सप्तर्षि–पूजा Saptarshi-Pooja

सप्तर्षि –पूजाSaptarṣhi –Pooja

कविश्री मनरंगलाल
Kaviśrī Manaraṅgalāla

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)
(छप्पय छन्द)
प्रथम नाम श्रीमन्व दुतिय स्वरमन्व ऋषीश्वर |
तीसर मुनि श्रीनिचय सर्वसुन्दर चौथो वर ||
पंचम श्रीजयवान विनयलालस षष्ठम भनि |
सप्तम जयमित्राख्य सर्व चारित्र-धाम गनि ||
ये सातों चारण-ऋद्धि-धर, करूँ तास पद थापना |
मैं पूजूँ मन-वचन-काय कर, जो सुख चाहूँ आपना ||

ॐ ह्रीं श्री चारणऋद्धिधर-श्रीसप्तऋषीश्वरा:! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री चारणऋद्धिधर – श्रीसप्तऋषीश्वरा:! अत्र तिष्ट तिष्ट ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री चारणऋद्धिधर- श्रीसप्तऋषीश्वरा:! अत्र मम सत्रिहितो भव भव वषट्! (सत्रिधिकरणम्)

(Chappaya Chanda)
Prathama nāma śrīmanva dutiya svaramanva r̥ṣīśvara |
Tīsara muni śrīnicaya sarvasundara cauthō vara ||
Pan̄cama śrījayavāna vinayalālasa ṣaṣṭhama bhani |
Saptama jayamitrākhya sarva cāritra-dhāma gani ||
Yē sātōṁ cāraṇa-r̥d’dhi-dhara, karūm̐ tāsa pada thāpanā |
Maiṁ pūjūm̐ mana-vacana-kāya kara, jō sukha cāhūm̐ āpanā ||

Om hrīṁ śrī cāraṇa’r̥d’dhidhara-śrīsapta’r̥ṣīśvarā:! atrā avatara avatara sanvauṣaṭ! (āhvānanam)
Om hrīṁ śrī cāraṇa’r̥d’dhidhara – śrīsapta’r̥ṣīśvarā:! atrā tiṣṭa tiṣṭa ṭha: tha:! (Sthāpanam)
Om hrīṁ śrī cāraṇa’r̥d’dhidhara- śrīsapta’r̥ṣīśvarā:! atrā mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)

(गीता छन्द)
शुभ-तीर्थ-उद्भव-जल अनूपम, मिष्ट शीतल लायके |
भव-तृषा-कंद-निकंद-कारण, शुद्ध-घट भरवायके ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री चारण-ऋद्धिधर-श्रीमन्व-स्वरमन्व-निचय-सर्वसुन्दर जयवान- विनयलालस-जयमित्रऋषिभ्यो जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१
(gītā chanda)
Subha-tīrtha-udbhava-jala anūpama, miṣṭa śītala lāyakē |
Bhava-tr̥ṣā-kanda-nikanda-kāraṇa, śud’dha-ghaṭa bharavāyakē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī cāraṇa-r̥d’dhidhara-śrīmanva-svaramanva-nicaya-sarvasundara jayavāna- vinayalālasa-jayamitra’r̥ṣibhyō janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

श्रीखंड कदलीनंद केशर, मंद-मंद घिसायके |
तस गंध प्रसरित दिग्-दिगंतर, भर कटोरी लायके ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śrīkhaṇḍa kadalīnanda kēśara, manda-manda ghisāyakē |
Tasa gandha prasarita dig-digantara, bhara kaṭōrī lāyakē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

अतिधवल अक्षत खंड-वर्जित, मिष्ट राजन भोग के |
कलधौत-थारी भरत सुन्दर, चुनित शुभ-उपयोग के ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Atidhavala akṣata khaṇḍa-varjita, miṣṭa rājana bhōga kē |
Kaladhauta-thārī bharata sundara, cunita śubha-upayōga kē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

बहु-वर्ण सुवरण-सुमन आछे, अमल कमल गुलाब के |
केतकी चंपा चारु मरुआ, चुने निज-कर चाव के ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Bahu-varṇa suvaraṇa-sumana āchē, amala kamala gulāba kē |
Kētakī campā cāru maru’ā, cunē nija-kara cāva kē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

पकवान नानाभाँति चातुर, रचित शुद्ध नये नये |
सद मिष्ट लाडू आदि भर बहु, पुरट के थारा लये ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Pakavāna nānābhām̐ti cātura, racita śud’dha nayē nayē |
Sada miṣṭa lāḍū ādi bhara bahu, puraṭa kē thārā layē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: Kṣudāhrōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

कलधौत-दीपक जड़ित नाना, भरित गोघृत-सार सों |
अति-ज्वलित जगमग-ज्योति जाकी, तिमिर-नाशनहार सों ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: मोहांध्कार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Kaladhauta-dīpaka jaṛita nānā, bharita gōghr̥ta-sāra sōṁ |
Ati-jvalita jagamaga-jyōti jākī, timira-nāśanahāra sōṁ ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: Mōhāndhkāra-vināśanāya dīpaṁ nirva apāmīti svāhā |6|

दिक्-चक्र गंधित होत जाकर, धूप दश-अंगी कही |
सो लाय मन-वच-काय शुद्ध, लगाय कर खेऊँ सही ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Dik-cakra gandhita hōta jākara, dhūpa daśa-aṅgī kahī |
Sō lāya mana-vaca-kāya śud’dha, lagāya kara khē’ūm̐ sahī ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

वर दाख खारक अमित प्यारे, मिष्ट पुष्ट चुनायके |
द्रावड़ी दाड़िम चारु पुंगी, थाल भर-भर लायके ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Vara dākha khāraka amita pyārē, miṣṭa puṣṭa cunāyakē |
Drāvaṛī dāṛima cāru puṅgī, thāla bhara-bhara lāyakē ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल गंध अक्षत पुष्प चरुवर, दीप धूप सु लावना |
फल ललित आठों द्रव्य-मिश्रित, अर्घ कीजे पावना ||
मन्वादि चारण-ऋद्धि-धारक, मुनिन की पूजा करूँ |
ता करें पातक हरें सारे, सकल आनंद विस्तरूँ ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandha akṣata puṣpa caruvara, dīpa dhūpa su lāvanā |
Phala lalita āṭhōṁ dravya-miśrita, argha kījē pāvanā ||
Manvādi cāraṇa-r̥d’dhi-dhāraka, munina kī pūjā karūm̐ |
Tā karēṁ pātaka harēṁ sārē, sakala ānanda vistarūm̐ ||

Om hrīṁ śrī manvādisaptarṣibhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
जयमाला
Jayamālā

वंदूँ ऋषिराजा, धर्म-जहाजा, निज-पर-काजा करत भले |
करुणा के धारी, गगन-विहारी, दु:ख-अपहारी भरम दले ||
Vandūm̐ r̥ṣirājā, dharma-jahājā, nija-para-kājā karata bhalē |
Karuṇā kē dhārī, gagana-vihārī, du:Kha-apahārī bharama dalē ||


काटत जम-फंदा, भवि-जन-वृंदा, करत अनंदा चरणन में |
जो पूजें ध्यावें, मंगल गावें, फेर न आवें भव-वन में ||
Kāṭata jama-phandā, bhavi-jana-vr̥ndā, karata anandā caraṇana mēṁ |
Jō pūjeṁ dhyāveṁ, maṅgala gāveṁ, phēra na āveṁ bhava-vana mēṁ ||

(छन्द पद्धरि)
जय ‘श्रीमनु’ मुनिराजा महंत, त्रस-थावर की रक्षा करंत |
जय मिथ्या-तम-नाशक पतंग, करुणा-रस-पूरित अंग-अंग ||

(Chanda pad’dhari)
Jaya ‘śrīmanu’ munirājā mahanta, trasa-thāvara kī rakṣā karanta |
Jaya mithyā-tama-nāśaka pataṅga, karuṇā-rasa-pūrita aṅga-aṅga ||


जय ‘श्रीस्वरमनु’ अकलंक रूप, पद-सेव करत नित अमर भूप |
जय पंच-अक्ष जीते महान्, तप तपत देह कंचन-समान ||
Jaya ‘śrīsvaramanu’ akalaṅka rūpa, pada-sēva karata nita amara bhūpa |
Jaya pan̄ca-akṣa jītē mahān, tapa tapata dēha kan̄cana-samāna ||


जय ‘निचय’ सप्त तत्त्वार्थ भास, तप-रमातनों तन में प्रकाश |
जय विषय-रोध संबोध भान, परपरिणति नाशन अचल ध्यान ||
Jaya ‘nicaya’ sapta tattvārtha bhāsa, tapa-ramātanōṁ tana mēṁ prakāśa |
Jaya viṣaya-rōdha sambōdha bhāna, parapariṇati nāśana acala dhyāna ||


जय जयहि ‘सर्वसुन्दर’ दयाल, लखि इंद्रजालवत् जगत्-जाल |
जय तृष्णाहारी रमण राम, निज परिणति में पायो विराम ||
Jaya jayahi ‘sarvasundara’ dayāla, lakhi indrajālavat jagat-jāla |
Jaya tr̥ṣṇāhārī ramaṇa rāma, nija pariṇati mēṁ pāyō virāma ||


जय आनंदघन कल्याणरूप, कल्याण करत सबको अनूप |
जय मद-नाशन ‘जयवान’ देव, निरमद विचरत सब करत सेव ||
Jaya ānandaghana kalyāṇarūpa, kalyāṇa karata sabakō anūpa |
Jaya mada-nāśana ‘jayavāna’ dēva, nirmada vicarata saba karata sēva ||


जय जयहिं ‘विनयलालस’ अमान, सब शत्रु-मित्र जानत समान |
जय कृशित काय तप के प्रभाव, छवि-छटा उड़ति आनंद-दाय ||
Jaya jayahiṁ ‘vinayalālasa’amāna, saba śatru-mitra jānata samāna |
Jaya kr̥śita kāya tapa kē prabhāva, chavi-chaṭā uṛati ānanda-dāya ||


‘जयमित्र’ सकल जग के सुमित्र, अनगिनत-अधम कीने पवित्र |
जय ‘चंद्र-वदन’ राजीव-नैन, कबहूँ विकथा बोलत न बैन ||
‘Jayamitra’ sakala jaga kē sumitra, anaginata-adhama kīnē pavitra |
Jaya ‘candra-vadana’ rājīva-naina, kabahūm̐ vikathā bōlata na baina ||


जय सातों मुनिवर एक संग, नित गगन-गमन करते अभंग |
जय आये मथुरापुर मँझार, तहँ मरी-रोग को अतिप्रसार ||
Jaya sātōṁ munivara ēka saṅga, nita gagana-gamana karatē abhaṅga |
Jaya āyē mathurāpura mam̐jhāra, taham̐ marī-rōga kō atiprasāra ||


जय-जय तिन चरणनि के प्रसाद, सब मरी देवकृत भर्इ वाद |
जय लोक करे निर्भय समस्त, हम नमत सदा नित जोड़ हस्त ||
Jaya-jaya tina caraṇani kē prasāda, saba marī dēvakr̥ta bhai vāda |
Jaya lōka karē nirbhaya samasta, hama namata sadā nita jōṛa hasta ||


जय ग्रीषम-ऋतु पर्वत मँझार, नित करत अतापन योगसार |
जय तृष-परीषह करत जेर, कहुं रंच चलत नहि मन-सुमेर ||
Jaya grīṣama-r̥tu parvata mam̐jhāra, nita karata atāpana yōgasāra |
Jaya tr̥ṣa-parīṣaha karata jēra, kahuṁ ran̄ca calata nahi mana-sumēra ||


जय मूल अठाइस गुणन धार, तप उग्र तपत आनंदकार |
जय वर्षा-ऋतु में वृक्ष-तीर, तहँ अतिशीतल झेलत समीर ||
Jaya mūla aṭhā’isa guṇana dhāra, tapa ugra tapata ānandakāra |
Jaya varṣā-r̥tu mēṁ vr̥kṣa-tīra, taham̐ atiśītala jhēlata samīra ||


जय शीत-काल चौपट मँझार, कै नदी-सरोवर-तट विचार |
जय निवसत ध्यानारूढ़ होय, रंचक नहिं मटकत रोम कोय ||
Jaya śīta-kāla caupaṭa mam̐jhāra, kai nadī-sarōvara-taṭa vicāra |
Jaya nivasata dhyānārūṛha hōya, ran̄caka nahiṁ maṭakata rōma kōya ||


जय मृतकासन वज्रासनीय, गोदूहन इत्यादिक गनीय |
जय आसन नानाभाँति धार, उपसर्ग सहत ममता-निवार ||
Jaya mr̥takāsana vajrāsanīya, gōdūhana ityādika ganīya |
Jaya āsana nānābhām̐ti dhāra, upasarga sahata mamatā-nivāra ||


जय जपत तिहारो नाम जोय, लख पुत्र-पौत्र कुलवृद्धि होय |
जय भरे लक्ष अतिशय भंडार, दारिद्र-तनो दु:ख होय छार ||
Jaya japata tihārō nāma jōya, lakha putra-pautra kulavr̥d’dhi hōya |
Jaya bharē lakṣa atiśaya bhaṇḍāra, dāridra-tanō du:Kha hōya chāra ||


जय चोर अग्नि डाकिन पिशाच, अरु ईति
 भीति सब-नसत साँच |
जय तुम सुमरत सुख लहत लोक,सुर-असुर नमत पद देत धोक ||
Jaya cōra agni ḍākina piśāca, aru iti bhīti saba-nasata sām̐ca |
Jaya tuma sumarata sukha lahata lōka,sura-asura namata pada dēta dhōka ||

(रोला छन्द)
ये सातों मुनिराज, महातप लक्ष्मीधारी |
परमपूज्य पद धरे, सकल जग के हितकारी ||

(Rōlā chanda)
Yē sātōṁ munirāja, mahātapa lakṣmīdhārī |
Paramapūjya pada dharē, sakala jaga kē hitakārī ||


जो मन-वच-तन शुद्ध, होय सेवें औ ध्यावें |
सो जन ‘मनरंगलाल’, अष्ट-ऋद्धिन को पावें ||
Jō mana-vaca-tana śud’dha, hōya sēvēṁ au dhyāvēṁ |
Sō jana ‘manaraṅgalāla’, aṣṭa-r̥d’dhina kō pāvēṁ ||

(दोहा)
नमन करत चरनन परत, अहो गरीब-निवाज |
पंच-परावर्तननि तें, निरवारो ऋषिराज ||

(Dōhā)
Namana karata caranana parata, ahō garība-nivāja |
Pan̄ca-parāvartanani teṁ, niravārō r̥ṣirāja ||

ॐ ह्रीं श्री मन्वादिसप्तर्षिभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा ।
Om hrīṁ śrī manvādisaptarṣibhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |
।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

* * * A * * *