णमोकार महामंत्र पूजा Namokar Mahamantra Pooja

णमोकार महामंत्र पूजाṆamōkāra Mahāmantra Pooja

आर्यिका ज्ञानमती माताजी
āryikā jñānamatī mātājī

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
स्थापना : गीता छन्द
sthāpanā: Gītā chanda
अनुपम अनादि अनंत है, यह मंत्रराज महान् है |
सब मंगलों में प्रथम मंगल, करता अघ की हान है ||
अरिहन्त सिद्धाचार्य पाठक, साधुओं की वंदना |
इस शब्दमय परब्रह्म को, थापूँ करूँ नित अर्चना ||१||

ॐ ह्रीं श्री अनादिऽनिधनपंचनमस्कारमंत्र ! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री अनादिऽनिधन पंचनमस्कारमंत्र ! अत्रा तिष्ट तिष्ट ठ: ठ: (स्थापनम्)
ॐ ह्रीं श्री अनादिऽनिधन पंचनमस्कारमंत्र ! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Anupama anādi ananta hai, yaha mantrarāja mahān hai |
Saba maṅgalōṁ mēṁ prathama maṅgala, karatā agha kī hāna hai ||
Arihanta sid’dhācārya pāṭhaka, sādhu’ōṁ kī vandanā |
Isa śabdamaya parabrahma kō, thāpūm̐ karūm̐ nita arcanā ||1||

Ōṁ hrīṁ śrī anādinidhanapan̄canamaskāramantra! Atra avatara avatara sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī anādinidhana pan̄canamaskāramantra! Atrā tiṣṭa tiṣṭa ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī anādinidhana pan̄canamaskāramantra! Atrā mama sannihitō bhava bhava vaṣaṭ (sannidhikaraṇam)
अथाष्टक (भुजंगप्रयात छन्द)
Athāṣṭaka (bhujaṅgaprayāta chanda)
महातीर्थ गंगा नदी नीर लाऊँ |
महामंत्र की नित्य पूजा रचाऊँ ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Mahātīrtha gaṅgā nadī nīra lā’ūm̐ |
Mahāmantra kī nitya pūjā racā’ūm̐ ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

कपूरादि चंदन महागंध लाके |
परम शब्द-ब्रह्मा की पूजा रचाके ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय संसारताप विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Kapūrādi candana mahāgandha lākē |
Parama śabda-brahmā kī pūjā racākē ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya sansāratāpa vināśanāya candanaṁ nirvapāmīti svāhā |2|

पय:सिन्धु के फेन सम अक्षतों को |
लिया थाल में पुंज से पूजने को ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Paya:Sindhu kē phēna sama akṣatōṁ kō |
Liyā thāla mēṁ pun̄ja sē pūjanē kō ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

जुही कुंद अरविन्द मंदार माला |
चढ़ाऊँ तुम्हें काम को मार डाला ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Juhī kunda aravinda mandāra mālā |
Caṛhā’ūm̐ tumhēṁ kāma kō māra ḍālā ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

कलाकंद लड्डू इमर्ती बनाऊँ |
तुम्हें पूजते भूख व्याधि नशाऊँ ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Kalākanda laḍḍū imartī banā’ūm̐ |
Tumhēṁ pūjatē bhūkha vyādhi naśā’ūm̐ ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

शिखा-दीप की ज्योति विस्तारती है |
महामोह अंधेर संहारती है ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Śikhā-dīpa kī jyōti vistāratī hai |
Mahāmōha andhēra sanhāratī hai ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

सुगंधी बढ़े धूप खेते अगनि में |
सभी कर्म की, भस्म हो एक क्षण में ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Sugandhī baṛhē dhūpa khētē agani mēṁ |
Sabhī karma kī, bhasma hō ēka kṣaṇa mēṁ ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

अनन्नास अंगूर अमरूद लाया |
महामोक्ष सम्पत्ति हेतु चढ़ाया ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Anannāsa aṅgūra amarūda lāyā |
Mahāmōkṣa sampatti hētu caṛhāyā ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya mōkṣaphala-prāptayē phalaṁ nirvapamiti Svāhā |8|

उदक गंध आदि मिला अर्घ्य लाया |
महामंत्र नवकार को मैं चढ़ाया ||
णमोकार मंत्राक्षरों को जजूँ मैं |
महाघोर संसार दु:ख से बचूँ मैं ||

ॐ ह्रीं श्रीपंचनमस्कारमंत्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Udaka gandha ādi milā arghya lāyā |
Mahāmantra navakāra kō maiṁ caṛhāyā ||
Ṇamōkāra mantrākṣarōṁ kō jajūm̐ maiṁ |
Mahāghōra sansāra du:Kha sē bacūm̐ maiṁ ||

Ōṁ hrīṁ śrīpan̄canamaskāramantrāya anarghyapada-prāptayē arghyam nirvapāmīti svāhā |9|

(दोहा)
(Dōhā)

शांतिधारा मैं करूँ, तिहुँ जग शांति हेत |
भव भव आतम शांत हो, पूजँ भक्ति समेत ||

Sāntidhārā maiṁ karūm̐, tihum̐ jaga śānti hēta |
Bhava bhava ātama śānta hō, pūjam̐ bhakti samēta ||

शांतये शांतिधारा
Śāntayē śāntidhārā

(दोहा)
(dōhā)
बकुल मल्लिका पुष्प ले, पूजूँ मंत्र महान् |
पुष्पांजलि से पूजते, सकल सौख्य वरदान ||

Bakula mallikā puṣpa lē, pūjūm̐ mantra mahān |
Puṣpān̄jali sē pūjatē, sakala saukhya varadāna ||

दिव्य पुष्पांजलिं क्षिपामि।
Divya puṣpān̄jaliṁ kṣipāmi |

(जाप्य)
(Jāpya)

ॐ ह्रां णमो अरिहंताणं, ॐ ह्रीं णमो सिद्धाणं, ॐ ह्रूं णमो आइरियाणं, ॐ ह्रौं णमो उवज्झायाणं, ॐ ह्र: णमो लोए सव्व-साहूणं।
ōṁ hrāṁ ṇamō arihantāṇaṁ, ōṁ hrīm ṇamō sid’dhāṇaṁ, ōṁ hrūṁ ṇamō ā’iriyāṇaṁ,ōṁ hrauṁ ṇamō uvajjhāyāṇaṁ, ōṁ hra: Ṇamō lō’ē savva-sāhūṇaṁ.

(108 सुगन्धित श्वेतपुष्पों से या लवंग अथवा पीले तंदुलों से जाप्य करें।)
(108 Sugandhita śvētapuṣpōṁ sē yā lavaṅga athavā pīlē tandulōṁ sē jāpya karēṁ.)

जयमाला
Jayamālā

(सोरठा छन्द)
(sōraṭhā chanda)

पंच परमगुरु देव, नमूँ नमूँ नत शीश मैं |
करो अमंगल-छेव, गाऊँ तुम गुणमालिका ||

Pan̄ca paramaguru dēva, namūm̐ namūm̐ nata śīśa maiṁ |
Karō amaṅgala-chēva, gā’ūm̐ tuma guṇamālikā ||

(चाल-हे दीनबन्धु……)
(Cāla-hē dīnabandhu……)

जैवंत महामंत्र मूर्तिमंत धरा में |
जैवंत परम ब्रह्म शब्द ब्रह्म धरा में ||
जैवंत सर्व मंगलों में मंगलीक हो |
जैवंत सर्व लोक में तुम सर्वश्रेष्ठ हो ||१||

Jaivanta mahāmantra mūrtimanta dharā mēṁ |
Jaivanta parama brahma śabda brahma dharā mēṁ ||
Jaivanta sarva maṅgalōṁ mēṁ maṅgalīka hō |
Jaivanta sarva lōka mēṁ tuma sarvaśrēṣṭha hō ||1||


त्रैलोक्य में हो एक तुम्हीं शरण हमारे |
माँ शारदा भी नित्य ही तव कीर्ति उचारे ||
विघ्नों का नाश होता है तुम नाम जाप से |
सम्पूर्ण उपद्रव नशे हैं तुम प्रताप से ||२||
Trailōkya mēṁ hō ēka tumhīṁ śaraṇa hamārē |
Mām̐ śāradā bhī nitya hī tava kīrti ucārē ||
Vighnōṁ kā nāśa hōtā hai tuma nāma jāpa sē |
Sampūrṇa upadrava naśē haiṁ tuma pratāpa sē ||2||


छियालीस सुगुण को धरें अरिहंत जिनेशा |
सब दोष अठारह से रहित त्रिजग महेशा ||
ये घातिया को घात के परमात्मा हुये |
सर्वज्ञ वीतराग औ’ निर्दोष गुरु हुए ||३||
Chiyālīsa suguṇa kō dharēṁ arihanta jinēśā |
Saba dōṣa aṭhāraha sē rahita trijaga mahēśā ||
Yē ghātiyā kō ghāta kē paramātmā huyē |
Sarvajña vītarāga au’ nirdōṣa guru hu’ē ||3||


जो अष्ट-कर्म नाश के ही सिद्ध हुए हैं |
वे अष्ट गुणों से सदा विशिष्ट हुए हैं ||
लोकाग्र में हैं राजते वे सिद्ध अनंता |
सर्वार्थसिद्धि देते हैं वे सिद्ध महंता ||४||
Jō aṣṭa-karma nāśa kē hī sid’dha hu’ē haiṁ |
Vē aṣṭa guṇōṁ sē sadā viśiṣṭa hu’ē haiṁ ||
Lōkāgra mēṁ haiṁ rājatē vē sid’dha anantā |
Sarvārthasid’dhi dētē haiṁ vē sid’dha mahantā ||4||


छत्तीस गुण को धारते आचार्य हमारे |
चउसंघ के नायक हमें भव सिंधु से तारें ||
पच्चीस गुणों युक्त्त उपाध्याय कहाते |
भव्यों को मोक्षमार्ग का उपदेश पढ़ाते ||५||
Chattīsa guṇa kō dhāratē ācārya hamārē |
Ca’usaṅgha kē nāyaka hamēṁ bhava sindhu sē tārēṁ ||
Paccīsa guṇōṁ yuktta upādhyāya kahātē |
Bhavyōṁ kō mōkṣamārga kā upadēśa paṛhātē ||5||


जो साधु अट्ठार्इस मूल गुण को धारते |
वे आत्म साधना से साधु नाम धारते ||
ये पंच परमदेव भूतकाल में हुए |
होते हैं वर्तमान में भी पंचगुरु ये ||६||
Jō sādhu aṭṭhāisa mūla guṇa kō dhāratē |
Vē ātma sādhanā sē sādhu nāma dhāratē ||
Yē pan̄ca paramadēva bhūtakāla mēṁ hu’ē |
Hōtē haiṁ vartamāna mēṁ bhī pan̄caguru yē ||6||


होंगे भविष्यकाल में भी सुगुरु अनंते |
ये तीन लोक तीन काल के हैं अनंते ||
इन सब अनंतानंत की वंदना करूँ |
शिव पथ के विघ्न पर्वतों की खंडना करूँ ||७||
Hōṅgē bhaviṣyakāla mēṁ bhī suguru anantē |
Yē tīna lōka tīna kāla kē haiṁ anantē ||
Ina saba anantānanta kī vandanā karūm̐ |
Śiva patha kē vighna parvatōṁ kī khaṇḍanā karūm̐ ||7||


इक ओर तराजू पे अखिल गुण को चढ़ाऊँ |
इक ओर महामंत्र अक्षरों को धराऊँ ||
इस मंत्र के पलड़े को उठा न सके कोर्इ |
महिमा अनंत यह धरे ना इस सदृश कोर्इ ||८||
Ika ōra tarājū pē akhila guṇa kō caṛhā’ūm̐ |
Ika ōra mahāmantra akṣarōṁ kō dharā’ūm̐ ||
Isa mantra kē palaṛē kō uṭhā na sakē kōi |
Mahimā ananta yaha dharē nā isa sadr̥śa kōi ||8||


इस मंत्र-प्रभाव से श्वान देव हो गया |
इस मंत्र से अनंत का उद्धार हो गया ||
इस मंत्र की महिमा को कोर्इ गा नहीं सके |
इसमें अनंत शक्ति पार पा नहीं सके ||९||
Isa mantra-prabhāva sē śvāna dēva hō gayā |
Isa mantra sē ananta kā ud’dhāra hō gayā ||
Isa mantra kī mahimā kō kōi gā nahīṁ sakē |
Isamēṁ ananta śakti pāra pā nahīṁ sakē ||9||


पाँचों पदों से युक्त मंत्र सारभूत है |
पैंतीस अक्षरों से मंत्र परमपूत है ||
पैंतीस अक्षरों के जो पैंतीस व्रत करे |
उपवास या एकासना से सौख्य को भरे ||१०||
Pām̐cōṁ padōṁ sē yukta mantra sārabhūta hai |
Paintīsa akṣarōṁ sē mantra paramapūta hai ||
Paintīsa akṣarōṁ kē jō paintīsa vrata karē |
Upavāsa yā ēkāsanā sē saukhya kō bharē ||10||


तिथि सप्तमी के सात पंचमी के पाँच हैं |
चौदश के चौदह नवमी के भी नव विख्यात हैं |
इस विधि से महामंत्र की आराधना करें |
वे मुक्ति वल्लभापति निज कामना धरें ||११||
Tithi saptamī kē sāta pan̄camī kē pām̐ca haiṁ |
Caudaśa kē caudaha navamī kē bhī nava vikhyāta haiṁ |
Isa vidhi sē mahāmantra kī ārādhanā karēṁ |
Vē mukti vallabhāpati nija kāmanā dharēṁ ||11||

(दोहा)
(Dōhā)

यह विष को अमृत करे, भव-भव पाप विदूर |
पूर्ण ‘ज्ञानमति’ हेतु मैं जजूँ, भरो सुख पूर ||१२||

ॐ ह्रीं श्री अनादिऽनिधन पंचनमस्कारमंत्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Yaha viṣa kō amr̥ta karē, bhava-bhava pāpa vidūra |
Pūrṇa ‘jñānamati’ hētu maiṁ jajūm̐, bharō sukha pūra ||12||

Ōṁ hrīṁ śrī anādinidhana pan̄canamaskāramantrāya jayamālā-pūrṇārghyam nirvapāmīti svāhā |

(सोरठा छन्द)
(Sōraṭhā chanda)

मंत्रराज सुखकार, आतम अनुभव देत है |
जो पूजें रुचिधार, स्वर्ग मोक्ष के सुख लहें ||

Mantrarāja sukhakāra, ātama anubhava dēta hai |
Jō pūjēṁ rucidhāra, svarga mōkṣa kē sukha lahēṁ ||

।। इत्याशीर्वाद: शांतिधारा, पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Śāntidhārā, puṣpān̄jaliṁ kṣipēt ||
* * * A * * *