चैत्य-चैत्यालय निर्माण : वास्तु-विचार Chaitya – Chaityalay Nirmaan : Vastu – Vichar

चैत्य-चैत्यालय निर्माण : वास्तु-विचार Caitya-Caityālaya Nirmāṇa: Vāstu-Vicāra

पं. गुलाबचंद्र ‘पुष्प’ एवं ब्र. जय निशांत
Paṁ. Gulābacandra ‘Puṣpa’ ēvaṁ bra. Jaya Niśānta

 
जैनदर्शन के अनुसार लोक-रचना अनादि-अनिधन है। इसका कोर्इ आदि अंत नहीं है, स्वयंसिद्ध अर्थात् अकृत्रिम है, जिसमें ९५% रचना शाश्वत (अपरिवर्तनशील) है। अधोलोक एवं ऊर्ध्वलोक की रचना में कोर्इ परिवर्तन नहीं होता। मध्यलोक में भी केवल जम्बू, धातकी एवं पुष्करार्ध द्वीपों के आर्यखंडों में ही काल-चक्र का विशेष परिणमन होता है, शेष-खंडों में नहीं |
Jainadarśana kē anusāra lōka-racanā anādi-anidhana hai. Isakā kōi ādi anta nahīṁ hai, svayamsid’dha arthāt akr̥trima hai, jisamēṁ 95% racanā śāśvata (aparivartanaśīla) hai. Adhōlōka ēvaṁ ūrdhvalōka kī racanā mēṁ kōi parivartana nahīṁ hōtā. Madhyalōka mēṁ bhī kēvala jambū, dhātakī ēvaṁ puṣkarārdha dvīpōṁ kē āryakhaṇḍōṁ mēṁ hī kāla-cakra kā viśēṣa pariṇamana hōtā hai, śēṣa-khaṇḍōṁ mēṁ nahīṁ |
 
प्रकृति के नियम भी शाश्वत हैं। आधुनिक विज्ञान का विकास भी प्रकृति के नियमनुसार ही हुआ है, जैसे पहिये का घूमना, चक्की का चलना, विद्युत उपकरणों की गति, घड़ी की गति आदि। जब भी विज्ञान ने प्रकृति के विरुद्ध कार्य किया, हानि उठानी पड़ी तथा विनाश का कारण बना, चाहे वह पर्यावरण पारिस्थितिक, जैविक, रासायनिक या भौतिक कोर्इ भी कार्य हो |
Prakr̥ti kē niyama bhī śāśvata haiṁ. Ādhunika vijñāna kā vikāsa bhī prakr̥ti kē niyamanusāra hī hu’ā hai, jaisē pahiyē kā ghūmanā, cakkī kā calanā, vidyuta upakaraṇōṁ kī gati, ghaṛī kī gati ādi. Jaba bhī vijñāna nē prakr̥ti kē virud’dha kārya kiyā, hāni uṭhānī paṛī tathā vināśa kā kāraṇa banā, cāhē vaha paryāvaraṇa pāristhitika, jaivika, rāsāyanika yā bhautika kōi bhī kārya hō |
 
प्रकृति ने स्वयंसिद्ध होने के साथ-साथ मानव-शरीर के निर्माण को भी निश्चित-आकार एवं स्थान दिया है। आचार्य श्री वीरसेन स्वामी ने ‘धवला’-टीका में स्पष्ट उल्लेख किया है। नारकी ८ ताल, देव १० ताल, मनुष्य ९ ताल, एवं तिर्यंच विभिन्न-ताल वाले होते हैं। इसीप्रकार वास्तु अर्थात् निर्माण-व्यवस्था भी अनादि-अनिधन है। जैनदर्शन ने नव-देवताओं को आराध्य/पूज्य माना है, जिनमें चैत्य व चैत्यालय भी हैं। अकृत्रिम-चैत्यालयों एवं प्रतिमाओं की दिशा एवं माप-अनुपात निश्चित हैं। अकृत्रिम-चैत्यालय पूर्व एवं उत्तराभिमुख हैं, प्रतिमायें गर्भगृह में स्थापित हैं। शिखर-युक्त जिनालयों में मुख्यद्वार एवं लघुद्वार हैं, प्रतिमा की दृष्टि द्वार से बाहर निकलती है। प्रतिमाएँ समचतुरस्र-संस्थान-युक्त हैं। प्रतिष्ठा-शास्त्रों एवं वास्तु-शास्त्रों में मंदिर एवं प्रतिमा के माप का विस्तृत उल्लेख है। उसी अनुसार यदि कृत्रिम-जिनालयों की रचना की जावे, तो वह लौकिक एवं पारलौकिक विकास में सहयोगी होती है। वर्तमान में इसमें कर्इ विसंगतियाँ सामने आ रही हैं। विपरीत-निर्माण से प्रतिष्ठाकारक, प्रतिष्ठास्थल एवं समाज पर भी विपरीत प्रभाव पड़ता है। आचार्यों ने वास्तुग्रंथों के उल्लंघन न करने का भी स्पष्ट कथन किया है |
Prakr̥ti nē svayamsid’dha hōnē kē sātha-sātha mānava-śarīra kē nirmāṇa kō bhī niścita-ākāra ēvaṁ sthāna diyā hai. Ācārya śrī vīrasēna svāmī nē ‘dhavalā’-ṭīkā mēṁ spaṣṭa ullēkha kiyā hai. Nārakī 8 tāla, dēva 10 tāla, manuṣya 9 tāla, ēvaṁ tiryanca vibhinna-tāla vālē hōtē haiṁ. Isī prakāra vāstu arthāt nirmāṇa-vyavasthā bhī anādi-anidhana hai. Jainadarśana nē nava-dēvatā’ōṁ kō ārādhya/pūjya mānā hai, jinamēṁ caitya-caityālaya bhī haiṁ. Akr̥trima-caityālayōṁ ēvaṁ pratimā’ōṁ kī diśā ēvaṁ māpa-anupāta niścita haiṁ. Akr̥trima-caityālaya pūrva ēvaṁ uttarābhimukha haiṁ, pratimāyēṁ garbhagr̥ha mēṁ sthāpita haiṁ. Śikhara-yukta jinālayōṁ mēṁ mukhyadvāra ēvaṁ laghudvāra haiṁ, pratimā kī dr̥ṣṭi dvāra sē bāhara nikalatī hai. Pratimā’ēm̐ samacaturasra-sansthāna-yukta haiṁ. Pratiṣṭhā- śāstrōṁ ēvaṁ vāstu-śāstrōṁ mēṁ mandira ēvaṁ pratimā kē māpa kā vistr̥ta ullēkha hain. Usī anusāra yadi kr̥trima-jinālayōṁ kī racanā kī jāvē, tō vaha laukika ēvaṁ pāralaukika vikāsa mēṁ sahayōgī hōtī hai. Vartamāna mēṁ isamēṁ kai visaṅgatiyām̐ sāmanē ā rahī haiṁ. Viparīta-nirmāṇa sē pratiṣṭhākāraka, pratiṣṭhāsthala ēvaṁ samāja para bhī viparīta prabhāva paṛatā hai. Ācāryōṁ nē vāstugranthōṁ kē ullaṅghana na karanē kā bhī spaṣṭa kathana kiyā hai |
 
वर्तमान में नगरीय विकास के कारण जगह-जगह पर मंदिरों के निर्माण हो रहे हैं। मंदिर-हेतु भूखंड का चुनाव करते समय प्रवेश की दिशा का ध्यान अवश्य रखें। भूमिशोधन करके मंदिर-निर्माण करने के पूर्व प्रतिष्ठाचार्य एवं वास्तुशास्त्री से परामर्श अवश्य लें। मंदिर-निर्माण में निम्न सावधानियाँ अवश्य रखी जावें:-
Vartamāna mēṁ nagarīya vikāsa kē kāraṇa jagaha-jagaha para mandirōṁ ke nirmāṇa hō rahe hain. Mandira-hētu bhūkhaṇḍa kā cunāva karatē samaya pravēśa kī diśā kā dhyāna avaśya rakhēṁ. Bhūmiśōdhana karakē mandira-nirmāṇa karanē kē pūrva pratiṣṭhācārya ēvaṁ vāstuśāstrī sē parāmarśa avaśya lēṁ. Mandira-nirmāṇa mēṁ nimna sāvadhāniyām̐ avaśya rakhī jāvēṁ:-
 
१. मंदिर के परिसर में मंदिर जी के नींव क्षेत्र के साथ अन्य निवास एवं प्रसाधन (बाथरूम) आदि का निर्माण न करें। यदि इसका निर्माण करना ही पड़े, तो मंदिर भवन से हटकर अलग भूमिपर करें |
1. Mandira kē parisara mēṁ mandira jī kē nīnva kṣētra kē sātha an’ya nivāsa ēvaṁ prasādhana (bātharūma) ādi kā nirmāṇa na karēṁ. Yadi isakā nirmāṇa karanā hī paṛē, tō mandira bhavana sē haṭakara alaga bhūmipara karēṁ |
 
२. वेदी का निर्माण गर्भगृह में ही करें। गर्भगृह ठीक चौकोर बनायें |
2. Vēdī kā nirmāṇa garbhagr̥ha mēṁ hī karēṁ. Garbhagr̥ha ṭhīka caukōra banāyēṁ |
 
३. गर्भगृह के बाहर की दोनों ओर बराबर-स्थान छोड़ें | वेदी ठोस एवं परिक्रमा-स्थान छोड़कर ही बनायें | दीवार से सटी वेदी बनाना अशुभ है। वेदी के ठीक ऊपर बीम या गार्डर नहीं होना चाहिए |
3. Garbhagr̥ha kē bāhara kī dōnōṁ ōra barābara-sthāna chōṛēṁ | Vēdī ṭhōsa ēvaṁ parikramā-sthāna chōṛakara hī banāyēṁ. Dīvāra sē saṭī vēdī banānā aśubha hai| Vēdī kē ṭhīka ūpara bīma yā gārḍara nahīṁ hōnā cāhi’ē |
 
४. वेदी की ऊँचार्इ ३ फुट रखें तथा वेदी पर एक या तीन कटनी ही बनायें, दो नहीं |
4. Vēdī kī ūm̐cāi 3 phuṭa rakhēṁ tathā vēdī para ēka yā tīna kaṭanī hī banāyēṁ, dō nahīṁ |
 
५. वेदी में प्रतिमाएँ विषम-संख्या में ही विराजमान करें |
5. Vēdī mēṁ pratimā’ēm̐ viṣama-saṅkhyā mēṁ hī virājamāna karēṁ |
 
६. एक ही तल पर दो वेदियों का निर्माण न करें |
6. Ēka hī tala para dō vēdiyōṁ kā nirmāṇa na karēṁ |
 
७. वेदी के पीछे खिड़की, झरोखा, अलमारी, द्वार कदापि न बनायें |
7. Vēdī kē pīchē khiṛakī, jharōkhā, alamārī, dvāra kadāpi na banāyēṁ |
 
८. प्रतिमा जी को क्रय करने से पूर्व प्रतिष्ठाचार्य को अवश्य दिखायें |
8. Pratimā jī kō kraya karanē sē pūrva pratiṣṭhācārya kō avaśya dikhāyēṁ |
 
९. मूलनायक-प्रतिमा, प्रतिष्ठाकारक, नगर एवं तीर्थंकर की राशि का मिलान करके ही निश्चित करें |
9. Mūlanāyaka-pratimā, pratiṣṭhākāraka, nagara ēvaṁ tīrthaṅkara kī rāśi kā milāna karakē hī niścita karēṁ |
 
१०. मंदिर के मुख्य-द्वार के सामने खंभा, कुआँ, पेड़ न हो तथा वेदी के द्वार के सामने स्तंभ नहीं होना चाहिए |
10. Mandira kē mukhya-dvāra kē sāmanē khambhā, ku’ām̐, pēṛa na hō tathā vēdī kē dvāra kē sāmanē stambha nahīṁ hōnā cāhi’ē |
 
११. मंदिर के निर्माण में पूर्व एवं उत्तर-खाली हो तथा दक्षिण-पश्चिम भारी रखना चाहिए |
11. Mandira kē nirmāṇa mēṁ pūrva ēvaṁ uttara-khālī hō tathā dakṣiṇa-paścima bhārī rakhanā cāhi’ē |
* * * A * * *