra ||

Ōṁ hrīṁ ar’haṁ śrī nēminātha jinēndrāya nama:anarghya pada prāptayē pūṇārghyaṁ nirvapāmīti svāhā |

स्वयं आत्म पुरुषार्थ से, हुए स्वयं जगदीश |
विश्व शान्ति सुख सम्पदा, सन्मति चरणों शीश ||
Svayaṁ ātma puruṣārtha sē, hu’ē svayaṁ jagadīśa |
Viśva śānti sukha sampadā, sanmati caraṇōṁ śīśa ||
।।इत्याशीर्वाद पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda puṣpān̄jaliṁ kṣipēt ||