समुच्चय महार्घ्य Samucchay Mahaargh

समुच्चय महार्घ्य Samuccaya Mahārghya

pdf Audio pdf PDF

(गीता छंद)
(Gītā chanda)

मैं देव श्री अरिहन्त पूजूँ सिद्ध पूजूँ चाव सों |
आचार्य श्री उवझाय पूजूँ साधु पूजूँ भाव सों ||१||

Maiṁ dēva śrī arihanta pūjūm̐ sid’dha pūjūm̐ cāvasōṁ |
Ācārya śrī uvajhāya pūjūm̐ sādhu pūjūm̐ bhāvasōṁ ||1||

अरिहन्त-भाषित बैन पूजूँ द्वादशांग रचे गणी |
पूजूँ दिगम्बर-गुरुचरण शिव-हेतु सब आशा हनी ||२||
Arihanta-bhāṣita baina pūjūm̐ dvādaśāṅga racē gaṇī |
Pūjūm̐ digambara-gurucaraṇa śiva-hētu saba āśā hanī ||2||

सर्वज्ञ-भाषित धर्म-दशविधि दया-मय पूजूँ सदा |
जजुँ भावना-षोडश रत्नत्रय जा बिना शिव नहिं कदा ||३||
Sarvajña-bhāṣita dharma-daśavidhi dayā-maya pūjūm̐ sadā |
Jajum̐ bhāvanā-ṣōḍaśa ratnatraya jā binā śiva nahiṁ kadā ||3||

त्रैलौक्य के कृत्रिम-अकृत्रिम चैत्य-चैत्यालय जजूँ |
पण-मेरु नंदीश्वर-जिनालय खचर-सुर-पूजित भजूँ ||४||
Trailaukya kē kr̥trima-akr̥trima caitya-caityālaya jajūm̐ |
Paṇa-mēru nandīśvara-jinālaya khacara-sura-pūjita bhajūm̐ ||4||

कैलास श्री सम्मेद श्री गिरनार गिरि पूजूँ सदा |
चम्पापुरी पावापुरी पुनि और तीरथ सर्वदा ||५||
Kailāsa śrī sam’mēda śrī giranāra giri pūjūm̐ sadā |
Campāpurī pāvāpurī puni aura tīratha sarvadā ||5||

चौबीस श्री जिनराज पूजूँ बीस क्षेत्र विदेह के |
नामावली इक-सहस-वसु जपि होंय पति शिवगेह के ||६||
Caubīsa śrī jinarāja pūjūm̐ bīsa kṣētra vidēha kē |
Nāmāvalī ika-sahasa-vasu japi hōnya pati śivagēha kē ||6||

(दोहा)
जल गंधाक्षत पुष्प चरु, दीप धूप फल लाय |
सर्व पूज्य-पद पूजहूँ, बहुविधि-भक्ति बढ़ाय ||७||

(Dōhā)
Jala gandhākṣata puṣpa caru, dīpa dhūpa phala lāya |
Sarva pūjya-pada pūjahūm̐, bahuvidhi-bhakti baṛhāya ||7||

महार्घ्य मंत्र (संस्कृत)
Mahārghya mantra (sanskr̥ta)
ॐ ह्रीं अरिहंत्सिद्धाचार्योपाध्याय-सर्वसाधुभ्यो द्वादशांगजिनागमेभ्यो उत्तमक्षमादि-दशलक्षण-धर्माय दर्शनविशुद्ध्यादि-षोडशकारणेभ्यो सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्रेभ्यो त्रिलोकस्थित जिनबिम्बेभ्यो पंचमेरु-सम्बन्धि-अशीति-जिनचैत्यालयस्थ जिनबिम्बेभ्यो नंदीश्वर-द्वीप-सम्बन्धि-द्विपंचाशत्-जिनालयस्थ जिनबिम्बेभ्य: सम्मेदाष्टापद- ऊर्जयन्तगिरि-चम्पापुर-पावापुर्यादि सिद्धक्षेत्रेभ्य: सातिशयक्षेत्रेभ्यो विद्यमान-विंशति-तीर्थंकरेभ्यो अष्टाधिक-सहस्रजिननामेभ्यो श्रीवृषभादि चतुर्विंशति-तीर्थंकरेभ्यो जलादि महार्घ्यं निर्वपामीति स्वाहा।
ōṁ hrīṁ arihantsid’dhācāryōpādhyāya-sarvasādhubhyō dvādaśāṅgajināgamēbhyō uttamakṣamādi-daśalakṣaṇa-dharmaay darśanaviśud’dhyādi-ṣōḍaśakāraṇēbhyō samyagdarśana-samyagjñāna-samyakcāritrēbhyō trilōkasthita jinabimbēbhyō pan̄camēru-sambandhi-aśīti-jinacaityālayastha jinabimbēbhyō nandīśvara-dvīpa-sambandhi-dvipan̄cāśat-jinālayastha jinabimbēbhya: Sam’mēdāṣṭāpada- ūrjayantagiri-campāpura-pāvāpuryādi sid’dhakṣētrēbhya: Sātiśayakṣētrēbhyō vidyamāna-vinśati-tīrthaṅkarēbhyō aṣṭādhika-sahasrajinanāmēbhyō śrīvr̥ṣabhādi caturvinśati-tīrthaṅkarēbhyō jalādi mahārghyaṁ nirvapāmīti svāhā.

अथवा
Athavā

संस्कृत मिश्रित हिन्दी मन्त्र
sanskr̥ta miśrita hindī mantra
ॐ ह्रीं भावपूजा भाववंदना त्रिकालपूजा त्रिकालवंदना करें करावें भावना भावें श्रीअरिहंतजी सिद्धजी आचार्यजी उपाध्यायजी सर्वसाधुजी पंच-परमेष्ठिभ्यो नम:, प्रथमानुयोग-करणानुयोग-चरणानुयोग-द्रव्यानुयोगेभ्यो नम:, दर्शनविशुद्ध्यादि-षोडशकारणेभ्यो नम:, उत्तमक्षमादि- दशलाक्षणिकधर्माय नम:, सम्यग्दर्शन- सम्यग्ज्ञान-सम्यक्चारित्रेभ्यो नम:, जल के विषै, थल के विषै, आकाश के विषै, गुफा के विषै, पहाड़ के विषै, नगर-नगरी विषै उर्ध्वलोक- मध्यलोक- पाताललोक विषै विराजमान कृत्रिम-अकृत्रिम जिन-चैत्यालय-जिनबिम्बेभ्यो नम:, विदेहक्षेत्रे विहरमान बीस-तीर्थकरेभ्यो नम:, पाँच भरत पाँच ऐरावत दशक्षेत्र-सम्बन्धि तीस चौबीसी के सातसौ बीस जिनराजेभ्यो नम:, नन्दीश्वरद्वीप-सम्बन्धी बावन- जिनचैत्यालयस्थ- जिनबिम्बेभ्यो नम:, पंचमेरुसम्बन्धि-अस्सी-जिनचैत्यालयस्थ जिनबिम्बेभ्यो नम:, सम्मेदशिखर कैलाश चंपापुर पावापुर गिरनार सोनागिर मथुरा तारंगा आदि सिद्धक्षेत्रेभ्यो नम:, जैनबद्री मूडबिद्री देवगढ़ चन्देरी पपौरा हस्तिनापुर अयोध्या राजगृही चमत्कारजी श्रीमहावीरजी पद्मपुरी तिजारा बड़ागांव आदि अतिशयक्षेत्रेभ्यो नम:, श्री चारणऋद्धिधारी सप्तपरमषिऋभ्यो नम:, ओं ह्रीं श्रीमंतं भगवन्तं कृपावन्तं श्रीवृषभादि महावीरपर्यन्तं चतुविंर्शति-तीर्थंकरं-परमदेवं आद्यानां आद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखंडे उत्तमे नगरे मासानामुत्तमे मासे उत्तमे पक्षे उत्तमे तिथौ उत्तमे वासरे मुनि-आर्यिकानां श्रावक-श्राविकाणां स्वकीय सकल-कर्म क्षयार्थं अनर्घ्यपद-प्राप्तये जलधारा सहित महार्घ्यं सम्पूर्णार्घ्यं निर्वपामीति स्वाहा।
(मास, पक्ष, दिन की जानकारी ना होने पर “उत्तमे” का प्रयोग करें)

ōṁ hrīṁ bhāvapūjā bhāvavandanā trikālapūjā trikālavandanā karēṁ karāvēṁ bhāvanā bhāvēṁ śrī’arihantajī sid’dhajī ācāryajī upādhyāyajī sarvasādhujī pan̄ca-paramēṣṭhibhyō nama:, Prathamānuyōga-karaṇānuyōga-caraṇānuyōga-dravyānuyōgēbhyō nama:, Darśanaviśud’dhyādi-ṣōḍaśakāraṇēbhyō nama:, Uttamakṣamādi- daśalākṣaṇikadharmāya nama:, Samyagdarśana- samyagjñāna-samyakcāritrēbhyō nama:, Jala kē viṣai, thala kē viṣai, ākāśa kē viṣai, guphā kē viṣai, pahāṛa kē viṣai, nagara-nagarī viṣai urdhvalōka- madhyalōka- pātālalōka viṣai virājamāna kr̥trima-akr̥trima jina-caityālaya-jinabimbēbhyō nama:, Vidēhakṣētrē viharamāna bīsa-tīrthakarēbhyō nama:, Pām̐ca bharata pām̐ca airāvata daśakṣētra-sambandhi tīsa caubīsī kē sātasau bīsa jinarājēbhyō nama:, Nandīśvaradvīpa-sambandhī bāvana- jinacaityālayastha- jinabimbēbhyō nama:, Pan̄camērusambandhi-as’sī-jinacaityālayastha jinabimbēbhyō nama:, Sam’mēdaśikhara kailāśa campāpura pāvāpura giranāra sōnāgira mathurā tāraṅgā ādi sid’dhakṣētrēbhyō nama:, Jainabadrī mūḍabidrī dēvagaṛha candērī papaurā hastināpura ayōdhyā rājagr̥hī camatkārajī śrīmahāvīrajī padmapurī tijārā baṛāgānva ādi atiśayakṣētrēbhyō nama:, Śrī cāraṇa’r̥d’dhidhārī saptaparamaṣi’r̥bhyō nama:, Ōṁ hrīṁ śrīmantaṁ bhagavantaṁ kr̥pāvantaṁ śrīvr̥ṣabhādi mahāvīraparyantaṁ catuvinrśati-tīrthaṅkaraṁ-paramadēvaṁ ādyānāṁ ādyē jambūdvīpē bharatakṣētrē āryakhaṇḍē uttame nagarē māsānāmuttamē māsē uttame pakṣē uttame tithau uttame vāsarē muni-āryikānāṁ śrāvaka-śrāvikāṇāṁ svakīya sakala-karma kṣayārthaṁ anarghyapada-prāptayē jaladhārā sahita mahārghyaṁ sampūrṇārghyaṁ nirvapāmīti svāhā.

(Māsa, pakṣa, dina kī jānakārī na hōnē para “uttame” kā prayōga karēṁ)
* * * A* * *