कृत्रिम-अकृत्रिम चैत्य-चैत्यालयों की अर्चना Kratim-Akratim Chetya-Chetyalayo Ki Archana

कृत्रिम-अकृत्रिम चैत्य-चैत्यालयों की अर्चना Kr̥trima-Akr̥trima Caitya-Caityālayōṁ Kī Arcanā

pdf Audio pdf PDF


कृत्याकृत्रिम-चारु-चैत्य-निलयान् नित्यं त्रिलोकी-गतान् |
वंदे भावन-व्यंतर-द्युतिवरान् स्वर्गामरावासगान् ||
सद्गंधाक्षत-पुष्प-दाम-चरुकै: सद्दीपधूपै: फलैर् |
नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये ||१||

ॐ ह्रीं श्रीत्रिलोक संबंधी कृत्रिमाकृत्रिमचैत्य-चैत्यालयेभ्य: अर्घ्यं निर्वपामीति स्वाहा।
Kr̥tyākr̥trima-cāru-caitya-nilayān nityaṁ trilōkī-gatān |
Vandē bhāvana-vyantara-dyutivarān svargāmarāvāsagān ||
Sadgandhākṣata-puṣpa-dāma-carukai: Saddīpadhūpai: phalair |
Nīrādyaiśca yajē praṇamya śirasā duṣkarmaṇāṁ śāntayē ||1||

Om hrīṁ śrī trilōka sambandhī kr̥trimākr̥trima-caitya-caityālayēbhya: arghyaṁ nirvapamiti svāhā|
अर्थतीनों लोकों के कृत्रिम (मनुष्य-कृत व देव-कृत) अकृत्रिम (अनादिऽनिधन जो किसी के द्वारा बनाये नहीं हैं), भवनवासी, व्यंतर, ज्योतिष, कल्पवासी देव जिनकी नित्य वन्दना करते हैं, ऐसे सुन्दर जिन-चैत्य (प्रतिमाजी) व चैत्यालयों (मंदिरजी) को दुष्कर्मों की शांति हेतु शिर नवाकर पवित्र जल, गन्ध, अक्षत, पुष्प, नैवेद्य, दीप, धूप तथा फलों से पूजा करता हूँ।
Arthatīnōṁ lōkōṁ kē kr̥trima (manuṣya-kr̥ta va dēva-kr̥ta) va akr̥trima (anādi̕niadhana- jō kisī kē dvārā banāyē nahīṁ haiṁ), bhavanavāsī, vyantara, jyōtiṣa, kalpavāsī dēva jinakī nitya vandanā karatē haiṁ, aisē sundara jina-caitya (pratimājī) va caityālayōṁ (mandirajī) kō duṣkarmōṁ kī śānti hētu śira navā kara pavitra jala, gandha, akṣata, puṣpa, naivēdya, dīpa, dhūpa tathā phalōṁ sē pūjā karatā hūm̐.

वर्षेषु वर्षान्तर-पर्वतेषु नंदीश्वरे यानि च मंदरेषु |
यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानाम् ||२||

Varṣēṣu varṣāntara-parvatēṣu nandīśvarē yāni ca mandarēṣu |
yāvanti caityāyatanāni lōkē sarvāṇi vandē jinapuṅgavānām ||2||

अर्थजम्बू, धातकी, पुष्करार्द्ध, नन्दीश्वर आदि सभी द्वीपों के भरत आदि क्षेत्रों,हिमवन आदि समस्त पर्वत, कुलाचल आदि के चैत्यालयों में स्थित समस्त जिनबिम्बों की वंदना करता हूँ।
Arthajambū, dhātakī, puṣkarārd’dha, nandīśvara ādi sabhī dvīpōṁ kē bharata ādi kṣētrōṁ, himavana ādi samasta parvata, kulācala ādi kē caityālayōṁ mēṁ sthita samasta jinabimbōṁ kī vandanā karatā hūm̐ |

अवनि – तल – गतानां कृत्रिमाकृत्रिमाणाम् |
वन – भवन – गतानां दिव्य – वैमानिकानाम् ||
इह मनुज-कृतानां देवराजार्चितानाम् |
जिनवर – निलयानां भावतोऽहं स्मरामि ||३||

Avani – tala – gatānāṁ, kr̥trimākr̥trimāṇām |
Vana-bhavana-gatānāṁ, divya, vaimānikānām ||
Iha manuja-kr̥tānāṁ dēvarājārcitānām |
Jinavara – nilayānāṁ bhāvatō̕haṁ smarāmi ||3||

अर्थपृथ्वी के नीचे (पाताल में) व्यन्तर व भवनवासी आदि देवों के भवनों में, ज्योतिष एवं कल्पवासी देवों के दिव्यविमानों में स्थित कृत्रिम और अकृत्रिम चैत्यालयों तथा यहाँ मनुष्य-निर्मित, इन्द्रों द्वारा पूजित जिन-चैत्यालयों का भावों से स्मरण करता हूँ।
Arthapr̥thvī kē nīcē (pātāla mēṁ) vyantara va bhavanavāsī dēvōṁ kē bhavanōṁ mēṁ, jyōtiṣa ēvaṁ kalpavāsī dēvōṁ kē vimānōṁ mēṁ sthita kr̥trima aura akr̥trima caityālayōṁ tathā yahām̐ manuṣya-nirmita, indrōṁ dvārā pūjita jina-caityālayōṁ kā bhāvōṁ sē smaraṇa karatā hūm̐.


जंबू-धातकि-पुष्करार्द्ध-वसुधा क्षेत्रत्रये ये भवा: |
चन्द्रांभोज-शिखंडिकण्ठ-कनक-प्रावृङ-घनाभा जिना: ||
सम्यग्ज्ञान-चरित्र-लक्षण-धरा दग्धाष्टकर्मेन्धना: |
भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो नम: ||४||

Jambū-dhātaki-puṣkarārd’dha-vasudhā kṣētratrayē yē bhavā: |
Candrāmbhōja-śikhaṇḍikaṇṭha-kanaka-prāvr̥ṅa-ghanābhā jinā ||
Samyagjñāna-caritra-lakṣaṇa-dharā dagdhāṣṭakarmēndhanā: |
Bhūtānāgata-vartamāna-samayē tēbhyō jinēbhyō nama ||4||

अर्थ- जम्बू, धातकी और पुष्करार्द्ध इन अढ़ाई द्वीपों के भरत, ऐरावत और विदेह तीनों प्रकार के क्षेत्रों में, चन्द्रमा के समान श्वेत, कमल के समान लाल, मोर के कंठ के समान नीले, स्वर्ण के समान पीले, पन्ना के समान हरे, और मेघ के समान कृष्णवर्ण वाले, सम्यग्ज्ञान, सम्यग्दर्शन और सम्यक्चारित्र के धारी और अष्टकर्मरूपी ईंधन को जला चुके भूत, भविष्य और वर्तमानकालीन जितने तीर्थंकर हैं, उन सबको नमस्कार है।
Arthajambū, dhātakī aura puṣkarārd’dha -ina aṛhār’i dvīpōṁ kē bharata, airāvata aura vidēha- tīnōṁ prakāra kē kṣētrōṁ mēṁ, candramā kē samāna śvēta, kamala kē samāna lāla, mōra kē kaṇṭha kē samāna nīlē, svarṇa kē samāna pīlē, pannā kē samāna harē, aura mēgha kē samāna kr̥ṣṇavarṇa vālē, samyagjñāna, samyagdarśana aura samyakcāritra kē dhārī aura aṣṭakarmarūpī īndhana kō jalā cukē bhūta, bhaviṣya aura vartamāna-kālīna jitanē tīrthaṅkara haiṁ, una sabakō namaskāra hai |


श्रीमन्मेरौ कुलाद्रौ रजत-गिरिवरे शाल्मलौ जंबूवृक्षे |
वक्षारे चैत्यवृक्षे रतिकर-रुचके कुंडले मानुषांके ||
इष्वाकारेऽञ्जनाद्रौ दधिमुख-शिखरे व्यन्तरे स्वर्गलोके |
ज्योतिर्लोकेऽभिवंदे भवन-महितले यानि चैत्यालयानि ||५||

Śrīmanmērau kulādrau rajata-girivarē śālmalou jambūvr̥kṣē |
Vakṣārē caityavr̥kṣē ratikara-rucikē kuṇḍalē mānuṣāṅkē ||
Iṣvākārē̕ñjanādrou dadhimukha-śikharē vyantarē svargalōkē |
Jyōtirlōkē̕bhivandē bhavana-mahitalē yāni caityālayāni ||5||

अर्थशोभासंयुक्त सुमेरु पर्वतों पर, कुलाचलों पर, विजयार्द्ध पर्वतों पर, शाल्मली और जम्बूवृक्ष पर, वक्षार पर्वतों पर, चैत्यवृक्षों पर, रतिकर पर्वतों पर, रुचिकगिर पर्वत पर, कुण्डलगिर पर्वत पर, मानुषोत्तर पर्वत पर, इष्वाकार पर्वतों पर, अंजनगिर पर्वतों पर, दधिमुख पर्वतों पर, व्यन्तर, वैमानिक, ज्योतिष, भवनवासी लोकों में, पृथ्वी के नीचे (अधोलोक में) जितने चैत्यालय हैं, उन सबको नमस्कार करता हूँ।
Arthaśōbhā-sanyukta sumēru parvatōṁ para, kulācalōṁ para, vijayārd’dha parvatōṁ para, śālmalī aura jambūvr̥kṣa para, vakṣāra parvatōṁ para, caityavr̥kṣōṁ para, ratikara parvatōṁ para, rucikagira parvata para, kuṇḍalagira parvata para, mānuṣōttara parvata para, iṣvākāra parvatōṁ para, an̄janagiri parvatōṁ para, dadhimukha parvatōṁ para, vyantara, vaimānika, jyōtiṣa, bhavanavāsī lōkōṁ mēṁ, pr̥thvī kē nīcē (adhōlōka mēṁ) jitanē caityālaya haiṁ, una sabakō namaskāra karatā hūm̐.

द्वौ कुंदेंदु-तुषार-हार-धवलौ द्वाविंद्रनील-प्रभौ |
द्वौ बंधूक-सम-प्रभौ जिनवृषौ द्वौ च प्रियंगुप्रभौ ||
शेषा: षोडश जन्म-मृत्यु-रहिता: संतप्त-हेम-प्रभा: |
ते संज्ञान-दिवाकरा: सुरनुता: सिद्धिं प्रयच्छंतु न: ||६||

ॐ ह्रीं श्री कृत्रिमाकृत्रिमचैत्यालयसम्बन्धि चतुर्विंशति जिनबिम्बेभ्योऽर्घ्यं निर्वपामीति स्वाहा।२।
Dvou kundēndu-tuṣāra-hāra-dhavalou dvāvindranīla-prabhou |
Dvou bandhūka-sama-prabhou jinavr̥ṣou dvou ca priyaṅguprabhou ||
Śēṣā: Ṣōḍaśa janma-mr̥tyu-rahitā: Santapta-hēma-prabhā: |
Tē san̄jñāna-divākarā: Suranutā: Sid’dhiṁ prayacchantu na: ||6||

Ōṁ hrīṁ śrī kr̥trimākr̥trima-caityālaya-sambandhi caturvinśati jinabimbēbhyō̕rghyaṁ nirvapāmīti svāhā |2|
अर्थदो (चंद्रप्रभ, पुष्पदंत) कुंद पुष्प, चन्द्रमा, बर्फ जैसे हीरों के हार के समान श्वेतवर्ण के, दो (मुनिसुव्रतनाथ, नेमिनाथ) इन्द्रनील वर्ण के, दो (पद्मप्रभ, वासुपूज्य) बन्धूकपुष्प के समान लाल, एवं दो (सुपार्श्वनाथ, पार्श्वनाथ) प्रियंगु मणि (पन्ना) के समान हरितवर्ण, एवं तपे हुए स्वर्ण के समान वर्णवाले शेष सोलह; ऐसे जन्ममरण से रहित, सद्ज्ञानसूर्य, देववन्दित (चौबीसों) तीर्थंकर हमें मुक्ति प्रदान करें।
ArthaDō (candraprabha, puṣpadanta) kunda puṣpa, candramā, barpha jaisē hīrōṁ kē hāra kē samāna śvētavarṇa kē, dō (munisuvratanātha, nēminātha) indranīla varṇa kē, dō (padmaprabha, vāsupūjya) bandhūkapuṣpa kē samāna lāla, ēvaṁ dō (supārśvanātha, pārśvanātha) priyaṅgu maṇi (pannā) kē samāna haritavarṇa, ēvaṁ tapē hu’ē svarṇa kē samāna varṇavālē śēṣa sōlaha; aisē janmamaraṇa sē rahita, sadjñāna-sūrya, dēva-vandita (caubīsōṁ) tīrthaṅkara hamēṁ mukti pradāna karēṁ ||

***A***