श्री महावीर-जिन पूजा Shri Mahaveer Jin Pooja

श्री महावीर-जिन पूजा Śrī Mahāvīra-Jina Pūjā

कविश्री वृन्दावनदास
Kaviśrī Vr̥ndāvanadāsa

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

(मत्त-गयंद छन्द)
(matta-gayanda chanda)
श्रीमत वीर हरें भव-पीर, भरें सुख-सीर अनाकुलताई |
केहरि-अंक अरीकर-दंक, नयें हरि-पंकति-मौलि सुहाई ||
मैं तुमको इत थापत हूं प्रभु! भक्ति-समेत हिये हरषाई |
हे करुणा-धन-धारक देव! इहाँ अब तिष्ठहु शीघ्रहि आई ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्र! अत्र अवतर! अवतर! संवौषट्! (इति आह्वाननम्)
ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (इति स्थापनम्)
ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्र! अत्र मम सन्निहितो भव: भव: वषट्! (इति सन्निधिकरणम्)

Śrīmata vīra harēṁ bhava-pīra, bharēṁ sukha-sīra anākulatār’i |
Kēhari-aṅka arīkara-daṅka, nayēṁ hari-paṅkati-mauli suhā’i ||
Maiṁ tumakō ita thāpata hūṁ prabhu! Bhakti-samēta hiyē haraṣā’i |
Hē karuṇā-dhana-dhāraka dēva! Ihām̐ aba tiṣṭhahu śīghrahi ār’i ||

Ōṁ hrīṁ śrīvard’dhamānajinēndra! Atra avatara! avatara! sanvauṣaṭ! (Iti Āhvānanam)
Ōṁ hrīṁ śrīvard’dhamānajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Iti Sthāpanam)
Ōṁ hrīṁ śrīvard’dhamānajinēndra! Atra mama sannihitō bhava: bhava: vaṣaṭ! (Iti Sannidhikaraṇam)

क्षीरोदधि-सम शुचि नीर, कंचन-भृंग भरूं |
प्रभु वेग हरो भवपीर, यातैं धार करूं ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Kṣīrōdadhi-sama śuci nīra, kan̄cana-bhr̥ṅga bharooṁ |
Prabhu vēga harō bhavapīra, yātaiṁ dhāra karooṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

मलयागिर चंदनसार, केसर-संग घसूं |
प्रभु भव-आताप निवार, पूजत हिय हुलसूं ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय भवाताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Malayāgira candanasāra, kēsara-saṅga ghasooṁ |
Prabhu bhava-ātāpa nivāra, pūjata hiya hulasooṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya bhavātāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदुल सित शशिसम शुद्ध, लीनों थार भरी |
तसु पुंज धरौं अविरुद्ध, पावों शिवनगरी ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Tandula sita śaśisama śud’dha, līnōṁ thāra bharī |
Tasu pun̄ja dharooṁ avirud’dha, pāvōṁ śivanagarī ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

सुरतरु के सुमन समेत, सुमन सुमन प्यारे |
सो मनमथ-भंजन हेत, पूजूँ पद थारे ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय कामबाण-विध्वन्सनाय पुष्पं निर्वपामीति स्वाहा।४।
Surataru kē sumana samēta, sumana sumana pyārē |
Sō manamatha-bhan̄jana hēta, pūjooṁ pada thārē ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō || 

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

रस रज्जत सज्जत सद्य, मज्जत थार भरी |
पद जज्जत रज्जत अद्य, भज्जत भूख अरी ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Rasa rajjata sajjata sadya, majjata thāra bharī |
Pada jajjata rajjata adya, bhajjata bhūkha arī ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

तम खंडित मंडित नेह, दीपक जोवत हूँ |
तुम पदतर हे सुखगेह, भ्रमतम खोवत हूँ ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Tama khaṇḍita maṇḍita nēha, dīpaka jōvata hooṁ |
Tuma padatara hē sukhagēha, bhramatama khōvata hooṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

हरिचंदन अगर कपूर, चूर सुगंध करा |
तुम पदतर खेवत भूरि, आठों कर्म जरा ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Haricandana agara kapūra, cūra sugandha karā |
Tuma padatara khēvata bhūri, āṭhōṁ karma jarā ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

रितुफल कल-वर्जित लाय, कंचनथार भरूं |
शिवफलहित हे जिनराय, तुम ढिंग भेंट धरूं ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।८।
Rituphala kala-varjita lāya, kan̄canathāra bharooṁ |
Śivaphalahita hē jinarāya, tuma ḍhiṅga bhēṇṭa dharooṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā |8|

जल-फल वसु सजि हिम-थार, तन-मन मोद धरूं |
गुण गाऊँ भवदधितार, पूजत पाप हरूं ||
श्री वीर महा-अतिवीर, सन्मति नायक हो |
जय वर्द्धमान गुणधीर, सन्मति-दायक हो ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala-phala vasu saji hima-thāra, tana-mana mōda dharooṁ |
Guṇa gā’ūm̐ bhavadadhitāra, pūjata pāpa harooṁ ||
Śrī vīra mahā-ativīra, sanmati nāyaka hō |
Jaya vard’dhamāna guṇadhīra, sanmati-dāyaka hō ||

Ōṁ hrīṁ śrīvard’dhamānajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī

(राग टप्पा)
(rāga ṭappā)
मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |
गरभ साढ़-सित-छट्ठ लियो थिति, त्रिशला-उर अघहरना ||
सुरि-सुरपति तित सेव करी नित, मैं पूजूँ भवतरना |
नाथ! मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |

ॐ ह्रीं अषाढ़शुक्ल-षष्ठ्यां गर्भमंगल-मंडिताय श्रीवर्द्धमानजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।१।
Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |
Garabha sāṛha-sita-chaṭṭha liyō thiti, triśalā-ura aghaharanā ||
Suri-surapati tita sēva karī nita, maiṁ pūjūm̐ bhavataranā |
Nātha! Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |

Ōṁ hrīṁ aṣāṛhaśukla-ṣaṣṭhyāṁ garbhamaṅgala-maṇḍitāya śrīvard’dhamānajinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जनम चैत-सित-तेरस के दिन, कुंडलपुर कन वरना |
सुरगिरि सुरगुरु पूज रचायो, मैं पूजूं भवहरना |
नाथ! मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |

ॐ ह्रीं चैत्र-शुक्ल-त्रयोदश्यां जन्ममंगल-मंडिताय श्रीवर्द्धमानजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।२।
Janama caita-sita-tērasa kē dina, kuṇḍalapura kana varanā |
Suragiri suraguru pūja racāyō, maiṁ pūjūṁ bhavaharanā |
Nātha! Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |

Ōṁ hrīṁ caitra-śukla-trayōdaśyāṁ janmamaṅgala-maṇḍitāya śrīvard’dhamānajinēndrāya arghyaṁ nirvapāmīti svāhā |2|

मगसिर असित मनोहर दशमी, ता दिन तप आचरना |
नृप-कुमार घर पारन कीनों, मैं पूजूं तुम चरना |
नाथ! मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |

ॐ ह्रीं मार्गशीर्षकृष्ण-दशम्यां तपोमंगल-मंडिताय श्रीवर्द्धमानजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।३।
Magasira asita manōhara daśamī, tā dina tapa ācaranā |
Nr̥pa-kumāra ghara pārana kīnōṁ, maiṁ pūjauṁ tuma caranā |
Nātha! Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |

Ōṁ hrīṁ mārgaśīrṣakr̥ṣṇa-daśamyāṁ tapōmaṅgala-maṇḍitāya śrīvard’dhamānajinēndrāya arghyaṁ nirvapāmīti svāhā |3|

शुक्ल-दशैं-बैसाख दिवस अरि, घाति चतुक क्षय करना |
केवल लहि भवि भवसर तारे, जजूं चरन सुखभरना |
नाथ! मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |

ॐ ह्रीं वैशाखशुक्ल-दशम्यां केवलज्ञान-मंडिताय श्रीवर्द्धमानजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा।४।
Śukla-daśaiṁ-baisākha divasa ari, ghāti catuka kṣaya karanā |
Kēvala lahi bhavi bhavasara tārē, jajooṁ carana sukhabharanā |
Nātha! Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |

Ōṁ hrīṁ vaiśākhaśukla-daśamyāṁ kēvalajñāna-maṇḍitāya śrīvard’dhamānajinēndrāya arghyaṁ nirvapāmīti svāhā |4|

कार्तिक-श्याम-अमावस शिव-तिय, पावापुर तें वरना |
गण-फनिवृन्द जजें तित बहुविध, मैं पूजूं भयहरना |
नाथ! मोहि राखो हो शरणा, श्री वर्द्धमान जिनरायजी,
मोहि राखो हो शरणा |

ॐ ह्रीं कार्तिककृष्ण-अमावस्यायां मोक्षमंगल-मंडितायअर्घ्यं निर्वपामीति स्वाहा।५।

Kārtika-śyāma-amāvasa śiva-tiya, pāvāpura tēṁ varanā |
Gaṇa-phanivr̥nda jajēṁ tita bahuvidha, maiṁ pūjauṁ bhayaharanā |
Nātha! Mōhi rākhō hō śaraṇā, śrī vard’dhamāna jinarāyajī,
Mōhi rākhō hō śaraṇā |

Ōṁ hrīṁ kārtikakr̥ṣṇa-amāvasyāyāṁ mōkṣamaṅgala-maṇḍitāya arghyaṁ nirvapāmīti svāhā |5|

जयमाला
Jayamālā

(छन्द हरिगीतिका – २८ मात्रा)
(chanda harigītikā – 28 mātrā)
गणधर अशनिधर चक्रधर, हलधर गदाधर वरवदा |
अरु चापधर विद्या-सु-धर, तिरशूलधर सेवहिं सदा ||
दु:खहरन आनंदभरन तारन, तरन चरन रसाल हैं |
सुकुमाल गुन-मनिमाल उन्नत, भाल की जयमाल है ||

Gaṇadhara aśanidhara cakradhara, haladhara gadādhara varavadā |
Aru cāpadhara vidyā-su-dhara, tiraśūladhara sēvahiṁ sadā ||
Du:Khaharana ānandabharana tārana, tarana carana rasāla haiṁ |
Sukumāla guna-manimāla unnata, bhāla kī jayamāla hai ||

(छन्द घत्ता)
(Chanda ghattā)
जय त्रिशलानंदन, हरिकृतवंदन, जगदानंदन चंदवरं |
भवताप-निकंदन, तनकन-मंदन, रहित-सपंदन नयनधरं ||
Jaya triśalānandana, harikr̥tavandana, jagadānandana candavaraṁ |
Bhavatāpa-nikandana, tanakana-mandana, rahita-sapandana nayanadharaṁ ||

(छन्द त्रोटक)
(Chanda trōṭaka)
जय केवलभानु-कला-सदनं, भवि-कोक-विकासन कंज-वनं |
जगजीत महारिपु-मोहहरं, रजज्ञान-दृगांबर चूर करं ||१||

jaya kēvalabhānu-kalā-sadanaṁ, bhavi-kōka-vikāsana kan̄ja-vanaṁ |
Jagajīta mahāripu-mōhaharaṁ, rajajñāna-dr̥gāmbara cūra karaṁ ||1||

गर्भादिक-मंगल मंडित हो, दु:ख-दारिद को नित खंडित हो |
जगमाँहिं तुम्हीं सतपंडित हो, तुम ही भवभाव-विहंडित हो ||२||
Garbhādika-maṅgala maṇḍita hō, du:Kha-dārida kō nita khaṇḍita hō |
Jagamām̐hiṁ tumhīṁ satapaṇḍita hō, tuma hī bhavabhāva-vihaṇḍita hō ||2||

हरिवंश-सरोजन को रवि हो, बलवंत महंत तुम्हीं कवि हो |
लहि केवलधर्म प्रकाश कियो, अब लों सोई मारग राजति हो ||३||
Harivanśa-sarōjana kō ravi hō, balavanta mahanta tumhīṁ kavi hō |
Lahi kēvaladharma prakāśa kiyō, aba lōṁ sōr’i māraga rājati hō ||3||

पुनि आप तने गुण माहिं सही, सुर मग्न रहें जितने सबही |
तिनकी वनिता गुन गावत हैं, लय-ताननि सों मनभावत हैं ||४||
Puni āpa tanē guṇa māhiṁ sahī, sura magna rahēṁ jitanē sabahī |
Tinakī vanitā guna gāvata haiṁ, laya-tānani sōṁ manabhāvata haiṁ ||4||

पुनि नाचत रंग उमंग भरी, तुव भक्ति विषै पग एम धरी |
झननं झननं झननं झननं, सुर लेत तहाँ तननं तननं ||५||
Puni nācata raṅga umaṅga bharī, tuva bhakti viṣai paga ēma dharī |
Jhananaṁ jhananaṁ jhananaṁ jhananaṁ, sura lēta tahām̐ tananaṁ tananaṁ ||5||

घननं घननं घन-घंट बजे, दृम दृम दृम दृम मिरदंग सजे |
गगनांगन-गर्भगता सुगता, ततता ततता अतता वितता ||६||
Ghananaṁ ghananaṁ ghana-ghaṇṭa bajē, dr̥ma dr̥ma dr̥ma dr̥ma miradaṅga sajē |
Gaganāṅgana-garbhagatā sugatā, tatatā tatatā atatā vitatā ||6||

धृगतां धृगतां गति बाजत है, सुरताल रसाल जु छाजत है |
सननं सननं सननं नभ में, इकरूप अनेक जु धारि भ्रमें ||७||
Dhr̥gatāṁ dhr̥gatāṁ gati bājata hai, suratāla rasāla ju chājata hai |
Sananaṁ sananaṁ sananaṁ nabha mēṁ, ikarūpa anēka ju dhāri bhramēṁ ||7||

किन्नर-सुरि बीन बजावत हैं, तुमरो जस उज्ज्वल गावत हैं |
करताल विषैं करताल धरें, सुरताल विशाल जु नाद करें ||८||
Kinnara-suri bīna bajāvata haiṁ, tumarō jasa ujjvala gāvata haiṁ |
Karatāla viṣaiṁ karatāla dharēṁ, suratāla viśāla ju nāda karēṁ ||8||

इन आदि अनेक उछाह भरी, सुर भक्ति करें प्रभुजी तुमरी |
तुमही जगजीवन के पितु हो, तुमही बिन कारन तें हितु हो ||९||
Ina ādi anēka uchāha bharī, sura bhakti karēṁ prabhujī tumarī |
Tumahī jagajīvana kē pitu hō, tumahī bina kārana tēṁ hitu hō ||9||

तुमही सब विघ्न-विनाशन हो, तुमही निज-आनंद-भासन हो |
तुमही चित-चिंतित दायक हो, जगमाँहिं तुम्हीं सब-लायक हो ||१०||
Tumahī saba vighna-vināśana hō, tumahī nija-ānanda-bhāsana hō |
Tumahī cita-cintita dāyaka hō, jagamām̐hiṁ tumhīṁ saba-lāyaka hō ||10||

तुमरे पन-मंगल माँहिं सही, जिय उत्तम-पुन्य लियो सबही |
हम तो तुमरी शरणागत हैं, तुमरे गुन में मन पागत है ||११||
Tumarē pana-maṅgala mām̐hiṁ sahī, jiya uttama-pun’ya liyō sabahī |
Hama tō tumarī śaraṇāgata haiṁ, tumarē guna mēṁ mana pāgata hai ||11||

प्रभु मो-हिय आप सदा बसिये, जबलों वसु-कर्म नहीं नसिये |
तबलों तुम ध्यान हिये वरतों, तबलों श्रुत-चिंतन चित्त रतों ||१२||
Prabhu mō-hiya āpa sadā basiyē, jabalōṁ vasu-karma nahīṁ nasiyē |
Tabalōṁ tuma dhyāna hiyē varatōṁ, tabalōṁ śruta-cintana citta ratōṁ ||12||

तबलों व्रत-चारित चाहतु हों, तबलों शुभभाव सुगाहतु हों |
तबलों सतसंगति नित्त रहो, तबलों मम संजम चित्त गहो ||१३||
Tabalōṁ vrata-cārita cāhatu hōṁ, tabalōṁ śubhabhāva sugāhatu hōṁ |
Tabalōṁ satasaṅgati nitta rahō, tabalōṁ mama san̄jama citta gahō ||13||

जबलों नहिं नाश करों अरि को, शिव नारि वरों समता धरि को |
यह द्यो तबलों हमको जिनजी, हम जाचतु हैं इतनी सुनजी ||१४||
Jabalōṁ nahiṁ nāśa karōṁ ari kō, śiva nāri varōṁ samatā dhari kō |
Yaha dyō tabalōṁ hamakō jinajī, hama jācatu haiṁ itanī sunajī ||14||

(घत्ता छन्द)
(Ghattā chanda)
श्रीवीर जिनेशा नमित-सुरेशा, नागनरेशा भगति-भरा |
‘वृन्दावन’ ध्यावें विघन-नशावें, वाँछित पावें शर्म वरा ||

śrīvīra jinēśā namita-surēśā, nāganarēśā bhagati-bharā |
‘Vr̥ndāvana’ dhyāvēṁ vighana-naśāvēṁ, vām̐chita pāvēṁ śarma varā ||

ॐ ह्रीं श्रीवर्द्धमानजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīvard’dhamānajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

(दोहा)
(Dōhā)
श्री सन्मति के जुगल-पद, जो पूजें धरि प्रीत |
‘वृन्दावन’ सो चतुर नर, लहे मुक्ति नवनीत ||

Śrī sanmati kē jugala-pada, jō pūjēṁ dhari prīta |
‘Vr̥ndāvana’ sō catura nara, lahē mukti navanīta ||

।।इत्याशीर्वाद: पु्ष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *