सम्यग्ज्ञान पूजा Samyak Gyan Pooja

सम्यग्ज्ञान पूजाSamyagjñāna Pūjā

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा)
(dōhā)
पंच भेद जाके प्रकट, ज्ञेय-प्रकाशन-भान |
मोह-तपन-हर चंद्रमा, सोर्इ सम्यक्ज्ञान ||

ॐ ह्रीं श्री अष्टविधसम्यग्ज्ञान ! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अष्टविधसम्यग्ज्ञान! अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री अष्टविधसम्यग्ज्ञान ! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Pan̄ca bhēda jākē prakaṭa, jñēya-prakāśana-bhāna |
Mōha-tapana-hara candramā, sōi samyakjñāna ||

Om hrīṁ śrī aṣṭavidha samyagjñāna! Atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī aṣṭavidha samyagjñāna! Atrā tiṣṭa tiṣṭa ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī aṣṭavidha samyagjñāna! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(सोरठा छन्द)
(sōraṭhā chanda)
नीर सुगंध अपार, तृषा हरे मल-छय करे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Nīra sugandha apāra, tr̥ṣā harē mala-chaya kare |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirva.Svāhā |1|

जल केसर घनसार, ताप हरे शीतल करे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Jala kēsara ghanasāra, tāpa harē śītala karē |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

अछत अनूप निहार, दारिद नाशे सुख भरे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Achata anūpa nihāra, dārida nāśe sukha bhare |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

पुहुप सुवास उदार, खेद हरे मन शुचि करे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Puhupa suvāsa udāra, khēda harē mana śuci kare |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya kāmabāṇa- vidhvansanāya puṣpam nirvapāmīti svāhā |4|

नेवज विविधप्रकार, छुधा हरे थिरता करे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।

Nēvaja vividhaprakāra, chudhā harē thiratā kare |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya kṣudharōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


दीप-जोति तम-हार, घट-पट परकाशे महा |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Dīpa-jōti tama-hāra, ghaṭa-paṭa parakāśe mahā |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

धूप घ्रान-सुखकार, रोग-विघन-जड़ता हरे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dhūpa ghrāna-sukhakāra, rōga-vighana-jaṛatā hare |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

श्रीफल आदि विथार, निहचे सुर-शिव-फल करे |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविधसम्यग्ज्ञानाय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śrīphala ādi vithāra, nihacē sura-śiva-phala kare |
samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल गंधाक्षत चारु, दीप धूप फल-फूल चरु |
सम्यग्ज्ञान विचार, आठ-भेद पूजूं सदा ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandhākṣata cāru, dīpa dhūpa phala-phūla caru |
Samyagjñāna vicāra, āṭha-bhēda pūjuṁ sadā ||

Om hrīṁ śrī aṣṭavidha samyagjñānāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(दोहा)
(dōhā)
आप आप-जाने नियत, ग्रन्थ-पठन व्यौहार |
संशय-विभ्रम-मोह-बिन, अष्ट-अंग गुनकार ||
Apa āpa-jānē niyata, grantha-paṭhana vyauhāra |
Sanśaya-vibhrama-mōha-bina, aṣṭa-aṅga gunakāra ||

(चौपार्इ मिश्रित गीताछंद)
(Caupār’i miśrita gītāchanda)
सम्यक् ज्ञान रतन मन भाया, आगम तीजा नैन बताया |
अक्षर शुद्ध अर्थ पहिचानो, अक्षर अरथ उभय संग जानो ||

Samyak jñāna ratana mana bhāyā, āgama tījā naina batāyā |
Akṣara śud’dha artha pahicānō, akṣara aratha ubhaya saṅga jānō ||


जानो सुकाल-पठन जिनागम, नाम गुरु न छिपाइये |
तप रीति गहि बहु मौन देके, विनय गुण चित लाइये ||
Jānō sukāla-paṭhana jināgama, nāma guru na chipā’iyē |
Tapa rīti gahi bahu mauna dēkē, vinaya guṇa cita lā’iyē ||


ये आठ भेद करम उछेदक, ज्ञान-दर्पण देखना |
इस ज्ञान ही सों भरत सीझा, और सब पट-पेखना ||

Yē āṭha bhēda karama uchēdaka, jñāna-darpaṇa dēkhanā |
Isa jñāna hī soṁ bharata sījhā, aura saba paṭa-pēkhanā ||

ॐ ह्रीं श्री अष्टविध सम्यग्ज्ञानाय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī aṣṭavidha samyagjñānāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

* * * A * * *