श्री बाहुबली स्वामी पूजा Shri Bahubali Swami Pooja

श्री बाहुबली स्वामी पूजा Śrī Bāhubalī Svāmī Pūjā

(कवि श्री जिनेश्वरदासजी)
(Kavi Shree Jineshwardasji)
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(दोहा)
कर्म-अरिगण जीत के, दरशायो शिव-पंथ |
सिद्ध-पद श्रीजिन लह्यो, भोगभूमि के अंत ||
समर-दृष्टि-जल जीत लहि, मल्लयुद्ध जय पाय |
वीर-अग्रणी बाहुबली, वंदौं मन-वच-काय ||

ॐ ह्रीं श्रीबाहुबलीजिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (आह्वाननं)
ॐ ह्रीं श्रीबाहुबलीजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)।
ॐ ह्रीं श्रीबाहुबलीजिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)।

(Dōhā)
Karma-arigaṇa jīta kē, daraśāyō śiva-pantha |
Sid’dha-pada śrījina lahyō, bhōgabhūmi kē anta ||
Samara-dr̥ṣṭi-jala jīta lahi, mallayud’dha jaya pāya |
Vīra-agraṇī bāhubalī, vandauṁ mana-vaca-kāya ||

Ōṁ hrīṁ śrībāhubalījinēndra! Atra avatara! avatara! sanvauṣaṭ! (āhvānanaṁ)
Ōṁ hrīṁ śrībāhubalījinēndra! Atrā tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrībāhubalījinēndra! Atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)|

(अष्टक)
जन्म-जरा-मरणादि तृषा कर, जगत-जीव दु:ख पावें |
तिहि दु:ख दूर-करन जिनपद को, पूजन-जल ले आवें ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं वर्तमानावसर्पिणीसमये प्रथम कामदेव कर्मारिविजयी वीराधिवीर-वीराग्रणी श्रीबाहुबली-परमयोगीन्द्राय
जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।

(Aṣṭaka)
Janma-jarā-maraṇādi tr̥ṣā kara, jagata-jīva du:Kha pāvē |
Tihi du:Kha dūra-karana jinapada kō, pūjata jala lē āvē ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ vartamānāvasarpiṇīsamayē pratham kaamdev karmārivijayī vīrādhivīra-vīrāgraṇī-śrībāhubalī paramayōgīndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

यह संसार मरुस्थल-अटवी, तृष्णा-दाह भरी है |
तिहि दु:खवारन चंदन लेके, जिन-पद पूज करी है ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय भवताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Yaha sansāra marusthala-aṭavī, tr̥ṣṇā-dāha bharī hai |
Tihi du:kh-vārana candana lēkē, jina-pada pūja karī hai ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya bhavatāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

स्वच्छ शालि शुचि नीरज रज-सम, गंध-अखंड प्रचारी |
अक्षय-पद के पावन-कारन, पूजें भवि जगतारी ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Svaccha śāli śuci nīraja raja-sama, gandha-akhaṇḍa pracārī |
Akṣaya-pada kē pāvana-kārana, pūjēṁ bhavi jagatārī ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubal-ī-paramayōgīndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|


हरि हर चक्रपति सुर दानव, मानव पशु बस जा के |
तिहि मकरध्वज-नाशक जिन को, पूजें पुष्प चढ़ा के ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Hari hara cakrapati sura dānava, mānava paśu basa jā kē |
Tihi makaradhvaja-nāśaka jina kō, pūjauṁ puṣpa caṛhākē ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya kāmabāṇ-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

दु:खद त्रिजग-जीवन को अति ही, दोष-क्षुधा अनिवारी |
तिहि दु:ख दूर-करन को, चरुवर ले जिन-पूज प्रचारी ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Du:Khada trijaga-jīvana kō ati hī, dōṣa-kṣudhā anivārī |
Tihi du:Kha dūra-karana kō caruvara lē jina-pūja pracārī ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya kṣudharōg-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|


मोह-महातम में जग जीवन, शिव-मग नाहिं लखावें |
तिहि निरवारन दीपक कर ले, जिनपद-पूजन आवें ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Mōha-mahātama mēṁ jaga jīvana, śiva-maga nāhiṁ lakhāvē |
Tihi nirvārana dīpaka kara lē, jinapada-pūjana āvē ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya mōhāndhkāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

उत्तम धूप सुगंध बनाकर, दश-दिश में महकावें |
दशविध-बंध निवारन-कारण, जिनवर पूज रचावें ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Uttama dhūpa sugandha banākara, daśa-diśa mēṁ mahakāvēṁ |
Daśavidhi-bandha nivārana-kāraṇa, jinavara pūja racāvēṁ ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

सरस सुवर्ण सुगंध अनूपम, स्वच्छ महाशुचि लावें |
शिवफल कारण जिनवर-पद की, फलसों पूज रचावें ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Sarasa suvarṇa sugandha anūpama, svaccha mahāśuci lāvēṁ |
Śivaphala kāraṇa jinavara-pada kī, phalasōṁ pūja racāvēṁ ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya mōkṣapaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|


वसु-विधि के वश वसुधा सब ही, परवश अतिदु:ख पावें |
तिहि दु:ख दूरकरन को भविजन, अर्घ्य जिनाग्र चढ़ावें ||
परम-पूज्य वीराधिवीर जिन, बाहुबली बलधारी |
तिनके चरण-कमल को नित-प्रति, धोक त्रिकाल हमारी ||

ॐ ह्रीं श्रीबाहुबली-परमयोगीन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Vasu-vidhi kē vaśa vasudhā saba hī, paravaśa atidu:Kha pāvēṁ |
Tihi du:Kha dūrakarana kō bhavijana, arghya jināgra caṛhāvē ||
Parama-pūjya vīrādhivīra jina, bāhubalī baladhārī |
Tinakē caraṇa-kamala kō nita-prati, dhōka trikāla hamārī ||

Ōṁ hrīṁ śrībāhubalī-paramayōgīndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
जयमाला
Jayamālā
(दोहा)
आठ-कर्म हनि आठ-गुण, प्रगट करे जिनरूप |
सो जयवंतो बाहुबली, परम भये शिवभूप ||

(Dōhā)
Āṭha-karma hani āṭha-guṇa, pragaṭa karē jinarūpa |
Sō jayavantō bāhubalī, parama bhayē śivabhūpa ||

(कुसुमलता छन्द)
जय! जय! जय! जगतार-शिरोमणि क्षत्रिय-वंश अशंस महान |
जय! जय! जय! जगजन-हितकारी दीनो जिन उपदेश प्रमाण ||
जय! जय! चक्रपति सुत जिनके, शत-सुत जेष्ठ-भरत पहिचान |
जय! जय! जय! श्री ऋषभदेव जिन सो जयवंत सदा जग-जान ||१||
 
जिनके द्वितीय महादेवी शुचि नाम सुनंदा गुण की खान |
रूप-शील-सम्पन्न मनोहर तिनके सुत बाहुबली महान ||
सवा पंच-शत धनु उन्नत तन हरित-वरण शोभा असमान |
वैडूर्यमणि-पर्वत मानों नील-कुलाचल-सम थिर जान ||२||
 
तेजवंत परमाणु जगत में तिन करि रच्यो शरीर प्रमाण |
सत वीरत्व गुणाकर जाको निरखत हरि हरषो उर आन ||
धीरज अतुल वज्र-सम नीरज वीराग्रणी सम अति-बलवान |
जिन छवि लखि मनु शशि-रवि लाजे कुसुमायुध लीनों सुपुमान ||३||
 
बालसमय जिन बाल-चन्द्रमा शशि से अधिक धरे दुतिसार |
जो गुरुदेव पढ़ार्इ विद्या शस्त्र-शास्त्र सब पढ़ी अपार ||
ऋषभदेव ने पोदनपुर के नृप कीने बाहुबली कुमार |
दर्इ अयोध्या भरतेश्वर को आप बने प्रभुजी अनगार ||४||
 
राज-काज षट्खंड-महीपति सब दल लै चढ़ि आये आप |
बाहुबली भी सन्मुख आये मंत्रिन तीन युद्ध दिय थाप ||
दृष्टि नीर अरु मल्ल-युद्ध में दोनों नृप कीजो बलधाप |
वृथा हानि रुक जाय सैन्य की यातैं लड़िये आपों आप ||५||
 
भरत बाहुबली भूपति भार्इ उतरे समर-भूमि में जाय |
दृष्टि-नीर-रण थके चक्रपति मल्लयुद्ध तब करो अघाय ||
पगतल चलत चलत अचला तब कंपत अचल-शिखर ठहराय |
निषध नील अचलाधर मानो भये चलाचल क्रोध-बसाय ||६||
 
भुज-विक्रमबली बाहुबली ने लिये चक्रपति अधर उठाय |
चक्र चलायो चक्रपति तब सो भी विफल भयो तिहि ठाय ||
अतिप्रचंड भुजदंड सूंड-सम नृप-शार्दूल बाहुबलि-राय |
सिंहासन मँगवाय जास पे अग्रज को दीनों पधराय ||७||
 
राज रमा दामासुर धनमय जीवन दमक-दामिनी जान |
भोग भुजंग-जंग-सम जग को जान त्याग कीनों तिहि थान ||
अष्टापद पर जाय वीर नृप वीर व्रती धर लीनों ध्यान |
अचल-अंग निरभंग संग-तज संवत्सर लों एक ही थान ||८||
 
विषधर बांबी करी चरनन-तल ऊपर बेल चढ़ी अनिवार |
युगजंघा कटि बाहु बेढ़िकर पहुँची वक्षस्थल पर सार ||
सिर के केश बढ़े जिस माँहीं नभचर-पक्षी बसे अपार |
धन्य-धन्य इस अचल-ध्यान को महिमा सुर गावें उर-धार ||९||
 
कर्म नासि शिव जाय बसे प्रभु ऋषभेश्वर से पहले जान |
अष्ट-गुणांकित सिद्ध-शिरोमणि जगदीश्वर-पद लह्यो पुमान ||
वीरव्रती वीराग्रगण्य प्रभु बाहुबली जगधन्य महान |
वीरवृत्ति के काज ‘जिनेश्वर’ नमे सदा जिन-बिंब प्रमान ||१०|

(Kusumalatā chanda)
Jaya jaya jaya jagatāra-śirōmaṇi kṣatriya-vanśa aśansa mahān |
Jaya jaya jaya jagajana-hitakārī dīnō jina upadēśa pramāṇa ||
Jaya jaya cakrapati-suta jinakē, sata-suta jēṣṭha-bharata pahicāna |
Jaya jaya jaya śrī r̥ṣabhadēva-jina sō jayavanta sadā jaga-jāna ||1||
 
Jinakē dvitīya mahādēvī śuci nāma sunandā guṇa kī khāna |
Rūpa-śīla-sampa manōhara tinakē suta bāhubalī mahān ||
Savā pan̄ca-śata dhanu unnata tana harita-varaṇa śōbhā asamāna |
Vaiḍūryamaṇi-parvata mānōṁ nīla-kulācala-sama thira jāna ||2||
 
Tējavanta paramāṇu jagata mēṁ tina kari racyō śarīra pramāṇa |
Sata vīratva guṇākara jākō nirakhata hari haraṣyō ura āna ||
Dhīraja atula vajra-sama nīraja vīrāgraṇī sama ati-balavāna |
Jina chavi lakhi manu śaśi-ravi lājē kusumāyudha līnōṁ supumāna ||3||
 
Bālasamaya jina bāla-candramā śaśi sē adhika dharē dutisāra |
Jō gurudēva paṛhā’i vidyā śastra-śāstra saba paṛhī apāra ||
R̥ṣabhadēva nē pōdanapura kē nr̥pa kīnē bāhubalī kumāra |
Da’i ayōdhyā bharatēśvara kō āpa banē prabhujī anagāra ||4||
 
Rāja-kāja ṣaṭkhaṇḍa-mahīpati saba dala lai caṛhi āyē āpa |
Bāhubalī bhī sanmukha āyē mantrina tīna yud’dha diyē thāpa ||
Dr̥ṣṭi nīra aru malla-yud’dha mēṁ dōnōṁ nr̥pa kījō baladhāpa |
Vr̥thā hāni ruka jāya sain’ya kī yātaiṁ laṛiyē āpōṁ āpa ||5||
 
Bharata bāhubalī bhūpati bhā’i utarē samara-bhūmi mēṁ jāya |
Dr̥ṣṭi-nīra-raṇa thakē cakrapati mallayud’dha taba karō aghāya..
Pagatala calata calata acalā taba kampata acala-śikhara ṭhaharāya |
Niṣadha nīla acalādhara mānō bhayē calācala krōdha-vaśāya ||6||
 
bhuja-vikramabalī bāhubalī nē liyē cakrapati adhara uṭhāya |
Cakra calāyō cakrapati taba sō bhī viphala bhayō tihi ṭhāya ||
Atipracaṇḍa bhujadaṇḍa sūṇḍa-sama nr̥pa-śārdūla bāhubali-rāya |
Sinhāsana mam̐gavāya jāsa pē agraja kō dīnōṁ padharāya ||7||
 
Rāja ramā dāmāsura dhanamaya jīvana damaka-dāminī jāna |
Bhōga bhujaṅga-jaṅga-sama jaga kō jāna tyāga kīnōṁ tihi thāna ||
Aṣṭāpada para jāya vīra nr̥pa vīra vratī dhara līnōṁ dhyāna |
Acala-aṅga nirabhaṅga saṅga-taja samvatsara lōṁ ēka hī thāna ||8||
 
Vishādhara bambī karī carananatala ūpara bēla caṛhī anivāra |
Yugajaṅghā kaṭi bāhu bēṛhikara pahum̐cī vakṣasthala para sāra ||
Sira kē kēśa baṛhē jisa mām̐hīṁ nabhacara-pakṣī basē apāra |
Dhan’ya-dhan’ya isa acala-dhyāna kō, mahimā sura gāvēṁ ura-dhāra ||9||
 
Karma nāsi śiva jāya basē prabhu r̥ṣabhēśvara sē pahalē jāna |
Aṣṭa-guṇāṅkita sid’dha-śirōmaṇi jagadīśvara-pada lahyō pumāna ||
Vīravratī vīrāgragaṇya prabhu bāhubalī jagadhan’ya mahān |
Vīravr̥tti kē kāja ‘jinēśvara’ namauṁ sadā jina-bimba pramāna ||10||

(दोहा)
श्रवनबेलगुल इन्द्रगिरि, जिनवर-बिंब प्रधान |
सत्तावन-फुट उतंग तनो, खड्गासन अमलान ||
अतिशयवंत अनंत-बल- धारक बिंब अनूप |
अर्घ्य चढ़ाय नमौं सदा, जय जय जिनवर-भूप||

(Dōhā)
Śravanabēlagula indragiri, jinavara-bimba pradhāna |
Sattāvana-phuṭa utaṅga tanō, khaḍgāsana amalāna ||
Atiśayavanta ananta-bala, dhāraka bimba anūpa |
Arghya caṛhāya namauṁ sadā, jaya jaya jinavara-bhūpa ||

ॐ ह्रीं वर्तमानावसर्पिणीसमये प्रथम कामदेव कर्मारिविजयी वीराधिवीर वीराग्रणी श्रीबाहुबली स्वामिने अनर्घ्यपदप्राप्तये जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ vartamānāvasarpiṇīsamayē pratham kaamdev karmārivijayī vīrādhivīra vīrāgraṇī śrībāhubalī svāminē anarghyapadaprāptayē jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
(Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt)

******