दर्शन पाठ( तुम निरखत) Darshan Paath (Tum Nirakhat)

दर्शन पाठ Darśana Pāṭha

कविश्री बुधजन
Kaviśrī Budhajana

pdf Audio pdf PDF
 

(दोहा)
तुम निरखत मुझको मिली, मेरी सम्पत्ति आज |
कहाँ चक्रवर्ति-संपदा, कहाँ स्वर्ग-साम्राज ||१||

(dōhā)
Tuma nirakhata mujhakō milī, mērī sampatti āja |
Kahām̐ cakravarti – sampadā, kahām̐ svarga – sāmrāja ||1||


तुम वंदत जिनदेवजी, नित-नव मंगल होय |
विघ्न कोटि ततछिन टरैं, लहहिं सुजस सब लोय ||२||

Tuma vandata jinadēvajī, nita – nava maṅgala hōya |
Vighna kōṭi tatachina ṭaraiṁ, lahahiṁ sujasa saba lōya ||2||


तुम जाने बिन नाथजी, एक श्वास के माँहि |
जन्म-मरण अठदस किये, साता पार्इ नाहिं ||३||
Tuma jānē bina nāthajī, ēka śvāsa kē mām̐hi |
Janma – maraṇa aṭhadasa kiyē, sātā pār’i nāhiṁ ||3||


आप बिना पूजत लहे, दु:ख नरक के बीच |
भूख-प्यास पशुगति सही, कर्यो निरादर नीच ||४||
Āpa binā pūjata lahē, du: Kha naraka kē bīca |
Bhūkha – pyāsa paśugati sahī, karyō nirādara nīca ||4||


नाम उचारत सुख लहे, दर्शनसों अघ जाय |
पूजत पावे देव-पद, ऐसे हैं जिनराय ||५||
Nāma ucārata sukha lahē, darśanasōṁ agha jāya |
Pūjata pāvē dēva – pada, aisē haiṁ jinarāya ||5||


वंदत हूँ जिनराज मैं, धर उर समता भाव |
तन धन-जन-जगजालतें, धर विरागता भाव ||६||
Vandata hūm̐ jinarāja maiṁ, dhara ura samatā bhāva |
Tana dhana – jana – jagajālatēṁ, dhara virāgatā bhāva ||6||


सुनो अरज हे नाथजी! त्रिभुवन के आधार |
दुष्टकर्म का नाश कर, वेगि करो उद्धार ||७||
Sunō araja hē nāthajī! Tribhuvana kē ādhāra |
Duṣṭakarma kā nāśa kara, vēgi karō ud’dhāra ||7||



याचत हूँ मैं आपसों, मेरे जिय के माँहिं |
राग-द्वेष की कल्पना, कबहू उपजे नाहिं ||८||

Yācata hūm̐ maiṁ āpasōṁ, mērē jiya kē mām̐hiṁ |
Rāga – dvēṣa kī kalpanā, kabahū upajē nāhiṁ ||8||


अति अद्भुत प्रभुता लखी, वीतरागता माँहिं |
विमुख होहिं ते दु:ख लहें, सन्मुख सुखी लखाहिं ||९||
Ati adbhuta prabhutā lakhī, vītarāgatā mām̐hiṁ |
Vimukha hōhiṁ tē du: Kha lahēṁ, sanmukha sukhī lakhāhiṁ ||9||


कल-मल कोटिक नहिं रहें, निरखत ही जिनदेव |
ज्यों रवि ऊगत जगत में, हरे तिमिर स्वयमेव ||१०||
Kala – mala kōṭika nahiṁ rahēṁ, nirakhata hī jinadēva |
Jyōṁ ravi ūgata jagata mēṁ, harē timira svayamēva ||10||


परमाणु – पुद्गलतणी, परमातम – संयोग |
भर्इ पूज्य सब लोक में, हरे जन्म का रोग ||११||
Paramāṇu – pudgalataṇī, paramātama – sanyōga |
Bhar’i pūjya saba lōka mēṁ, harē janma kā rōga ||11||


कोटि-जन्म में कर्म जो, बाँधे हुते अनंत |
ते तुम छवि विलोकते, छिन में होवहिं अंत ||१२||
Kōṭi – janma mēṁ karma jō, bām̐dhē hutē ananta |
Tē tuma chavi vilōkatē, china mēṁ hōvahiṁ anta ||12||


आन नृपति किरपा करे, तब कछु दे धन-धान |
तुम प्रभु अपने भक्त को, करल्यो आप-समान ||१३||
Āna nr̥pati kirapā karē, taba kachu dē dhana – dhāna |
Tuma prabhu apanē bhakta kō, karalyō āpa – samāna ||13||


यंत्र-मंत्र मणि-औषधि, विषहर राखत प्रान |
त्यों जिनछवि सब भ्रम हरे, करे सर्व-परधान ||१४||
Yantra – mantra maṇi – auṣadhi, viṣahara rākhata prāna |
Tyōṁ jinachavi saba bhrama harē, karē sarva – paradhāna ||14||


त्रिभुवनपति हो ताहि ते, छत्र विराजें तीन |
सुरपति-नाग-नरेशपद, रहें चरन-आधीन ||१५||

Tribhuvanapati hō tāhi tē, chatra virājēṁ tīna |
Surapati – nāga – narēśapada, rahēṁ carana – ādhīna ||15||


भवि निरखत भव आपनो, तुव भामंडल बीच |
भ्रम मेटे समता गहे, नाहिं सहे गति नीच ||१६||
Bhavi nirakhata bhava āpanō, tuva bhāmaṇḍala bīca |
Bhrama mēṭē samatā gahē, nāhiṁ sahē gati nīca ||16||


दोर्इ ओर ढोरत अमर, चौंसठ-चमर सफेद |
निरखत भविजन का हरें, भव अनेक का खेद ||१७||
Dōr’i ōra ḍhōrata amara, caunsaṭha – camara saphēda |
Nirakhata bhavijana kā harēṁ, bhava anēka kā khēda ||17||

तरु-अशोक तुव हरत है, भवि-जीवन का शोक |
आकुलता-कुल मेटिके, करैं निराकुल लोक ||१८||
Taru – aśōka tuva harata hai, bhavi – jīvana kā śōka |
Ākulatā – kula mēṭikē, karaiṁ nirākula lōka ||18||


अंतर-बाहिर-परिग्रहन, त्यागा सकल समाज |
सिंहासन पर रहत है, अंतरीक्ष जिनराज ||१९||
Antara – bāhira – parigrahana, tyāgā sakala samāja |
Sinhāsana para rahata hai, antarīkṣa jinarāja ||19 ||


जीत भर्इ रिपु-मोह तें, यश सूचत है तास |
देव-दुन्दुभिन के सदा, बाजे बजें अकाश ||२०||

Jīta bhar’i ripu – mōha tēṁ, yaśa sūcata hai tāsa |
Dēva – dundubhina kē sadā, bājē bajēṁ akāśa ||20||


बिन-अक्षर इच्छारहित, रुचिर दिव्यध्वनि होय |
सुर-नर-पशु समझें सबै, संशय रहे न कोय ||२१||
Bina – akṣara icchārahita, rucira divyadhvani hōya |
Sura – nara – paśu samajhēṁ sabai, sanśaya rahē na kōya ||21||



बरसत सुरतरु के कुसुम, गुंजत अलि चहुँ ओर |
फैलत सुजस सुवासना, हरषत भवि सब ठौर ||२२||

Barasata surataru kē kusuma, gun̄jata ali cahum̐ ōra |
Phailata sujasa suvāsanā, haraṣata bhavi saba ṭhaura ||22||


समुद्र बाघ अरु रोग अहि, अर्गल-बंध संग्राम |
विघ्न-विषम सबही टरैं, सुमरत ही जिननाम ||२३||
Samudra bāgha aru rōga ahi, argala – bandha saṅgrāma |
Vighna – viṣama sabahī ṭaraiṁ, sumarata hī jinanāma ||23||


श्रीपाल चंडाल पुनि, अञ्जन भीलकुमार |
हाथी हरि अरि सब तरे, आज हमारी बार ||२४||
Śrīpāla caṇḍāla puni, añjana bhīlakumāra |
Hāthī hari ari saba tarē, āja hamārī bāra ||24||


‘बुधजन’ यह विनती करे, हाथ जोड़ सिर नाय |
जबलौं शिव नहिं होय तुव,-भक्ति हृदय अधिकाय ||२५||
‘Budhajana’ yaha vinatī karē, hātha jōṛa sira nāya |
Jabalauṁ śiva nahiṁ hōya tuva, – bhakti hr̥daya adhikāya ||25||

* * * * * * *