श्री अकम्पनाचार्यादि सप्त-शत मुनि पूजा Shri Akampnacharyadi Sapt-shat Muni Pooja

श्री अकम्पनाचार्यादि सप्त-शत मुनि पूजाŚrī Akampanācāryādi Sapta-Sata Muni Pūjā

कविश्री कुमरेश
Kaviśrī Kumarēśa

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

( चाल जोगीरासा)
(Cāla Jōgīrāsā)
पूज्य अकम्पन साधु-शिरोमणि, सात-शतक मुनि ज्ञानी |
आ हस्तिनापुर के कानन में, हुए अचल दृढ़- ध्यानी ||१||

दु:खद सहा उपसर्ग भयानक, सुनकर मानव घबराये |
आत्म-साधना के साधक वे, तनिक नहीं भी अकुलाये ||२||

योगिराज श्री विष्णु त्याग तप, वत्सलता-वश आये |
किया दूर उपसर्ग जगत्-जन, मुग्ध हुए और हर्षाये ||३||

सावन शुक्ला पन्द्रस पावन, शुभ-दिन था सुखदाता |
पर्व सलूना हुआ पुण्य-प्रद, यह गौरवमय-गाथा ||४||

शांति दया समता का, जिनसे नव-आदर्श मिला है |
जिनका नाम लिये से होती, जागृत पुण्य-कला है ||५||

करूँ वंदना उन गुरुपद की, वे गुण मैं भी पाऊँ |
आह्वानन संस्थापन सन्निधिकरण करूँ हर्षाऊँ ||६||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिसमूह! अत्र अवतर अवतर संवौषट् (आह्वानम्)!
ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिसमूह! अत्रा तिष्ट तिष्ट ठ: ठ: (स्थापनम्)।
ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिसमूह! अत्रा मम सत्रिहितो भव भव वषट् (सत्रिधिकरणम्)।

pūjya akampana sādhu-śirōmaṇi, sāta-śataka muni jñānī |
Ā hastināpura kē kānana mēṁ, hu’ē acala dr̥ṛha- dhyānī ||1||

Du:Khada sahā upasarga bhayānaka, sunakara mānava ghabarāyē |
Ātma-sādhanā kē sādhaka vē, tanika nahīṁ bhī akulāyē ||2||

Yōgirāja śrī viṣṇu tyāga tapa, vatsalatā-vaśa āyē |
Kiyā dūra upasarga jagat-jana, mugdha hu’ē aura harṣāyē ||3||

Sāvana śuklā pandrasa pāvana, śubha-dina thā sukhadātā |
Parva salūnā hu’ā puṇya-prada, yaha gauravamaya-gāthā ||4||

Śānti dayā samatā kā, jinasē nava-ādarśa milā hai |
Jinakā nāma liyē sē hōtī, jāgr̥ta puṇya-kalā hai ||5||

Karūm̐ vandanā una gurupada kī, vē guṇa maiṁ bhī pā’ūm̐ |
Āhvānana sansthāpana sannidhikaraṇa karūm̐ harṣā’ūm̐ ||6||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunisamūha! Atra avatara avatara sanvauṣaṭ (āhvānanam)!
Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunisamūha! Atra tiṣṭha tiṣṭha ṭha: Ṭha: (Sthāpanam)!
Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunisamūha! Atra mama sannihitō bhava bhava vaṣaṭ (satridhikaraṇam)!

अष्टक (गीता छन्द)
Aṣṭaka (gītā chanda)
मैं उर-सरोवर से विमल-जल, भाव का लेकर अहो |
नत पाद-पद्मों में चढ़ाऊँ, मृत्यु-जनम-जरा न हो ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Maiṁ ura-sarōvara sē vimala-jala, bhāva kā lēkara ahō |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐, mr̥tyu-janama-jarā na hō ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā |1|

संतोष मलयगिरीय चंदन, निराकुलता सरस ले |
नत पाद-पद्मों में चढ़ाऊँ विश्वताप सब ही जले ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Santōṣa malayagirīya candana, nirākulatā sarasa lē |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐ viśvatāpa saba hī jalē ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā |2|

तंदुल अखंडित शुद्ध आशा के नवीन सुहावने |
नत पाद-पद्मों में चढ़ाऊँ दीनता क्षयता हने ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Tandula akhaṇḍita śud’dha āśā kē navīna suhāvanē |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐ dīnatā kṣayatā hanē ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā |3|

ले विविध विमल-विचार सुन्दर, सरस-सुमन मनोहरे |
नत पाद-पद्मों में चढ़ाऊँ, काम की बाधा हरे ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: कामबाण- विध्वंसनाय पुष्प निर्वपामीति स्वाहा ।४।
Lē vividha vimala-vicāra sundara, sarasa-sumana manōharē |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐, kāma kī bādhā harē ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

शुभ-भक्ति घृत में विनय के, पकवान पावन में बना |
नत पाद-पद्मों में चढ़ा, मेटूँ क्षुधा की यातना ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि – सप्तशतमुनिभ्य: क्षुधारोग – विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Śubha-bhakti ghr̥ta mēṁ vinaya kē, pakavāna pāvana maiṁ banā |
Nata pāda-padmōṁ mēṁ caṛhā, mēṭūm̐ kṣudhā kī yātanā ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi – saptaśatamunibhya: Kṣudhārōga – vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

उत्तम कपूर विवेक का ले, आत्म-दीपक में जला |
कर आरती गुरु की हटाऊँ, मोह-तम की यह बला ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: मोहांध्कार-विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Uttama kapūra vivēka kā lē, ātma-dīpaka mēṁ jalā |
Kara āratī guru kī haṭā’ūm̐, mōha-tama kī yaha balā ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā |6|

ले त्याग-तप की यह सुगन्धित, धूप मैं खेऊँ अहो |
गुरुचरण-करुणा से करम का, कष्ट यह मुझको न हो ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Lē tyāga-tapa kī yaha sugandhita, dhūpa maiṁ khē’ūm̐ ahō |
Gurucaraṇa-karuṇā sē karama kā, kaṣṭa yaha mujhakō na hō||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

शुचि-साधना के मधुरतम, प्रिय सरस फल लेकर यहाँ |
नत पाद-पद्मों में चढ़ाऊँ, मुक्ति मैं पाऊँ यहाँ ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Śuci-sādhanā kē madhuratama, priya sarasa phala lēkara yahām̐ |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐, mukti maiṁ pā’ūm̐ yahām̐ ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|


यह आठ द्रव्य अनूप श्रद्धा, स्नेह से पुलकित हृदय |
नत पाद-पद्मों में चढ़ाऊँ, भव-पार मैं होऊँ अभय ||
श्रीगुरु अकम्पन आदि मुनिवर, मुझे साहस-शक्ति दें |
पूजा करूँ पातक मिटें, वे सुखद समता-भक्ति दें ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।9।
Yaha āṭha dravya anūpa śrad’dhā, snēha sē pulakita hr̥daya |
Nata pāda-padmōṁ mēṁ caṛhā’ūm̐, bhava-pāra maiṁ hō’ūm̐ abhaya ||
Śrīguru akampana ādi munivara, mujhē sāhasa-śakti dēṁ |
Pūjā karūm̐ pātaka miṭēṁ, vē sukhada samatā-bhakti dēṁ ||

Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|

जयमाला
Jayamālā
(सोरठा)
पूज्य अकम्पन आदि, सात शतक साधक-सुधी |
यह उनकी जयमाल, वे मुझको निज-भक्ति दें ||१||

(sōraṭhā)
pūjya akampana ādi, sāta śataka sādhaka-sudhī |
Yaha unakī jayamāla, vē mujhakō nija-bhakti dēṁ ||1||

(पद्धरि छन्द)
वे जीवदया पालें महान्, वे पूर्ण-अहिंसक ज्ञानवान |
उनके न रोष उनके न राग, वे करें साधना मोह-त्याग ||२||

अप्रिय असत्य बोलें न बैन, मन-वचन-काय में है न भेद |
वे महासत्य-धारक ललाम, है उनके चरणों में प्रणाम ||३||

वे लें न कभी मृण-जल अदत्त, उनके न धनादिक में ममत्त |
वे व्रत-अचौर्य दृढ़ धरें सार, है उनको सादर नमस्कार ||४||

वे करें विषय की नहीं चाह, न उनके हृदय में काम-दाह |
वे शील सदा पालें महान्, सब मग्न रहें निज-आत्मध्यान ||५||

सब छोड़ वसन-भूषण-निवास, माया-ममता-स्नेह आस |
वे धरें दिगम्बर-वेष शांत, होते न कभी विचलित न भ्रांत ||६||

नित रहें साधना में सुलीन, वे सहें परीषह नित-नवीन |
वे करें तत्त्व पर नित-विचार, है उनको सादर नमस्कार ||७||

पंचेद्रिय-दमन करें महान्, वे सतत बढ़ावें आत्मज्ञान |
संसार-देह सब भोग त्याग, वे शिव-पथ साधें सतत जाग ||८||

‘कुमरेश’ साधु वे हैं महान्, उनसे पाये जग नित्य-त्राण |
मैं करुँ वंदना बार-बार, वे करें भवार्णव मुझे पार ||९||

(Pad’dhari chanda)
vē jīvadayā pālēṁ mahān, vē pūrṇa-ahinsaka jñānavāna |
Unakē na rōṣa unakē na rāga, vē karēṁ sādhanā mōha-tyāga ||2||

Apriya asatya bōlēṁ na baina, mana-vacana-kāya mēṁ hai na bhēda |
Vē mahāsatya-dhāraka lalāma, hai unakē caraṇōṁ mēṁ praṇāma ||3||

Vē lēṁ na kabhī mr̥ṇa-jala adatta, unakē na dhanādika mēṁ mamatta |
Vē vrata-acaurya dr̥ṛha dharēṁ sāra, hai unakō sādara namaskāra ||4||

Vē karēṁ viṣaya kī nahīṁ cāha, na unakē hr̥daya mēṁ kāma-dāha |
Vē śīla sadā pālēṁ mahān, saba magna rahēṁ nija-ātmadhyāna ||5||

Saba chōṛa vasana-bhūṣaṇa-nivāsa, māyā-mamatā-snēha āsa |
Vē dharēṁ digambara-vēṣa śānta, hōtē na kabhī vicalita na bhrānta ||6||

Nita rahēṁ sādhanā mēṁ sulīna, vē sahēṁ parīṣaha nita-navīna |
Vē karēṁ tattva para nita-vicāra, hai unakō sādara namaskāra ||7||

Pan̄cēdriya-damana karēṁ mahān, vē satata baṛhāvēṁ ātmajñāna |
Sansāra-dēha saba bhōga tyāga, vē śiva-patha sādhēṁ satata jāga ||8||

‘Kumarēśa’ sādhu vē haiṁ mahān, unasē pāyē jaga nitya-trāṇa |
Maiṁ karum̐ vandanā bāra-bāra, vē karēṁ bhavārṇava mujhē pāra ||9||

(घत्ता)
(Ghattā)
मुनिवर गुणधारक पर-उपकारक, भव-दु:खहारक सुखकारी |
वे करम नशायें सुगुण दिलायें, मुक्ति मिलायें भय-हारी |

munivara guṇadhāraka para-upakāraka, bhava-du:Khahāraka sukhakārī |
Vē karama naśāyēṁ suguṇa dilāyēṁ, mukti milāyēṁ bhaya-hārī ||

ॐ ह्रीं श्रीअकंपनाचार्यादि-सप्तशतमुनिभ्य: जयमाला महार्घ्यं निर्वपामीति स्वाहा ।
Ōṁ hrīṁ śrī’akampanācāryādi-saptaśatamunibhya: jayamālā mahanaarghyaṁ nirvapāmīti svāhā |

(सोरठा)
श्रद्धा-भक्ति समेत, जो जन यह पूजा करे ।
वह पाये निज-ज्ञान, उसे न व्यापे जगत-दु:ख ।।

(Sōraṭhā)
śrad’dhā-bhakti samēta, jō jana yaha pūjā karē |
Vaha pāyē nija-jñāna, usē na vyāpē jagata-du:Kha ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

******