पंचकल्याणक मंगल पाठ Panchkalyanak Mangalpaath

पंचकल्याणक-मंगलपाठ Pan̄cakalyāṇaka – Maṅgalapāṭha

कविश्री रूपचंद
Kaviśrī Rūpacanda

pdf Audio pdf PDF

(प्रतिदिन अवकाश हो तो जिस कल्याणक का दिवस हो, उसका पाठ करें।)
(Pratidina avakāśa na hō tō jisa kalyāṇaka kā divasa hō, usakā pāṭha karēṁ.)
पणविवि पंच परमगुरु गुरु जिनशासनो |
सकल सिद्धिदातार सुविघन विनाशनो ||
शारद अरु गुरु गौतम सुमति-प्रकाशनो |
मंगल कर चउ संघहि पाप-पणासनो ||

Paṇavivi pan̄ca paramaguru guru jinaśāsanō |
Sakala sid’dhidātāra suvighana vināśanō ||
Śārada aru guru gautama sumati – prakāśanō |
Maṅgala kara ca’u saṅghahi pāpa – paṇāsanō ||


पापहिं पणासन गुणहिं गरुआ दोष अष्टादश रहिउ |
धरि  ध्यान  करम  विनासि  केवलज्ञान  अविचल  जिन लहिउ ||
प्रभु पंचकल्याणक विराजित सकल सुर नर ध्यावहीं |
त्रैलोक्यनाथ सुदेव जिनवर जगत मंगल गावहीं ||१||
Pāpahiṁ paṇāsana guṇahiṁ garu’ā dōṣa aṣṭādaśa rahi’u |
Dhari dhyāna karama vināsi kēvalajñāna avicala jina lahi’u ||
Prabhu pan̄cakalyāṇaka virājita sakala sura nara dhyāvahīṁ |
Trailōkyanātha sudēva jinavara jagata maṅgala gāvahīṁ ||1||

(गर्भ कल्याणक)
(Garbha Kalyāṇaka)
जाके गरभ-कल्याणक धनपति आइयो |
अवधिज्ञान परवान सु इंद्र पठाइयो ||
रचि नव बारह जोजन नयरि सुहावनी |
कनक-रयण-मणि-मंडित मंदिर अति बनी ||

Jākē garabha – kalyāṇaka dhanapati ā’iyō |
Avadhijñāna paravāna su indra paṭhā’iyō ||
Raci nava bāraha jōjana nayari suhāvanī |
Kanaka – rayaṇa – maṇi – maṇḍita mandira ati banī ||

अति बनी पौरि पगारि परिखा भवन उपवन सोहये |
नर-नारि सुन्दर चतुर भेख सु देख  जन-मन मोहये ||
तहाँ जनकगृह छहमास प्रथमहिं रतन-धारा बरसियो |
पुनि रुचिकवासिनि जननि-सेवा करहिं सबविधि हरसियो ||२||
Ati banī pauri pagāri parikhā bhavana upavana sōhayē |
Nara – nāri sundara catura bhēkha su dēkha jana – mana mōhayē ||
Tahām̐ janakagr̥ha chahamāsa prathamahiṁ ratana – dhārā barasiyō |
Puni rucikavāsini janani – sēvā karahiṁ sabavidhi harasiyō ||2||

सुरकुंजर-सम कुंजर धवल धुरंधरो |
केहरि-केशर-शोभित नख-शिख सुन्दरो ||
कमला-कलश-न्हवन दुइ दाम सुहावनी |
रवि ससि-मंडल७ मधुर मीन-जुग पावनी ||

Surakun̄jara – sama kun̄jara1 dhavala dhurandharō2 |
Kēhari3 – kēśara – śōbhita nakha – śikha sundarō ||
Kamalā – kalaśa – nhavana4 du’i dāma5 suhāvanī |
Ravi6 sasi – maṇḍala7 madhura mīna – juga8 pāvanī ||

पावनि कनक-घट-जुगम पूरण कमल-कलित सरोवरो१० |
कल्लोल-माला-कुलित सागर११ सिंहपीठ१२ मनोहरो ||
रमणीक अमरविमान१३ फणिपति-भवन१४ रवि छवि छाजर्इ |
रुचि रतनरासि१५ दिपंत-दहन सु तेजपुंज१६ विराजर्इ ||३||

Pāvani kanaka – ghaṭa – jugama9 pūraṇa kamala – kalita sarōvarō10 |
Kallōla – mālā – kulita sāgara11 sinhapīṭha12 manōharō ||
Ramaṇīka amaravimāna13 phaṇipati – bhavana14 ravi chavi chājar’I |
Ruci ratanarāsi15 dipanta – dahana su tējapun̄ja16 virājar’i ||3||


ये सखि सोलह सुपने सूती सयन ही |
देखे माय मनोहर पच्छिम रयन ही ||
उठि प्रभात पिय पूछियो अवधि प्रकाशियो |
त्रिभुवनपति सुत होसी फल तिहँ भासियो ||

Yē sakhi sōlaha supanē sūtī sayana hī |
Dēkhē māya manōhara pacchima rayana hī ||
Uṭhi prabhāta piya pūchiyō avadhi prakāśiyō |
Tribhuvanapati suta hōsī phala tiham̐ bhāsiyō ||
भासियो फल तिहिं चिंत दम्पति परम आनंदित भये |
छहमास परि नवमास पुनि तहँ रैन दिन सुखसों गये ||
गर्भावतार महंत महिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत-मंगल गावहीं ||४||

Bhāsiyō phala tihiṁ cinta dampati parama ānandita bhayē |
Chahamāsa pari navamāsa puni taham̐ raina dina sukhasōṁ gayē ||
Garbhāvatāra mahanta mahimā sunata saba sukha pāvahīṁ |
Bhaṇi ‘rūpacanda’ sudēva jinavara jagata-maṅgala gāvahīṁ ||4||

(जन्म कल्याणक)
(Janma Kalyāṇaka)
मति-श्रुत-अवधि-विराजित जिन जब जनमियो |
तिहुँलोक भयो छोभित सुरगन भरमियो ||
कल्पवासि-घर घंट अनाहद बज्जिया |
जोतिष-घर हरिनाद सहज गल-गज्जिया ||

Mati – śruta – avadhi – virājita jina jaba janamiyō |
Tihum̐lōka bhayō chōbhita suragana bharamiyō ||
Kalpavāsi – ghara ghaṇṭa anāhada bajjiyā |
Jōtiṣa – ghara harināda sahaja gala – gajjiyā |

गज्जिया सहजहिं संख भावन-भवन शब्द सुहावने |
विंतर-निलय पटु पटह बज्जहिं कहत महिमा क्यों बने ||
कंपित सुरासन अवधिबल जिन-जनम निहचै जानियो |
धनराज तब गजराज मायामयी निरमय आनियो ||५||
|
Gajjiyā sahajahiṁ saṅkha bhāvana – bhavana śabda suhāvanē |
Vintara – nilaya paṭu paṭaha bajjahiṁ kahata mahimā kyōṁ banē ||
Kampita surāsana avadhibala jina – janama nihacai jāniyō |
Dhanarāja taba gajarāja māyāmayī niramaya āniyō ||5||

जोजन लाख गयंद वदन सौ निरमये |
वदन वदन वसु दंत दंत सर संठये ||
सर-सर सौ-पनवीस कमलिनी छाजहीं |
कमलिनि कमलिनि कमल-पचीस विराजहीं ||
Jōjana lākha gayanda vadana sau niramayē |
Vadana vadana vasu danta danta sara saṇṭhayē ||
Sara, sara sau – panavīsa kamalinī chājahīṁ |
Kamalini kamalini kamala – pacīsa virājahīṁ ||

राजहीं कमलिनि कमलऽठोतर सौ मनोहर दल बने |
दल दलहिं अपछर नटहिं नवरस हाव भाव सुहावने ||
मणि कनक किंकणि वर विचित्र सु अमर मण्डप सोहये |
घन घंट चँवर धुजा पताका देखि त्रिभुवन मोहये ||६||

Rājahīṁ kamalini kamalaṭhōtara sau manōhara dala banē |
Dala dalahiṁ apachara naṭahiṁ navarasa hāva bhāva suhāvanē| |
Maṇi kanaka kiṅkaṇi vara vicitra su amara maṇḍapa sōhayē |
Ghana ghaṇṭa cam̐vara dhujā patākā dēkhi tribhuvana mōhayē ||6||

तिहिं करि हरि चढ़ि आयउ सुर परिवारियो |
पुरहिं प्रदच्छन दे त्रय जिन जयकारियो ||
गुपत जाय जिन-जननिहिं सुख निद्रा रची |
मायामयि सिसु राखि तौ जिन आन्यो शची ||

Tihiṁ kari hari caṛhi āya’u sura parivāriyō |
Purahiṁ pradacchana dē traya jina jayakāriyō ||
Gupata jāya jina – jananihiṁ sukha nidrā racī |
Māyāmayi sisu rākhi tau jina ān’yō śacī ||

आन्यो सची जिनरूप निरखत नयन-तृपति न हूजिये |
तब परम हरषित-हृदय हरि ने, सहस लोचन कीजिये ||
पुनि करि प्रणाम जु प्रथम इन्द्र, उछंग धरि प्रभु लीनऊ |
ईशान इन्द्र सु चंद्र छवि सिर, छत्र प्रभु के दीनऊ ||७||

Ān’yō sacī jinarūpa nirakhata nayana – tr̥pati na hūjiyē |
Taba parama haraṣita – hr̥daya hari nē, sahasa lōcana kījiyē ||
Puni kari praṇāma ju prathama indra, uchaṅga dhari prabhu līna’ū |
R’iśāna indra su candra chavi sira, chatra prabhu kē dīna’ū ||7||

सनतकुमार माहेन्द्र चमर दुइ ढारही |
सेस सक्र जयकार सबद उच्चारही ||
उच्छव-सहित चतुर विधि सुर हरषित भये |
जोजन सहस निन्यानवे गगन उलंघि गये ||

Sanatakumāra māhēndra camara du’i ḍhārahī |
Sēsa sakra jayakāra sabada uccārahī ||
Ucchava – sahita catura vidhi sura haraṣita bhayē |
Jōjana sahasa nin’yānavē gagana ulaṅghi gayē ||
लंघि गये सुरगिरि जहाँ पांडुक-वन विचित्र विराजहीं |
पांडुक-शिला तहँ अर्द्धचंद्र समान मणि-छवि छाजहीं ||
जोजन पचास विशाल दुगुणायाम, वसु ऊँची गनी |
वर अष्ट – मंगल कनक – कलशनि, सिंहपीठ सुहावनी ||८||

Laṅghi gayē suragiri jahām̐ pāṇḍuka – vana vicitra virājahīṁ |
Pāṇḍuka – śilā taham̐ ard’dhacandra samāna maṇi – chavi chājahīṁ ||
Jōjana pacāsa viśāla duguṇāyāma, vasu ūm̐cī ganī |
Vara aṣṭa – maṅgala kanaka – kalaśani, sinhapīṭha suhāvanī ||8||

रचि मणिमंडप सोभित मध्य सिंहासनो |
थाप्यो पूरब-मुख तहँ प्रभु कमलासनो ||
बाजहिं ताल मृदंग वेणु वीणा घने |
दुंदुभि प्रमुख मधुर-धुनि अवर जु बाजने ||

Raci maṇimaṇḍapa sōbhita madhya sinhāsanō |
Thāpyō pūraba – mukha taham̐ prabhu kamalāsanō ||
Bājahiṁ tāla mr̥daṅga vēṇu vīṇā ghanē |
Dundubhi pramukha madhura – dhuni avara ju bājanē |

बाजने बाजहिं सची सब मिलि धवल मंगल गावहीं |
पुनि करहिं नृत्य सुरांगना सब देव कौतुक धावहीं ||
भरि छीरसागर जल जु हाथहिं हाथ सुरगन ल्यावहीं |
सौधर्म अरु ईशान इन्द्र सु कलस ले प्रभु न्हावहीं ||९||
|
Bājanē bājahiṁ sacī saba mili dhavala maṅgala gāvahīṁ |
Puni karahiṁ nr̥tya surāṅganā saba dēva kautuka dhāvahīṁ ||
Bhari chīrasāgara jala ju hāthahiṁ hātha suragana lyāvahīṁ |
Saudharma aru r’iśāna indra su kalasa lē prabhu nhāvahīṁ ||9||

वदन उदर अवगाह कलस-गत जानियो |
एक चार वसु जोजन मान प्रमानियो ||
सहस-अठोतर कलसा प्रभु के सिर ढरइँ |
पुनि सिंगार प्रमुख आचार सबै करइँ ||

Vadana udara avagāha kalasa – gata jāniyō |
Ēka cāra vasu jōjana māna pramāniyō ||
Sahasa – aṭhōtara kalasā prabhu kē sira ḍhara’im̐ |
Puni siṅgāra pramukha ācāra sabai kara’im̐ ||

करि प्रगट प्रभु महिमा महोच्छव आनि पुनि मातहिं दये |
धनपतिहिं सेवा राखि सुरपति आप सुरलोकहिं गये ||
जन्माभिषेक महंत-महिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||१०||

Kari pragaṭa prabhu mahimā mahōcchava āni puni mātahiṁ dayē |
Dhanapatihiṁ sēvā rākhi surapati āpa suralōkahiṁ gayē ||
Janmābhiṣēka mahanta – mahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||10||

(तप कल्याणक)
(Tapa Kalyāṇaka)
श्रम-जल-रहित सरीर सदा सब मल-रहिउ |
छीर-वरन वर रुधिर प्रथम आकृति लहिउ ||
प्रथम  सार  संहनन  सरूप  विराजहीं |
सहज  सुगंध  सुलच्छन  मंडित  छाजहीं ||

Śrama – jala – rahita sarīra sadā saba mala – rahi’u |
Chīra – varana vara rudhira prathama ākr̥ti lahi’u ||
Prathama sāra sanhanana sarūpa virājahīṁ |
Sahaja sugandha sulacchana maṇḍita chājahīṁ ||

छाजहीं अतुल बल परम प्रिय हित मधुर वचन सुहावने
दस सहज अतिशय सुभग मूरति बाललील कहावने ||
आबाल काल त्रिलोकपति मन-रुचिर उचित जु नित नये |
अमरोपनीत पुनीत अनुपम सकल भोग विभोगये ||११||

Chājahīṁ atula bala parama priya hita madhura vacana suhāvanē |
Dasa sahaja atiśaya subhaga mūrati bālalīla kahāvanē ||
Ābāla kāla trilōkapati mana – rucira ucita ju nita nayē |
Amarōpanīta punīta anupama sakala bhōga vibhōgayē ||11||

भव तन भोग विरत्त कदाचित् चित्तए |
धन जौबन पिय पुत्त कलत्त अनित्त ए ||
कोउ न सरन मरनदिन दुख चहुँगति भर्यो |
सुख दुख एकहि भोगत जिय विधि-वसि पर्यो ||

Bhava tana bhōga viratta kadācit citta’ē |
Dhana jaubana piya putta kalatta anitta ē ||
Kō’u na sarana maranadina dukha cahum̐gati bharyō |
Sukha dukha ēkahi bhōgata jiya vidhi – vasi paryō ||

पर्यो विधि-वस आन चेतन आन जड़ जु कलेवरो |
तन असुचि परतैं होय आस्रव परिहरेतैं संवरो ||
निरजरा तपबल होय समकित बिन सदा त्रिभुवन भ्रम्यो |
दुर्लभ विवेक बिना न कबहूँ परम धरम विषै रम्यो ||१२||

Paryō vidhi – vasa āna cētana āna jaṛa ju kalēvarō |
Tana asuci parataiṁ hōya āsrava pariharētaiṁ sanvarō ||
Nirajarā tapabala hōya samakita bina sadā tribhuvana bhramyō |
Durlabha vivēka binā na kabahūm̐ parama dharama viṣai ramyō ||12|

ये प्रभु बारह पावन भावन भाइया |
लौकांतिक वर देव नियोगी आइया ||
कुसुमांजलि दे चरन कमल सिर नाइया |
स्वयंबुद्ध प्रभु थुतिकर तिन समुझाइया ||

Yē prabhu bāraha pāvana bhāvana bhā’iyā |
Laukāntika vara dēva niyōgī ā’iyā ||
Kusumān̄jali dē carana kamala sira nā’iyā |
Svayambud’dha prabhu thutikara tina samujhā’iyā ||

समुझाय प्रभु को गये निजपुर पुनि महोच्छव हरि कियो |
रुचि रुचिर चित्र-विचित्र सिविका कर सुनंदन वन लियो ||
तहँ पंचमुट्ठी लोंच कीनों प्रथम सिद्धनि थुति करी |
मंडिय महाव्रत पंच दुद्धर सकल परिग्रह परिहरी ||१३||

Samujhāya prabhu kō gayē nijapura puni mahōcchava hari kiyō |
Ruci rucira citra – vicitra sivikā kara sunandana vana liyō ||
Taham̐ pan̄camuṭṭhī lōn̄ca kīnōṁ prathama sid’dhani thuti karī |
Maṇḍiya mahāvrata pan̄ca dud’dhara sakala parigraha pariharī ||13||

मणि-मय-भाजन केश परिट्ठिय सुरपती |
छीर-समुद्र-जल खिप करि गयो अमरावती ||
तप-संयम-बल प्रभु को मनपरजय भयो |
मौन-सहित तप करत काल कछु तहँ गयो ||

Maṇi – maya – bhājana kēśa pariṭṭhiya surapatī |
Chīra – samudra – jala khipa kari gayō amarāvatī ||
Tapa – sanyama – bala prabhu kō manaparajaya bhayō |
Mauna – sahita tapa karata kāla kachu taham̐ gayō ||

गयो कुछ तहँ काल तपबल रिद्धि वसुविधि सिद्धिया |
जसु धर्मध्यानबलेन खय गय सप्त प्रकृति प्रसिद्धिया ||
खिपि सातवें गुण जतन बिन तहँ तीन प्रकृति जु बुधि बढ़िउ |
करि करण तीन प्रथम सुकलबल खिपकसेनी प्रभु चढ़िउ ||१४||

Gayō kucha taham̐ kāla tapabala rid’dhi vasuvidhi sid’dhiyā |
Jasu dharmadhyānabalēna khaya gaya sapta prakr̥ti prasid’dhiyā ||
Khipi sātavēṁ guṇa jatana bina taham̐ tīna prakr̥ti ju budhi baṛhi’u |
Kari karaṇa tīna prathama sukalabala khipakasēnī prabhu caṛhi’u ||14||


प्रकृति छतीस नवें गुणथान विनासिया |
दसवें सूच्छम लोभ प्रकृति तहँ नासिया ||
सुकल-ध्यानपद दूजो पुनि प्रभु पूरियो |
बारहवे गुण सोलह प्रकृति जु चूरियो ||

Prakr̥ti chatīsa navēṁ guṇathāna vināsiyā |
Dasavēṁ sūcchama lōbha prakr̥ti taham̐ nāsiyā ||
Sukala – dhyānapada dūjō puni prabhu pūriyō |
Bārahavē guṇa sōlaha prakr̥ti ju cūriyō ||

चूरियो त्रेसठ प्रकृति इह विधि घातिया-करमनि तणी |
तप कियो ध्यानपर्यन्त बारह बिधि त्रिलोक-सिरोमणी ||
नि:क्रमण-कल्याणक सुमहिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||१५||

Cūriyō trēsaṭha prakr̥ti iha vidhi ghātiyā – karamani taṇī |
Tapa kiyō dhyānaparyanta bāraha bidhi trilōka – sirōmaṇī ||
Ni: Kramaṇa – kalyāṇaka sumahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||15||

(ज्ञान कल्याणक)
(Jñāna Kalyāṇaka)
तेरहवें गुणथान सयोगि जिनेसुरो |
अनंत-चतुष्टय-मंडित भयो परमेसुरो ||
समवसरन तब धनपति बहुविधि निरमयो |
आगम-जुगति प्रमान गगनतल परिठयो ||

Tērahavēṁ guṇathāna sayōgi jinēsurō |
Ananta – catuṣṭaya – maṇḍita bhayō paramēsurō ||
Samavasarana taba dhanapati bahuvidhi niramayō |
Āgama – jugati pramāna gaganatala pariṭhayō ||

परिठयो चित्र-विचित्र मणिमय सभामंडप सोहये |
तिहि मध्य बारह बने कोठे कनक सुर-नर मोहये ||
मुनि कलपवासिनि अरजिका पुनि ज्योति-भौमि-भवन-तिया |
पुनि भवन व्यंतर नभग सुर नर पसुनि कोठे बैठिया ||१६||

Pariṭhayō citra – vicitra maṇimaya sabhāmaṇḍapa sōhayē |
Tihi madhya bāraha banē kōṭhē kanaka sura – nara mōhayē ||
Muni kalapavāsini arajikā puni jyōti – bhaumi – bhavana – tiyā |
Puni bhavana vyantara nabhaga sura nara pasuni kōṭhē baiṭhiyā ||16||

मध्य प्रदेस तीन मणि-पीठ तहाँ बने |
गंध-कुटी सिंहासन कमल सुहावने ||
तीन छत्र सिर सोहत त्रिभुवन मोहए |
अंतरीच्छ कमलासन प्रभुतन सोहए ||

Madhya pradēsa tīna maṇi – pīṭha tahām̐ banē |
Gandha – kuṭī sinhāsana kamala suhāvanē ||
Tīna chatra sira sōhata tribhuvana mōha’ē |
Antarīccha kamalāsana prabhutana sōha’ē ||

सोहये चौंसठ चमर ढुरत अशोकतरु तल छाजए |
पुनि दिव्य-धुनि प्रति-सबद-जुत तहँ देव दुंदुभि बाजए ||
सुरपुहुप-वृष्टि सुप्रभा-मंडल कोटि-रवि छवि छाजए |
इमि अष्ट अनुपम प्रातिहारज वर विभूति विराजए ||१७||

Sōhayē caunsaṭha camara ḍhurata aśōkataru tala chāja’ē |
Puni divya-dhuni prati-sabada-juta taham̐ dēva dundubhi bāja’ē ||
Surapuhupa-vr̥ṣṭi suprabhā-maṇḍala kōṭi-ravi chavi chāja’ē |
Imi aṣṭa anupama prātihāraja vara vibhūti virāja’ē ||17||



दुइसै जोजन मान सुभिच्छ चहूँ दिसी |
गगनगमन अरु प्राणी-वध नहिं अह-निसी ||
निरुपसर्ग निराहार सदा जगदीश ए |
आनन चार चहुँदिसि सोभित दीसए ||

Du’isai jōjana māna subhiccha cahūm̐ disī |
Gaganagamana aru prāṇī – vadha nahiṁ aha – nisī ||
Nirupasarga nirāhāra sadā jagadīśa ē |
Ānana cāra cahum̐disi sōbhita dīsa’ē ||

दीसय असेस विसेस विद्या विभव वर ईसुरपना |
कायाविवर्जित सुद्ध फटिक समान तन प्रभु का बना ||
नहिं नयन-पलक-पतन कदाचित् केस नख सम छाजहीं |
ये घातिया-छय-जनित अतिशय दस विचित्र विराजहीं ||१८||

Dīsaya asēsa visēsa vidyā vibhava vara r’isurapanā |
Kāyāvivarjita sud’dha phaṭika samāna tana prabhu kā banā ||
Nahiṁ nayana – palaka – patana kadācit kēsa nakha sama chājahīṁ |
Yē ghātiyā – chaya – janita atiśaya dasa vicitra virājahīṁ ||18||

सकल अरथमय मागधि-भाषा जानिए |
सकल जीवगत मैत्री-भाव बखानिए ||
सकल रितुज फल-फूल-वनस्पति मन हरै |
दरपन सम मनि अवनि पवन-गति अनुसरै ||

Sakala arathamaya māgadhi-bhāṣā jāni’ē |
Sakala jīvagata maitrī-bhāva bakhāni’ē ||
Sakala rituja phala-phūla – vanaspati mana harai |
Darapana sama mani avani pavana-gati anusarai |

अनुसरै परमानंद सबको नारि नर जे सेवता |
जोजन प्रमान धरा सुमार्जहिं जहाँ मारुत देवता ||
पुन करहिं मेघकुमार गंधोदक सुवृष्टि सुहावनी |
पद-कमल तर सुर खिपहिं कमल सु, धरणि-ससि-सोभा बनी ||१९||

Anusarai paramānanda sabakō nāri nara jē sēvatā |
Jōjana pramāna dharā sumārjahiṁ jahām̐ māruta dēvatā ||
Puna karahiṁ mēghakumāra gandhōdaka suvr̥ṣṭi suhāvanī |
Pada-kamala tara sura khipahiṁ kamala su, dharaṇi-sasi-sōbhā banī ||19||

अमल गगनतल अरु दिसि तहँ अनुहारहीं |
चतुर-निकाय देवगण जय जयकारहीं ||
धर्मचक्र चलै आगैं रवि जहँ लाजहीं |
पुनि भृंगारप्रमुख वसु मंगल राजहीं ||

Amala gaganatala aru disi taham̐ anuhārahīṁ |
Catura – nikāya dēvagaṇa jaya jayakārahīṁ ||
Dharmacakra calai āgaiṁ ravi jaham̐ lājahīṁ |
Puni bhr̥ṅgārapramukha vasu maṅgala rājahīṁ ||

राजहीं चौदह चारु अतिशय देव रचित सुहावने |
जिनराज केवलज्ञानमहिमा अवर कहत कहा बने ||
तब इन्द्र  आय कियो महोच्छव सभा सोभा अति बनी |
धर्मोपदेश दियो तहाँ,उच्चरिय वानी जिनतनी ||२०||

Rājahīṁ caudaha cāru atiśaya dēva racita suhāvanē |
Jinarāja kēvalajñānamahimā avara kahata kahā banē ||
Taba indra āya kiyō mahōcchava sabhā sōbhā ati banī |
Dharmōpadēśa diyō tahām̐, uccariya vānī jinatanī ||20||

क्षुधा तृषा अरु राग रोष असुहावने |
जन्म जरा अरु मरण त्रिदोष भयावने ||
रोग सोग भय विस्मय अरु निद्रा घनी |
खेद स्वेद मद मोह अरति चिंता गनी ||

Kṣudhā tr̥ṣā aru rāga rōṣa asuhāvanē |
Janma jarā aru maraṇa tridōṣa bhayāvanē ||
Rōga sōga bhaya vismaya aru nidrā ghanī |
Khēda svēda mada mōha arati cintā ganī ||

गनिये अठारह दोष तिनकरि रहित देव निरंजनो |
नव परम केवललब्धि मंडिय सिव-रमनि-मन रंजनो ||
श्रीज्ञानकल्याणक सुमहिमा सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत-मंगल गावहीं ||२१||

Ganiyē aṭhāraha dōṣa tinakari rahita dēva niran̄janō |
Nava parama kēvalalabdhi maṇḍiya siva – ramani – mana ran̄janō ||
Śrījñānakalyāṇaka sumahimā sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata – maṅgala gāvahīṁ ||21||

(निर्वाण कल्याणक)
(Nirvāṇa Kalyāṇaka)
केवल-दृष्टि चराचर देख्यो जारिसो |
भव्यनि प्रति उपदेस्यो जिनवर तारिसो ||
भवभय भीत भविक जन सरणै आइया |
रत्नत्रय-लच्छन सिव-पंथ लगाइया ||

Kēvala – dr̥ṣṭi carācara dēkhyō jārisō |
Bhavyani prati upadēsyō jinavara tārisō ||
Bhavabhaya bhīta bhavika jana saraṇai ā’iyā |
Ratnatraya – lacchana siva – pantha lagā’iyā ||

लगाइया पंथ जु भव्य पुनि प्रभु, तृतिय सुकल जु पूरियो |
तजि तेरवाँ गुणथान जोग, अजोगपथ पग धारियो ||
पुनि चौदहें चौथे सुकल-बल बहत्तर तेरह हती |
इमि घाति वसुविध-कर्म पहुँच्यो, समय में पंचम-गती ||२२||

Lagā’iyā pantha ju bhavya puni prabhu, tr̥tiya sukala ju pūriyō |
Taji tēravām̐ guṇathāna jōga, ajōgapatha paga dhāriyō ||
Puni caudahēṁ cauthē sukala – bala bahattara tēraha hatī |
Imi ghāti vasuvidha – karma pahum̐cyō, samaya mēṁ pan̄cama – gatī ||22||

लोकसिखर तनुवात-वलय महँ संठियो |
धर्मद्रव्य बिन गमन न जिहिं आगे कियो ||
मयनरहित मूषोदर अंबर जारिसो |
किमपि हीन निज-तनुतैं भयो प्रभु तारिसो ||

Lōkasikhara tanuvāta – valaya maham̐ saṇṭhiyō |
Dharmadravya bina gamana na jihiṁ āgē kiyō ||
Mayanarahita mūṣōdara ambara jārisō |
Kimapi hīna nija – tanutaiṁ bhayō prabhu tārisō ||

तारिसो पर्जय नित्य अविचल अर्थ पर्जय छन छयी |
निश्चय-नयेन अनंतगुण विवहार नय वसु गुणमयी ||
वस्तु-स्वभाव विभाव विरहित सुद्ध परिणति परिणयो |
चिद्रूप परमानंदमंदिर सिद्ध परमातम भयो ||२३||

Tārisō parjaya nitya avicala artha parjaya chana chayī |
Niścaya – nayēna anantaguṇa vivahāra naya vasu guṇamayī ||
Vastu – svabhāva vibhāva virahita sud’dha pariṇati pariṇayō |
Cidrūpa paramānandamandira sid’dha paramātama bhayō ||23||

तनु-परमाणू दामिनि-वत सब खिर गए |
रहे शेष नख-केशरूप जे परिणए ||
तब हरिप्रमुख चतुर विधि सुरगण शुभ सच्यो |
मायामयि नख-केशरहित जिन-तनु रच्यो ||

Tanu- paramāṇū dāmini – vata saba khira ga’ē |
Rahē śēṣa nakha – kēśarūpa jē pariṇa’ē ||
Taba haripramukha catura vidhi suragaṇa śubha sacyō |
Māyāmayi nakha – kēśarahita jina – tanu racyō ||

रचि अगर-चंदन प्रमुख परिमल द्रव्य जिन जयकारियो |
पदपतित अगनिकुमार मुकुटानल सुविध संस्कारियो ||
निर्वाणकल्याणक सु महिमा, सुनत सब सुख पावहीं |
भणि ‘रूपचंद’ सुदेव जिनवर जगत मंगल गावहीं ||२४||

Raci agara – candana pramukha parimala dravya jina jayakāriyō |
Padapatita aganikumāra mukuṭānala suvidha sanskāriyō ||
Nirvāṇakalyāṇaka su mahimā, sunata saba sukha pāvahīṁ |
Bhaṇi’ rūpacanda’ sudēva jinavara jagata maṅgala gāvahīṁ ||24||

(पंचकल्याणकों की समुच्चय भावना)
(Pan̄cakalyāṇakon ki Sammuchay Bhavna)
मैं मतिहीन भगतिवस भावन भाइया |
मंगल गीतप्रबंध सु जिनगुण गाइया ||
जो नर सुनहिं बखानहिं सुर धरि गावहीं |
मनवाँछित-फल सो नर निहचै पावहीं ||

Maiṁ matihīna bhagativasa bhāvana bhā’iyā |
Maṅgala gītaprabandha su jinaguṇa gā’iyā ||
Jō nara sunahiṁ bakhānahiṁ sura dhari gāvahīṁ |
Manavām̐chita – phala sō nara nihacai pāvahīṁ ||

पावहीं आठों सिद्धि नव-निध मन प्रतीत जो लावहीं |
भ्रमभाव छूटै सकल मन के निजस्वरूप लखावहीं ||
पुनि हरहिं पातक टरिहिं विघन सु होंहिं मंगल नित नये |
भणि ‘रूपचंद’ त्रिलोकपति जिनदेव चउ-संघहिं जये ||२५||

Pāvahīṁ āṭhōṁ sid’dhi nava – nidha mana pratīta jō lāvahīṁ |
Bhramabhāva chūṭai sakala mana kē nijasvarūpa lakhāvahīṁ ||
Puni harahiṁ pātaka ṭarihiṁ vighana su hōnhiṁ maṅgala nita nayē |
Bhaṇi’ rūpacanda’ trilōkapati jinadēva ca’u – saṅghahiṁ jayē ||25||

* * * * * * *