श्री नमिनाथ-जिन पूजा Shri Naminaath Jin Pooja

श्री नमिनाथ-जिन पूजाŚrī Naminātha-Jina Pūjā


 
pdf Audio pdf PDF
 
(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छंद : रोड़क)
(chanda: Rōṛaka)
श्री नमिनाथ-जिनेन्द्र नमूं विजयारथ-नंदन।
विख्यादेवी-मातु सहज सब पाप-निकंदन।।
अपराजित तजि जये मिथिलापुर वर आनंदन।
तिन्हें सु थापूं यहाँ त्रिधा करिके पद-वंदन।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्र ! अत्र अवतरत अवतरत संवौषट् ! (आह्वाननम्)
ॐ ह्रीं श्रीनमिनाथजिनेन्द्र ! अत्र तिष्ठत तिष्ठत ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्रीनमिनाथजिनेन्द्र ! अत्र मम सन्निहितो भवत भवत वषट्! (सन्निधिकरणम्)

Śrī naminātha-jinēndra namūṁ vijayāratha-nandana |
Vikhyādēvī-mātu sahaja saba pāpa-nikandana ||
Aparājita taji jayē mithilāpura vara ānandana |
Tinhēṁ su thāpūṁ yahām̐ tridhā karikē pada-vandana ||

Ōṁ hrīṁ śrīnamināthajinēndra! Atra avatarata avatarata sanvauṣaṭ! (Āhvānanam)
Ōṁ hrīṁ śrīnamināthajinēndra! Atra tiṣṭhata tiṣṭhata ṭha: Ṭha:! (Sthāpanam)
Ōṁ hrīṁ śrīnamināthajinēndra! Atra mama sannihitō bhavata bhavata vaṣaṭ! (Sannidhikaraṇam)

 
(द्रुत विलम्बित)
(druta vilambita)
सुर-नदी-जल उज्ज्वल पावनं, कनक-भृंग भरूं मन-भावनं।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Sura-nadī-jala ujjvala pāvanaṁ, kanaka-bhr̥ṅga bharūṁ mana-bhāvanaṁ |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|
 
हरि-मलय मिलि केशर सों घसूं, जगत्-नाथ भवातप को नसूं।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Hari-malaya mili kēśara sōṁ ghasūṁ, jagat-nātha bhavātapa kō nasūṁ |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya bhavātāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

 
गुलक के सम सुन्दर तंदुलं, धरत पुंज सु भुंजत संकुलं।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Gulaka kē sama sundara tandulaṁ, dharata pun̄ja su bhun̄jata saṅkulaṁ |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|
 
कमल केतकी बेलि सुहावनी, समर-सूल समस्त नशावनी।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Kamala kētakī bēli suhāvanī, samara-sūla samasta naśāvanī |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|
 
शशि-सुधा-सम मोदक मोदनं, प्रबल दुष्ट छुधा-मद-खोदनं।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Śaśi-sudhā-sama mōdaka mōdanaṁ, prabala duṣṭa chudhā-mada-khōdanaṁ |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|
 
शुचि घृताश्रित दीपक जोइया, असम मोह-महातम खोइया।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Śuci ghr̥tāśrita dīpaka jō’iyā, asama mōha-mahātama khō’iyā |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|
 
अमर-जिह्व-विषैं दश-गंध को, दहत दाहत कर्म के बंध को।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Amara-jihva-viṣaiṁ daśa-gandha kō, dahata dāhata karma kē bandha kō |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|
 
फल सुपक्व मनोहर पावने, सकल विघ्न-समूह नशावने।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Phala supakva manōhara pāvanē, sakala vighna-samūha naśāvanē |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|
 
जल-फलादि मिलाय मनोहरं, अरघ धारत ही भव-भय-हरं।
जजत हूँ नमि के गुण गाय के, जुग-पदांबुज प्रीति लगाय के।।

ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala-phalādi milāya manōharaṁ, aragha dhārata hī bhava-bhaya-haraṁ |
Jajata hūm̐ nami kē guṇa gāya kē, juga-padāmbuja prīti lagāya kē ||

Ōṁ hrīṁ śrīnamināthajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
 
पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-arghyāvalī

 
गरभागम मंगलचारा, जुग-आश्विन-श्याम उदारा।
हरि हर्षि जजे पितु-माता, हम पूजें त्रिभुवन-त्राता।।

ॐ ह्रीं आश्विनकृष्ण-द्वितीयायां गर्भमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Garabhāgama maṅgalacārā, juga-āśvina-śyāma udārā |
Hari harṣi jajē pitu-mātā, hama pūjēṁ tribhuvana-trātā ||

Ōṁ hrīṁ āśvinakr̥ṣṇa-dvitīyāyāṁ garbhamaṅgala-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti svāhā |1|
 
जनमोत्सव श्याम-असाढ़ा-दशमी दिन आनंद बाढ़ा।
हरि मंदर पूजें जार्इ, हम पूजें मन-वच-कार्इ।।

ॐ ह्रीं आषाढ़कृष्ण-दशम्यां जन्ममंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Janamōtsava śyāma-asāṛhā-daśamī dina ānanda bāṛhā |
Hari mandara pūjēṁ jār’i, hama pūjēṁ mana-vaca-kār’I ||

Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-daśamyāṁ janmamaṅgala-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti svāhā |2|
 
तप दुद्धर श्रीधर धारा, दशमी-कलि-षाढ़ उदारा।
निज-आतम-रस झर लायो, हम पूजत आनंद पायो।।

ॐ ह्रीं आषाढ़कृष्ण-दशम्यां तपोमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति. स्वाहा ।३।
Tapa dud’dhara śrīdhara dhārā, daśamī-kali-ṣāṛha udārā |
Nija-ātama-rasa jhara lāyō, hama pūjata ānanda pāyō ||

Ōṁ hrīṁ āṣāṛhakr̥ṣṇa-daśamyāṁ tapōmaṅgala-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti. Svāhā |3|
 
सित-मंगसिर-ग्यारस चूरे, चव-घाति भये गुण पूरे।
समवस्रत केवलधारी, तुमको नित नौति हमारी।।

ॐ ह्रीं मार्गशीर्षशुक्लैकादश्यां केवलज्ञान-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Sita-maṅgasira-gyārasa cūrē, cava-ghāti bhayē guṇa pūrē |
Samavasrata kēvaladhārī, tumakō nita nauti hamārī ||

Ōṁ hrīṁ mārgaśīrṣaśuklaikādaśyāṁ kēvalajñāna-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti svāhā |4|
 
बैसाख-चतुर्दशि-श्यामा, हनि शेष वरी शिव-वामा।
सम्मेद-थकी भगवंता, हम पूजें सुगुन-अनंता।।

ॐ ह्रीं वैशाखकृष्ण-चतुर्दश्यां मोक्षमंगल-प्राप्ताय श्रीनमिनाथजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Baisākha-caturdaśi-śyāmā, hani śēṣa varī śiva-vāmā |
Sam’mēda-thakī bhagavantā, hama pūjēṁ suguna-anantā ||

Ōṁ hrīṁ vaiśākhakr̥ṣṇa-caturdaśyāṁ mōkṣamaṅgala-prāptāya śrīnamināthajinēndrāya arghyaṁ nirvapāmīti svāhā |5|
 

जयमाला
Jayamālā

 
(दोहा)
(dōhā)
आयु सहस-दश-वर्ष की, हेम-वरन तन सार ।
धनुष-पंचदश-तुंग तन, महिमा अपरम्पार ।१।
जय-जय-जय नमिनाथ कृपाला, अरि-कुल-गहन-दहन दव-ज्वाला ।
जय-जय धरम-पयोधर धीरा, जय भव-भंजन गुन-गंभीरा ।२।
जय-जय परमानंद गुनधारी, विश्व-विलोकन जन-हितकारी ।
अशरन-शरन उदार जिनेशा, जय-जय समवसरन आवेशा ।३।
जय-जय केवलज्ञान प्रकाशी, जय चतुरानन हनि भव-फाँसी ।
जय त्रिभुवन-हित उद्यम-वंता, जय जय जय जय नमि भगवंता ।४।
जै तुम सप्त तत्त्व दरशायो, तास सुनत भवि निज-रस पायो ।
एक शुद्ध-अनुभव निज भाखे, दो विधि राग-दोष छै आखे ।५।
दो श्रेणी दो नय दो धर्मं, दो प्रमाण आगम-गुन शर्मं ।
तीन-लोक त्रयजोग तिकालं, सल्ल पल्ल त्रय वात बलालं ।६।
चार बंध संज्ञा गति ध्यानं, आराधन निछेप चउ दानं ।
पंचलब्धि आचार प्रमादं, बंध हेतु पैंताले सादं ।७।
गोलक पंचभाव शिव-भौनें, छहों दरब सम्यक् अनुकौने ।
हानि-वृद्धि तप समय समेता, सप्तभंग-वानी के नेता ।८।
संयम समुद्घात भय सारा, आठ करम मद सिध गुन-धारा ।
नवों लब्धि नव-तत्त्व प्रकाशे, नोकषाय हरि तूप हुलाशे ।९।
दशों बंध के मूल नशाये, यों इन आदि सकल दरशाये ।
फेर विहरि जग-जन उद्धारे, जय-जय ज्ञान-दरश अविकारे ।१०।
जय वीरज जय सूक्षमवंता, जय अवगाहन-गुण वरनंता ।
जय-जय अगुरुलघू निरबाधा, इन गुन-जुत तुम शिवसुख साधा ।११।
ता कों कहत थके गनधारी, तौ को समरथ कहे प्रचारी ।
ता तें मैं अब शरने आया, भव-दु:ख मेटि देहु शिवराया ।१२।
बार-बार यह अरज हमारी, हे! त्रिपुरारी हे! शिवकारी ।
पर-परणति को वेगि मिटावो, सहजानंद स्वरूप भिटावो ।१३।
‘वृंदावन’ जाँचत सिरनार्इ, तुम मम उर निवसो जिनरार्इ ।
जब लों शिव नहिं पावों सारा, तब लों यही मनोरथ म्हारा ।१४।

Āyu sahasa-daśa-varṣa kī, hēma-varana tana sāra |
Dhanuṣa-pan̄cadaśa-tuṅga tana, mahimā aparampāra |1|
Jaya-jaya-jaya naminātha kr̥pālā, ari-kula-gahana-dahana dava-jvālā |
Jaya-jaya dharama-payōdhara dhīrā, jaya bhava-bhan̄jana guna-gambhīrā |2|
Jaya-jaya paramānanda gunadhārī, viśva-vilōkana jana-hitakārī |
Aśarana-śarana udāra jinēśā, jaya-jaya samavasarana āvēśā |3|
Jaya-jaya kēvalajñāna prakāśī, jaya caturānana hani bhava-phām̐sī |
Jaya tribhuvana-hita udyama-vantā, jaya jaya jaya jaya nami bhagavantā |4|
Jai tuma sapta tattva daraśāyō, tāsa sunata bhavi nija-rasa pāyō|
Ēka śud’dha-anubhava nija bhākhē, dō vidhi rāga-dōṣa chai ākhē |5|
Dō śrēṇī dō naya dō dharmaṁ, dō pramāṇa āgama-guna śarmaṁ |
Tīna-lōka trayajōga tikālaṁ, salla palla traya vāta balālaṁ |6|
Cāra bandha san̄jñā gati dhyānaṁ, ārādhana nichēpa ca’u dānaṁ |
Pan̄calabdhi ācāra pramādaṁ, bandha hētu paintālē sādaṁ |7|
Gōlaka pan̄cabhāva śiva-bhaunēṁ, chahōṁ daraba samyak anukaunē |
Hāni-vr̥d’dhi tapa samaya samētā, saptabhaṅga-vānī kē nētā |8|
Sanyama samudghāta bhaya sārā, āṭha karama mada sidha guna-dhārā |
Navōṁ labdhi nava-tattva prakāśē, nōkaṣāya hari tūpa hulāśē |9|
Daśōṁ bandha kē mūla naśāyē, yōṁ ina ādi sakala daraśāyē |
Phēra vihari jaga-jana ud’dhārē, jaya-jaya jñāna-daraśa avikārē |10|
Jaya vīraja jaya sūkṣamavantā, jaya avagāhana-guṇa varanantā |
Jaya-jaya agurulaghū nirabādhā, ina guna-juta tuma śivasukha sādhā |11|
Tā kōṁ kahata thakē ganadhārī, tau kō samaratha kahē pracārī |
Tā tēṁ maiṁ aba śaranē āyā, bhava-du:Kha mēṭi dēhu śivarāyā |12|
Bāra-bāra yaha araja hamārī, hē! Tripurārī hē! Śivakārī |
Para-paraṇati kō vēgi miṭāvō, sahajānanda svarūpa bhiṭāvō |13|
‘Vr̥ndāvana’ jām̐cata siranār’i, tuma mama ura nivasō jinarār’I |
Jaba lōṁ śiva nahiṁ pāvōṁ sārā, taba lōṁ yahī manōratha mhārā |14|

 
(घत्तानन्द छन्द)
(Ghattānanda chanda)
जय-जय नमिनाथं हो शिव-साथं, औ अनाथ के नाथ सदं ।
ता तें सिर नाऊं, भगति बढ़ाऊं, चीन्ह चिह्न शतपत्र पदं ।१५।

jaya-jaya namināthaṁ hō śiva-sāthaṁ, au anātha kē nātha sadaṁ |
Tā tēṁ sira nā’ūṁ, bhagati baṛhā’ūṁ, cīnha cihna śatapatra padaṁ |15|

 
ॐ ह्रीं श्रीनमिनाथजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrīnamināthajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

 
(दोहा)
(Dōhā)
श्रीनमिनाथ तने जुगल, चरन जजें जो जीव।
सो सुर-नर-सुख भोगकर, होवें शिव-तिय-पीव।।

śrīnaminātha tanē jugala, carana jajēṁ jō jīva |
Sō sura-nara-sukha bhōgakara, hōvēṁ śiva-tiya-pīva ||

 
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपामि ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipāmi ||

* * * A * * *