रस त्याग विचार Ras Tyag Vichar

रस त्याग विचारRasa Tyāga Vicāra

रस-त्याग के अभ्यास से हम अपनी जिव्हा इंद्रिय पर नियंत्रण कर सकते हैं |
Rasa-tyāg kē abhyās sē hama apanīJivhā indriya para niyantraṇa kara sakatē haiṁ|
रविवार को – नमक (खारे पदार्थ)
Ravivāra kō – Namaka (khāre padārth)
सोमवार को – हरे फल, सब्जियां
Sōmavāra kō – harē phala, Sabjiyāṁ
मंगलवार को – मीठे पदार्थ
Maṅgalavāra kō – Mīṭhe padārth
बुधवार को – घी
Budhvāra kō – ghī
गुरुवार को – दूध व उस से बने पदार्थ
Guruvāra kō – Dūdh v us se bane padārth
शुक्रवार को – दही (खट्टे पदार्थ)
Sukravāra kō – Dahī (khatte padārth)
शनिवार को – तेल (तेलों में बने पदार्थ)
Sanivāra kō – tēla (tēlon men bane padārth)
इस संसार में सबसे आसान काम है दूसरों को देखना,
और सबसे कठिन काम है स्वयं को देखना |
Isa sansāra mēṁ sabasē āsāna kāma hai dūsarōṁ kō dēkhanā,
aura sabasē kaṭhina kāma hai svayaṁ kō dēkhanā |
ज्ञान सतो-गुण है, राग-द्वेष रजो-गुण है, और अज्ञान तमो-गुण है |
Jñāna sato-guṇa hai, rāga-dvēṣa rājō-guṇa hai, aura ajñāna tamō-guṇa hai |