स्तोत्र-संग्रह Stotra-Sangrah

तत्त्वार्थसूत्रम् (मोक्षशास्त्रम्)Tattvārthasūtram (Mōkṣaśāstram)

आचार्य उमास्वामी
Acārya Umāsvāmī


 
pdf Audio pdf PDF
 
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ||
त्रैकाल्यं द्रव्य-षट्कं नव-पद-सहितं जीव-षट्काय-लेश्या: |
पंचान्ये चास्तिकाया व्रत-समिति-गति-ज्ञान-चारित्र-भेदा: ||
इत्येतन्मोक्षमूलं त्रिभुवन-महितै: प्रोक्तमर्हद्भिरीशै: |
प्रत्येति श्रद्धति स्पृशति च मतिमान् य: स वै शुद्धदृष्टि: ||१||
Mōkṣamārgasya nētāraṁ bhēttāraṁ karmabhūbhr̥tām |
Jñātāraṁ viśvatattvānāṁ vandē tadguṇalabdhayē ||
Traikālyaṁ dravya-ṣaṭkaṁ nava-pada-sahitaṁ jīva-ṣaṭkāya-lēśyā: |
Pan̄cān’yē cāstikāyā vrata-samiti-gati-jñāna-cāritra-bhēdā: ||
Ityētanmōkṣamūlaṁ tribhuvana-mahitai: Prōktamar’hadbhirīśai: |
Pratyēti śrad’dhāti spr̥śati ca matimān ya: Sa vai śud’dhadr̥ṣṭi: ||1||
सिद्धे जयप्पसिद्धे चउव्विहाराहणा-फलं पत्ते |
वंदित्ता अरहंते वोच्छं आराहणा कमसो ||२||
Sid’dhē jayappasid’dhē ca’uvvihārāhaṇāphalaṁ pattē |
Vandittā arahantē vōcchaṁ ārāhaṇā kamasō ||2||
उज्जोवणमुज्जवणं णिव्वाहणं साहणं च णिच्छरणं |
दंसण-णाण-चरित्तं तवाणमाराहणा भणिया ||३||
Ujjōvaṇamujjavaṇaṁ ṇivvāhaṇaṁ sāhaṇaṁ ca ṇiccharaṇaṁ |
Dansaṇa-ṇāṇa-carittaṁ tavāṇamārāhaṇā bhaṇiyā ||3||
सम्यग्दर्शन-ज्ञान-चारित्राणि मोक्षमार्ग: |१|
Samyagdarśana-jñāna-cāritrāṇi mōkṣamārga: |1|
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् |२|
Tattvārthaśrad’dhānaṁ samyagdarśanam |2|
तन्निसर्गादधिगमाद्वा |३|
Tatnnisargādadhigamādvā |3|
जीवाजीवास्रव- बन्ध-संवर-निर्जरा-मोक्षास्तत्त्वम् |४|
Jīvājīvāsrava- bandha-sanvara-nirjarā-mōkṣāstattvam |4|
नाम-स्थापना-द्रव्य- भावतस्तन्न्यास: |५|
Nāma-sthāpanā-dravya- bhāvatastann’yāsa: |5|
प्रमाणनयैरधिगम: |६|
Pramāṇanayairadhigama: |6|
निर्देश- स्वामित्व-साधनाधिकरण-स्थिति-विधानत: |७|
Nirdēśa- svāmitva-sādhanādhikaraṇa-sthiti-vidhānata: |7|
सत्संख्या- क्षेत्र-स्पर्शन-कालान्तर-भावाल्पबहुत्वैश्च |८|
Satsaṅkhyā- kṣētra-sparśana-kālāntara-bhāvālpabahutvaiśca |8|
मतिश्रुतावधि- मन:पर्यय-केवलानि ज्ञानम् |९|
Matiśrutāvadhi- mana:Paryaya-kēvalāni jñānam |9|
तत्प्रमाणे |१०|
Tatpramāṇē |10|
आद्ये परोक्षम् |११|
Ādyē parōkṣam |11|
प्रत्यक्षमन्यत् |१२|
Pratyakṣaman’yat |12|
मति: स्मृति: संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् |१३|
Mati: Smr̥ti: San̄jñā cintāabhinibōdha ityanarthāntaram |13|
तदिन्द्रियानिन्द्रिय-निमित्तम् |१४|
Tadindriyānindriya-nimittam |14|
अवग्रहेहावाय-धारणा: |१५|
Avagrahēhāvāya-dhāraṇā: |15|
बहु-बहुविध- क्षिप्रानि:सृतानुक्त-ध्रुवाणां सेतराणाम् |१६|
Bahu-bahuvidha- kṣiprāni:Sr̥tānukta-dhruvāṇāṁ sētarāṇām |16|
अर्थस्य |१७|
Arthasya |17|
व्यंजनस्यावग्रह: |१८|
Vyan̄janasyāvagraha: |18|
न चक्षुरनिन्द्रियाभ्याम् |१९|
Na cakṣuranindriyābhyām |19|
श्रुतं मतिपूर्वं द्वयनेकद्वादशभेदम् |२०|
Śrutaṁ matipūrvaṁ dvayanēkadvādaśabhēdam |20|
भवप्रत्ययोऽवधिर्देव- नारकाणाम् |२१|
Bhavapratyayōavadhirdēva- nārakāṇām |21|
क्षयोपशमनिमित्त: षड्विकल्प: शेषाणाम् |२२|
Kṣayōpaśamanimitta: Ṣaḍvikalpa: Śēṣāṇām |22|
ऋजु-विपुलमती मन:पर्यय: |२३|
R̥ju-vipulamatī mana:Paryaya: |23|
विशुद्ध्यप्रतिपाताभ्यां तद्विशेष: |२४|
Viśud’dhyapratipātābhyāṁ tadviśēṣa: |24|
विशुद्धि-क्षेत्र-स्वामि-विषयेभ्योऽवधि-मन:पर्यययो: |२५|
Viśud’dhi-kṣētra-svāmi-viṣayēbhyōavadhi-mana: Paryayayō: |25|
मति-श्रुतयोर्निबन्धो द्रव्येष्वसर्व-पर्यायेषु |२६|
Mati-śrutayōrnibandhō dravyēṣvasarva-paryāyēṣu |26|
रूपिष्ववधे: |२७|
Rūpiṣvavadhē: |27|
तदनन्तभागे मन:पर्ययस्य |२८|
Tadanantabhāgē mana: Paryayasya |28|
सर्व-द्रव्य-पर्यायेषु केवलस्य |२९|
Sarva-dravya-paryāyēṣu kēvalasya |29|
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्य् : |३०|
Ēkādīni bhājyāni yugapadēkasminnācaturbhya: |30|
मति-श्रुतावधयो विपर्ययश्च |३१|
Mati-śrutāvadhayō viparyayaśca |31|
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् |३२|
Sadasatōraviśēṣādyadr̥cchōpalabdhērunmattavat |32|
नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढैवंभूता नया: |३३|
Naigama-saṅgraha-vyavahārarjusūtra-śabda-samabhirūḍhaivambhūtā nayā: |33|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे प्रथमोऽध्याय: ।।१।।
|| Iti tattvārthasūtrē mōkṣaśāstrē prathamōadhyāya: ||1||

 
 
औपशमिक-क्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिक पारिणामिकौ च |१|
Aupaśamika-kṣāyikau bhāvau miśraśca jīvasya svatattvamaudayika pāriṇāmikau ca |1|
द्वि-नवाष्टादशैकविंशति-त्रिभेदा यथाक्रमम् |२|
Dvi-navāṣṭādaśaikavinśati-tribhēdā yathākramam |2|
सम्यक्त्व-चारित्रे |३|
Samyaktva-cāritrē |3|
ज्ञान-दर्शन-दान-लाभ- भोगोपभोग-वीर्याणि च |४|
Jñāna-darśana-dāna-lābha- bhōgōpabhōga-vīryāṇi ca |4|
ज्ञानाज्ञान-दर्शन-लब्ध्यश्चतुस्त्रि-त्रि-पंचभेदा: सम्यक्त्व-चारित्र-संयमासंयमाश्च |५|
Jñānājñāna-darśana-labdhyaścatustri- tri-pan̄cabhēdā: Samyaktva-cāritra-sanyamāsanyamāśca |5|
गति-कषाय-लिंग-मिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतु- स्त्र्येकैकैकैक-षड्भेदा: |६|
Gati- kaṣāya-liṅga-mithyādarśanājñānāsamyatāsid’dhalēśyāścatuścatu-
stryēkaikaikaika-ṣaḍbhēdā: |6|
जीव भव्याभव्यत्वानि च |७|
Jīva bhavyābhavyatvāni ca |7|
उपयोगो लक्षणम् |८|
Upayōgō lakṣaṇam |8|
स द्विविधोऽष्टचतुर्भेद: |९|
Sa dvividhōaṣṭacaturbhēda: |9|
संसारिणो मुक्ताश्च |१०|
Sansāriṇō muktāśca |10|
समनस्काऽमनस्का: |११|
Samanaskāamanaskā: |11|
संसारिणस्त्रस-स्थावरा: |१२|
Sansāriṇastrasa-sthāvarā: |12|
पृथिव्यप्तेजो-वायु-वनस्पतय: स्थावरा: |१३|
Pr̥thivyaptējō-vāyu-vanaspataya: Sthāvarā: |13|
द्वीन्द्रियादयस्त्रसा: |१४|
Dvīndriyādayastrasā: |14|
पंचेन्द्रियाणि |१५|
Pan̄cēndriyāṇi |15|
द्विविधानि |१६|
Dvividhāni |16|
निर्वृत्युपकरणे द्रव्येन्द्रियम् |१७|
Nirvr̥tyupakaraṇē dravyēndriyam |17|
लब्ध्युपयोगौ भावेन्द्रियम् |१८|
Labdhyupayōgau bhāvēndriyam |18|
स्पर्शन-रसन-घ्राण-चक्षु:-श्रोत्राणि |१९|
Sparśana-rasana-ghrāṇa-cakṣu:-Śrōtrāṇi |19|
स्पर्श-रस-गन्ध-वर्ण-शब्दास्तदर्था: |२०|
Sparśa-rasa-gandha-varṇa-śabdāstadarthā: |20|
श्रुतमनिन्द्रियस्य |२१|
Śrutamanindriyasya |21|
वनस्पत्यन्तानामेकम् |२२|
Vanaspatyantānāmēkam |22|
कृमि-पिपीलिका-भ्रमर-मनुष्यादीनामेकैकवृद्धानि |२३|
Kr̥mi-pipīlikā-bhramara-manuṣyādīnāmēkaikavr̥d’dhāni |23|
संज्ञिन: समनस्का: |२४|
San̄jñina: Samanaskā: |24|
विग्रहगतौ कर्मयोग: |२५|
Vigrahagatau karmayōga: |25|
अनुश्रेणि गति: |२६|
Anuśrēṇi gati: |26|
अविग्रहा जीवस्य |२७|
Avigrahā jīvasya |27|
विग्रहवती च संसारिण: प्राक् चतुर्भ्य: |२८|
Vigrahavatī ca sansāriṇa: Prāk caturbhya: |28|
एकसमयाऽविग्रहा |२९|
Ēkasamayāavigrahā |29|
एकं द्वौ त्रीन्वानाहारक: |३०|
Ēkaṁ dvau trīnvānāhāraka: |30|
संमूर्च्छन-गर्भोपपादाजन्म |३१|
Sammūrcchana- garbhōpapādājanma |31|
सचित्त-शीत-संवृता: सेतरा मिश्राश्चैकशस्तद्योनय: |३२|
Sacitta-śīta-sanvr̥tā: Sētarā miśrāścaikaśasta- dyōnaya: |32|
जरायुजाण्डज-पोतानां गर्भ: |३३|
Jarāyujāṇḍaja-pōtānāṁ garbha: |33|
देवनारकाणामुपपाद: |34|
Dēvanārakāṇāmupapāda: |34|
शेषाणां सम्मूर्च्छनम् |३५|
Śēṣāṇāṁ sam’mūrcchanam |35|
औदारिक-वैक्रियिकाहारक-तैजस-कार्मणानि शरीराणि |३६|
Audārika-vaikriyikāhāraka-taijasa-kārmaṇāni śarīrāṇi |36|
परं परं सूक्ष्मम् |३७|
Paraṁ paraṁ sūkṣmam |37|
प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् |३८|
Pradēśatōasaṅkhyēyaguṇaṁ prāk taijasāt |38|
अनन्तगुणे परे |३९|
Anantaguṇē parē |39|
अप्रतीघाते |४०|
Apratīghātē |40|
अनादिसम्बन्धे च |४१|
Anādisambandhē ca |41|
सर्वस्य |४२|
Sarvasya |42|
तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्य: |४३|
Tadādīni bhājyāni yugapadēkasminnācaturbhya: |43|
निरुपभोगमन्त्यम् |४४|
Nirupabhōgamantyam |44|
गर्भसंमूर्च्छनजमाद्यम् |४५|
Garbha-sammūrcchanajamādya m |45|
औपपादिकं वैक्रियिकम् |४६|
Aupapādikaṁ vaikriyikam |46|
लब्धिप्रत्ययं च |४७|
Labdhipratyayaṁ ca |47|
तैजसमपि |४८|
Taijasamapi |48|
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव |४९|
Śubhaṁ viśud’dhamavyāghāti cāhārakaṁ pramattasanyatasyaiva |49|
नारक-सम्मूर्च्छिनो नपुंसकानि |५०|
Nāraka-sam’murcchinō napunsakāni |50|
न देवा: |५१|
Na dēvā: |51|
शेषास्त्रिवेदा: |५२|
Śēṣāstrivēdā: |52|
औपपादिक-चरमोत्तम-देहासंख्येयवर्षायुषोऽनपवर्त्यायुष: |५३|
Aupapādika-caramōttama-dēhāsaṅkhyēyavarṣāyuṣōanapavartyāyuṣa: |53|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे द्वितीयोऽध्याय: ।।२।।
|| Iti tattvārthasūtrē mōkṣaśāstrē dvitīyōadhyāya: ||2||

 
 
रत्न-शर्करा-बालुका-पंक-धूम-तमो-महातम:प्रभा भूमयो घनाम्बुवाताकाशप्रतिष्ठा: सप्ताधोऽध: |१|
Ratna-śarkarā-bālukā-paṅka-dhūma-tamō-mahātama:Prabhā bhūmayō ghanāmbu-vātākāśa-pratiṣṭhā: Saptādhōadha: |1|
तासु त्रिंशत्पंचविंशति-पंचदश-दश-त्रि-पंचोनैक-नरक-शतसहस्राणि-पंच चैव यथाक्रमम् |२|
Tāsu trinśatpan̄cavinśati-pan̄cadaśa-daśa-tri-pan̄cōnaika-naraka śata-sahasrāṇi-pan̄ca caiva yathākramam |2|
नारका नित्याशुभतर लेश्या परिणाम-देह-वेदना-विक्रिया: |३|
Nārakā nityāśubhatara lēśyā pariṇāma-dēha-vēdanā-vikriyā: |3|
परस्परोदीरित-दु:खा: |४|
Parasparōdīrita-du:Khā: |4|
संक्लिष्टा-सुरोदीरित-दु:खाश्च प्राक् चतुर्यावि: i|५|
Saṅkliṣṭā-surōdīrita-du:Khāśca prāk caturthyā: |5|
तेष्वेक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थिति: |६|
Tēṣvēka-tri-sapta-daśa-saptadaśa-dvāviṁśati-trayastriṁśatsāgarōpamā sattvānāṁ parā sthiti: |6|
जंबूद्वीप-लवणोदादय: शुभनामानो द्वीपसमुद्रा: |७|
Jambūdvīpa-lavaṇōdādaya: Śubhanāmānō dvīpasamudrā: |7|
द्विर्द्विर्विष्कम्भा: पूर्व-पूर्वपरिक्षेपिणो वलयाकृतय: |८|
Dvirdvi rviṣkambhā: Pūrva-pūrvaparikṣēpiṇō valayākr̥taya: |8|
तन्मध्ये मेरुनाभिर्वृत्तो योजन-शतसहस्र-विष्कम्भो जम्बूद्वीप: |९|
Tanmadhyē mērunābhirvr̥ ttō yōjana-śatasahasra-viṣkambhō jambūdvīpa: |9|
भरत-हैमवत-हरि-विदेह-रम्यक-हैरण्यवतैरावतवर्षा: क्षेत्राणि |१०|
-haimavata-hari-vidēha-ramyaka-hairaṇyavatairāvatavarṣā: Kṣētrāṇi |10|
तद्विभाजिन: पूर्वापरायता हिमवन्महाहिमवन्निषधनील-रुक्मिशिखरिणो वर्षधरपर्वता: |११|
Tadvibhājina: Pūrvāparāyatā himavanmahāhimavanniṣadha-nīla-rukmi-śikhariṇō varṣadharaparvatā: |11|
हेमार्जुन-तपनीय-वैडूर्य-रजत-हेममया: |१२|
Hēmārjuna-tapanīya-vaiḍūrya-rajata-hēmamayā: |12|
मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्तारा: |१३|
Maṇivicitrapāśrvā upari mūlē ca tulyavistārā: |13|
पद्म-महापद्म-तिगिंछ-केसरि-महापुंडरीक-पुंडरीका ह्रदास्तेषामुपरि |१४|
Padma-mahāpadma-tigin̄cha-kēsari-mahāpuṇḍarīka-puṇḍarīkā hradāstēṣāmupari |14|
प्रथमो योजन-सहस्रायामस्तदर्द्धविष्कम्भो ह्रद: |१५|
Prathamō yōjana-sahasrāyāmastadard’dhaviṣkambhō hrada: |15|
दश-योजनावगाह: |१६|
Daśa-yōjanāvagāha: |16|
तन्मध्ये योजनं पुष्करम् |१७|
Tanmadhyē yōjanaṁ puṣkaram |17|
तद्द्विगुण-द्विगुणा ह्रदा: पुष्कराणि च |१८|
Taddviguṇa-dviguṇā hradā: Puṣkarāṇi ca |18|
तन्निवासिन्यो देव्य: श्री-ह्री-धृति-कीर्ति-बुद्धि-लक्ष्म्य: पल्योपमस्थितय: ससामानिकपरिषत्का: |१९|
Tatrivāsin’yō dēvya: Śrī-hrīṁ-dhr̥ti-kīrti-bud’dhi-lakṣmya: Palyōpamasthitaya: Sasāmānikapariṣatkā: |19|
गंगा-सिन्धु-रोहिद्रोहितास्या-हरिद्धरिकान्ता सीता-सीतोदा-नारी-नरकान्ता-सुवर्ण-रुप्यकूला-रक्ता-रक्तोदा: सरितस्तन्मध्यगा: |२०|
Gaṅgā-sindhu-rōhidrōhitāsyā-harid’dharikāntā sītā-sītōdā-nārī-narakāntā- suvarṇa-rupyakūlā-raktā-raktōdā: Saritastanmadhyagā: |20|
द्वयोर्द्वयो: पूर्वा: पूर्वगा: |२१|
Dvayōrdvayō: Pūrvā: Pūrvagā: |21|
शेषास्त्वपरगा: |२२|
Śēṣāstvaparagā: |22|
चतुर्दश-नदी-सहस्र-परिवृता गंगा-सिन्ध्वादयो नद्य: |२३|
Caturdaśa-nadī- sahasra-parivr̥tā gaṅgā-sindhvādayō nadya: |23|
भरत: षड्विंश-पंच-योजन-शत-विस्तार: षट् चैकोनविंशति-भागा योजनस्य |२४|
Bharata: Ṣaḍviṁśa-pan̄ca-yōjana-śata-vistāra: Ṣaṭ caikōnavinśati-bhāgā yōjanasya |24|
तद् द्विगुण-द्विगुण-विस्तारा वर्षधर-वर्षा विदेहान्ता: |२५|
Tad dviguṇa-dviguṇa-vistārā varṣadhara-varṣā vidēhāntā: |25|
उत्तरा दक्षिण-तुल्या: |२६|
Uttarā dakṣiṇa-tulyā: |26|
भरतैरावतयोर्वद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् |२७|
Bharatairāvatayōrvad’dhihrasau ṣaṭsamayābhyāmutsarpiṇyavasarpiṇībhyām |27|
ताभ्यामपरा भूमयोऽवस्थिता: |२८|
Tābhyāmaparā bhūmayōavasthitā: |28|
एक-द्वि-त्रि-पल्योपम-स्थितयो हैमवतक-हारिवर्षक-दैवकुरवका: |२९|
Ēka-dvi-tri-palyōpama-sthitayō haimavataka-hārivarṣaka-daivakuravakā: |29|
तथोत्तरा: |३०|
Tathōttarā: |30|
विदेहेषु संख्येयकाला: |३१|
Vidēhēṣu saṅkhyēyakālā: |31|
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभाग: |३२|
Bharatasya viṣkambhō jambūdvīpasya navatiśatabhāga: |32|
द्विर्धातकीखंडे |३३|
Dvirdhātakīkhaṇḍē |33|
पुष्करार्द्धे च |34|
Puṣkarārd’dhē ca |34|
प्राड़्मानुषोत्तरान्मनुष्या: |३५|
Prāgmānuṣōttarānmanuṣyā: |35|
आर्या म्लेच्छाश्च |३६|
Āryā mlēcchāśca |36|
भरतैरावत-विदेहा: कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्य: |३७|
Bharatairāvata-vidēhā: Karmabhūmayōan’yatra dēvakurūttarakurubhya: |37|
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते |३८|
Nr̥sthitī parāvarē tripalyōpamāntarmuhūrtē |38|
तिर्यग्योनिजानां च |३९|
Tiryagyōnijānāṁ ca |39|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे तृतीयोऽध्याय: ।।३।।
|| Iti tattvārthasutre mōkṣaśāstrē tr̥tīyōadhyāya: ||3||

 
 
देवाश्चतुर्णिकाया: |१|
Dēvāścaturṇikāyā: |1|
आदितस्त्रिषु पीतान्तलेश्या: |२|
Āditastriṣu pītāntalēśyā: |2|
दशाष्ट-पंच-द्वादशविकल्पा: कल्पोपपन्नपर्यन्ता: |३|
Daśāṣṭa-pan̄ca-dvādaśavikalpā: Kalpōpapannaparyantā: |3|
इन्द्र-सामानिक-त्रायस्त्रिंश-पारिषदात्मरक्ष-लोकपालानीक-प्रकीर्णकाभियोग्य किल्विषिकाश्चैकश: |४|
Indra-sāmānika-trāyastrinśa-pāriṣadātmarakṣa-lōkapālānīka-prakīrṇakābhiyōgya-kilviṣikāścaikaśa: |4|
त्रायस्त्रिंशलोकपालवर्याik व्यन्तरज्योतिष्का: |५|
Trāyastrinśa-lōkapālavaryā vyantarajyōtiṣkā: |5|
पूर्वयोर्द्वीन्द्रा: |६|
Pūrvayōrdvīndrā: |6|
कायप्रवीचारा आ ऐशानात् |७|
Kāyapravīcārā ā aiśānāt |7|
शेषा: स्पर्श-रूप-शब्द-मन: प्रवीचारा: |८|
Śēṣā: Sparśa-rūpa-śabda-mana: Pravīcārā: |8|
परेऽप्रवीचारा: |९|
Parēapravīcārā: |9|
भवनवासिनोऽसुर-नाग-विद्युत्सुपर्णाग्नि-वात-स्तनितोदधि-द्वीप-दिक्कुमारा: |१०|
Bhavanavāsinōasura-nāga-vidyutsuparṇāgni-vāta-stanitōdadhi-dvīpa-dikkumārā: |10|
व्यन्तरा: किन्नर-किंपुरुष-महोरग-गन्धर्व-यक्ष-राक्षस-भूत-पिशाचा: |११|
Vyantarā: Kinnara-kimpuruṣa-mahōraga-gandharva-yakṣa-rākṣasa-bhūta-piśācā: |11|
ज्योतिष्का: सूर्याचन्द्रमसौ ग्रह-नक्षत्र-प्रकीर्णक-तारकाश्च |१२|
Jyōtiṣkā: Sūryācandramasau graha-nakṣatra-prakīrṇaka- tārakāśca |12|
मेरुप्रदक्षिणा नित्यगतयो नृलोके |१३|
nityagatayō nr̥lōkē |13|
तत्कृत: काल-विभाग: |१४|
Tatkr̥ta: Kāla-vibhāga: |14|
बहिरवस्थिता: |१५|
Bahiravasthitā: |15|
वैमानिका: |१६|
Vaimānikā: |16|
कल्पोपपन्ना: कल्पातीताश्च |१७|
Kalpōpapannā: Kalpātītāśca |17|
उपर्युपरि |१८|
Uparyupari |18|
सौधर्मैशान-सानत्कुमार-माहेन्द्र-ब्रह्म-ब्रह्मोत्तर-लान्तव-कापिष्ठ-शुक्र-महाशुक्र-शतार-सहस्रारेष्वानत-प्राणतयोरारणाच्युतयोर्नवसु ग्रैवेयकेषु विजय-वैजयन्त-जयन्तापराजितेषु सर्वार्थसिद्धौ च |१९|
Saudharmaiśāna-sānatkumāra-māhēndra-brahma-brahmōttara-lāntava-kāpiṣṭha-śukra- mahāśukra-śatāra-sahasrārēṣvānata-prāṇatayōrāraṇācyutayōrnavasu graivēyakēṣu vijaya-vaijayanta-jayantāparājitēṣu sarvārthasid’dhau ca |19|
स्थिति-प्रभाव-सुख-द्युति-लेश्या-विशुद्धीन्द्रियावधि-विषयतोऽधिका: |२०|
Sthiti-prabhāva-sukha-dyuti-lēśyā-viśud’dhīndriyāvadhi-viṣayatōadhikā: |20|
गति-शरीर-परिग्रहाभिमानतो हीना: |२१|
Gati-śarīra-parigrahābhimānatō hīnā: |21|
पीत-पद्म-शुक्ल-लेश्या द्वि-त्रि-शेषेषु |२२|
Pīta-padma-śukla-lēśyā dvi-tri-śēṣēṣu |22|
प्राग्ग्रैवेयकेभ्य: कल्पा: |२३|
Prāggraivēyakēbhya: Kalpā: |23|
ब्रह्मलोकालया लौकान्तिका: |२४|
Brahmalōkālayā laukāntikā: |24|
सारस्वतादित्य-वह्न्यरुण-गर्दतोय-तुषिताव्याबाधारिष्टाश्च |२५|
Sārasvatāditya- vahn’yaruṇa-gardatōya-tuṣitāvyābādhāriṣṭāśca |25|
विजयादिषु द्विचरमा: |२६|
Vijayādiṣu dvicaramā: |26|
औपपादिक-मनुष्येभ्य: शेषास्तिर्यग्योनय: |२७|
Aupapādika-manuṣyēbhya: Śēṣāstiryagyōnaya: |27|
स्थितिरसुर-नाग-सुपर्ण-द्वीप-शेषाणां सागरोपम-त्रिपल्योपमार्द्धहीनमिता: |२८|
Sthitirasura-nāga-suparṇa-dvīpa-śēṣāṇāṁ sāgarōpama-tripalyō-pamārd’dhahīnamitā: |28|
सौधर्मैशानयो: सागरोपमेऽधिके |२९|
Saudharmaiśānayō: Sāgarōpamēadhikē |29|
सानत्कुमार-माहेन्द्रयो: सप्त |३०|
Sānatkumāra-māhēndrayō: Sapta |30|
त्रि-सप्त-नवैकादश-त्रयोदश-पंचदशभिरधिकानि तु |३१|
Tri-sapta-navaikādaśa- trayōdaśa-pan̄cadaśabhiradhikāni tu |31|
आरणाच्युतादूर्व्nमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च |३२|
Āraṇācyutādū-rvnamēkaikēna navasu graivēyakēṣu vijayādiṣu sarvārthasid’dhau ca |32|
अपरा पल्योपममधिकम् |३३|
Aparā palyōpamamadhikam |33|
परत: परत: पूर्वापूर्वाऽनन्तरा |३४|
Parata: Parata: Pūrvāpūrvāanantarā |34|
नारकाणां च द्वितीयादिषु |३५|
Nārakāṇāṁ ca dvitīyādiṣu |35|
दशवर्षसहस्राणि प्रथमायाम् |३६|
Daśavarṣasahasrāṇi prathamāyām |36|
भवनेषु च |३७|
Bhavanēṣu ca |37|
व्यन्तराणां च |३८|
Vyantarāṇāṁ ca |38|
परा पल्योपममधिकम् |३९|
Parā palyōpamamadhikam |39|
ज्योतिष्काणां च |४०|
Jyōtiṣkāṇāṁ ca |40|
तदष्टभागोऽपरा |४१|
Tadaṣṭabhāgōaparā |41|
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ||४२||
Laukāntikānāmaṣṭau sāgarōpamāṇi sarvēṣām ||42||
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे चतुर्थोऽध्याय: ।।४।।
|| Iti tattvārthāsutrē mōkṣaśāstrē caturthōadhyāya: ||4||

 
 
अजीवकाया धर्माधर्माकाशपुद्गला: |१|
Ajīvakāyā dharmādharmākāśapudgalā: |1|
द्रव्याणि |२|
Dravyāṇi |2|
जीवाश्च |३|
Jīvāśca |3|
नित्यावस्थितान्यरूपाणि |४|
Nityāvasthitān’yarūpāṇi |4|
रूपिण: पुद्गला: |५|
Rūpiṇa: Pudgalā: |5|
आ आकाशादेकद्रव्याणि |६|
Ā ākāśādēkadravyāṇi |6|
निष्क्रियाणि च |७|
Niṣkriyāṇi ca |7|
असंख्येया: प्रदेशा धर्माधर्मैकजीवानाम् |८|
Asaṅkhyēyā: Pradēśā dharmādharmaikajīvānām |8|
आकाशस्यानन्ता: |९|
Ākāśasyānantā: |9|
संख्येयासंख्येयाश्च पुद्गलानाम् |१०|
Saṅkhyēyāsaṅkhyēyāśca pudgalānām |10|
नाणो: |११|
Nāṇō: |11|
लोकाकाशेऽवगाह: |१२|
Lōkākāśēavagāha: |12|
धर्माधर्मयो: कृत्स्ने |१३|
Dharmādharmayō: Kr̥tsnē |13|
एकप्रदेशादिषु भाज्य: पुद्गलानाम् |१४|
Ēkapradēśādiṣu bhājya: Pudgalānām |14|
असंख्येय भागादिषु जीवानाम् |१५|
Asaṅkhyēya bhāgādiṣu jīvānām |15|
प्रदेशसंहार-विसर्पाभ्यां प्रदीपवत् |१६|
Pradēśasanhāra-visarpābhyāṁ pradīpavat |16|
गति-स्थित्युपग्रहौ धर्माधर्मयोरुपकार: |१७|
Gati-sthityupagrahau dharmādharmayōrupakāra: |17|
आकाशस्यावगाह: |१८|
Ākāśasyāvagāha: |18|
शरीर-वाड़्-मन:-प्राणापाना: पुद्गलानाम् |१९|
Śarīra-vāg-mana:-Prāṇāpānā: Pudgalānām |19|
सुख-दु:ख-जीवितमरणोपग्रहाश्च |२०|
Sukha-du:Kha-jīvitamaraṇōpagrahāśca |20|
परस्परोग्रहो जीवानाम् |२१|
Parasparōgrahō jīvānām |21|
वर्तना-परिणाम-क्रिया: परत्वापरत्वे च कालस्य |२२|
Vartanā-pariṇāma-kriyā: paratvāparatvē ca kālasya |22|
स्पर्श-रस-गन्ध-वर्णवन्त: पुद्गला: |२३|
Sparśa-rasa-gandha-varṇavanta: Pudgalā: |23|
शब्द-बन्ध-सौक्ष्म्य-स्थौल्य-संस्थान-भेद-तमश्छायातपोद्योतवन्तश्च |२४|
Śabda-bandha-saukṣmya-sthaulya-sansthāna-bhēda-tamaśchāyātapōdyōtavantaśca |24|
अणव: स्कन्धाश्च |२५|
Aṇava: Skandhāśca |25|
भेद-संघातेभ्य: उत्पद्यन्ते |२६|
Bhēda-saṅghātēbhya: Utpadyantē |26|
भेदादणु: |२७|
Bhēdādaṇu: |27|
भेद-संघाताभ्यां चाक्षुष: |२८|
Bhēda-saṅghātābhyāṁ cākṣuṣa: |28|
सद् द्रव्य-लक्षणम् |२९|
Sad dravya-lakṣaṇam |29|
उत्पाद-व्यय-ध्रौव्य-युक्तं सत् |३०|
Utpāda-vyaya-dhrauvya-yuktaṁ sat |30|
तद्भावाव्ययं नित्यम् |३१|
Tadbhāvāvyayaṁ nityam |31|
अर्पितानर्पितसिद्धे: |३२|
Arpitānarpitasid’dhē: |32|
स्निग्ध-रूक्षत्वाद् बन्ध: |३३|
Snigdha-rūkṣatvād bandha: |33|
न जघन्यगुणानाम् |३४|
Na jaghan’yaguṇānām |34|
गुणसाम्ये सदृशानाम् |३५|
Guṇasāmyē sadr̥śānām |35|
द्वयधिकादि-गुणानां तु |३६|
Dvayadhikādi-guṇānāṁ tu |36|
बन्धेऽधिकौ पारिणामिकौ च |३७|
Bandhēadhikau pāriṇāmikau ca |37|
गुणपर्ययवद् द्रव्यम् |३८|
Guṇaparyayavad dravyam |38|
कालश्च |३९|
Kālaśca |39|
सोऽनन्तसमय: |४०|
Sōanantasamaya: |40|
द्रव्याश्रया निर्गुणा गुणा: |४१|
Dravyāśrayā nirguṇā guṇā: |41|
तद्भाव: परिणाम: |४२|
: Pariṇāma: |42|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे पंचमोऽध्याय: ।।५।।
|| Iti tattvārthasutrē mōkṣaśāstrē pan̄camōadhyāya: ||5||

 
 
काय-वाड़्-मन: कर्मयोग: |१|
Kāya-vāṛ-mana: Karmayōga: |1|
स आस्रव: |२|
Sa āsrava: |2|
शुभ: पुण्यस्याशुभ: पापस्य |३|
Śubha: Puṇyasyāśubha: Pāpasya |3|
सकषायाकषाययो: साम्परायिकेर्यापथयो: |४|
Sakaṣāyākaṣāyayō: Sāmparāyikēryāpathayō: |4|
इन्द्रिय-कषायाव्रत-क्रिया: पंच-चतु:-पंच-पंचविंशतिसंख्या: पूर्वस्य भेदा: |५|
Indriya-kaṣāyāvrata-kriyā: Pan̄ca-catu:-Pan̄ca-pan̄cavinśatisaṅkhyā: Pūrvasya bhēdā: |5|
तीव्र-मन्द-ज्ञाताज्ञात-भावाधिकरण-वीर्य-विशेषेभ्यस्तद्विशेष: |६|
Tīvra-manda-jñātājñāta-bhāvādhikaraṇa-vīrya- viśēṣēbhyastadviśēṣa: |6|
अधिकरणं जीवाजीवा: |७|
Adhikaraṇaṁ jīvājīvā: |7|
आद्यं संरम्भ-समारम्भारम्भ-योग-कृत-कारितानुमत-कषाय-विशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकश: |८|
Ādyaṁ sanrambha-samārambhārambha-yōga-kr̥ta- kāritānumata-kaṣāya- viśēṣaistristristriścatuścaikaśa: |8|
निर्वर्तना-निक्षेप-संयोग-निसर्गा द्वि-चतुर्द्वित्रिभेदा: परम् |९|
Nirvartanā-nikṣēpa-sanyōga- nisargā dvi-caturdvi-tribhēdā: Param |9|
तत्प्रदोष-निह्नव- मात्सर्यान्तरायासादनोपघाता ज्ञान-दर्शनावरणयो: |१०|
Tatpradōṣa-nihnava- mātsaryāntarāyāsādanōpaghātā jñāna-darśanā-varaṇayō: |10|
दु:ख-शोक-तापाक्रन्दन-वध-परिदेवनान्यात्म-परोभयस्थान्यसद्वेद्यस्य |११|
Du:Kha-śōka-tāpākrandana-vadha-paridēvanān’yātma-parōbhaya sthān’yasadvēdyasya |11|
भूत-व्रत्यनुकम्पा-दान-सरागसंयमादि-योग:क्षांति: शौचमिति सद्वेद्यस्य |१२|
Bhūta-vratyanukampā-dāna- sarāgasanyamādi-yōga: Kṣānti: Śaucamiti sadvēdyasya |12|
केवलि-श्रुत-संघ-धर्म-देवावर्णवादो दर्शनमोहस्य |१३|
Kēvali-śruta-saṅgha-dharma-dēvāvarṇavādō darśanamōhasya |13|
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य |१४|
Kaṣāyōdayāttīvrapariṇāmaścāritramōhasya |14|
बह्वारम्भपरिग्रहत्वं नारकस्यायुष: |१५|
Bahvārambha-parigrahatvaṁ nārakasyāyuṣa: |15|
माया तैर्यग्योनस्य |१६|
Māyā tairyagyōnasya |16|
अल्पारम्भ-परिग्रहत्वं मानुषस्य |१७|
Alpārambha-parigrahatvaṁ mānuṣasya |17|
स्वभावमार्दवं च |१८|
Svabhāvamārdavaṁ ca |18|
नि:शील-व्रतत्वं च सर्वेषाम् |१९|
Ni:Śīla-vratatvaṁ ca sarvēṣām |19|
सरागसंयम-संयमासंयमाकाम-निर्जरा-बालतपांसि दैवस्य |२०|
Sarāgasanyama-sanyamāsanyamākāma-nirjarā-bālatapānsi daivasya |20|
सम्यक्त्वं च |२१|
Samyaktvaṁ ca |21|
योगवक्रता विसंवादनं चाशुभस्य नाम्न: |२२|
Yōgavakratā visamvādanaṁ cāśubhasya nāmna: |22|
तद्विपरीतं शुभस्य |२३|
Tadviparītaṁ śubhasya |23|
दर्शन-विशुद्धिर्विनयसम्पत्रता-शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोग-संवेगौ-शक्तितस्त्याग-तपसी-साधुसमाधिर्वैयावृत्यकरणमर्हदाचार्य-बहुश्रुत-प्रवचनभक्तिरावश्यका -परिहाणिर्मार्गप्रभावना-प्रवचनवत्सलत्वमिति तीर्थंकरत्वस्य |२४|
Darśana-viśud’dhirvinayasampannatā-śīlavratēṣvanatīcārō-abhīkṣṇajñānōpayōga-sanvēgau-śaktitastyāga-tapasī-sādhusamādhirvaiyāvr̥tyakaraṇamar’hadācārya-bahuśruta-pravacanabhaktirāvaśyakā-parihāṇirmārgaprabhāvanā-pravacanavatsalatvamiti tīrthaṅkaratvasya |24|
परात्म-निन्दा-प्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य |२५|
Parātma-nindā-praśansē sadasadguṇōcchādanōdbhāvanē ca nīcairgōtrasya |25|
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य |२६|
Tadviparyayō nīcairvr̥ttyanutsēkau cōttarasya |26|
विघ्नकरणमन्तरायस्य |२७|
Vighnakaraṇamantarāyasya |27|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे षष्ठोऽध्याय: ।।६।।
|| Iti tattvārthasutrē mōkṣaśāstrē ṣaṣṭhōadhyāya: ||6||

 
 
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् |१|
Himsāanr̥ta-stēyābrahma-parigrahēbhyō viratirvratam |1|
देश-सर्वतोऽणुमहती |२|
Dēśa-sarvatōaṇumahatī |2|
तत्स्थैर्यार्थं भावना: पंच पंच |३|
Tatsthairyārtham bhāvanā: Pan̄ca pan̄ca |3|
वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपान-भोजनानि पंच |४|
Vāgmanōguptīryādānanikṣēpaṇa-samityālōkitapāna-bhōjanāni pan̄ca |4|
क्रोध-लोभ-भीरुत्व-हास्य-प्रत्याख्यानान्यनुवीचिभाषणं च पंच |५|
Krōdha-lōbha-bhīrutva-hāsya-pratyākhyānān’yanuvīcibhāṣaṇaṁ ca pan̄ca |5|
शून्यागार-विमोचितावास-परोपरोधाकरण-भैक्ष्यशुद्धि- सद्धर्माविसंवादा: पञ्च |६|
Śūn’yāgāra-vimōcitāvāsa-parōparōdhākaraṇa-bhaikṣyaśud’dhi- sad’dharmāvisamvādā: Pañca |6|
स्त्रीरागकथाश्रवण-तन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरण-वृष्येष्टरस-स्वशरीरसंस्कार-त्यागा: पञ्च |७|
Strīrāgakathāśravaṇa-tanmanōharāṅganirīkṣaṇa-pūrvaratānusmaraṇa-vr̥ṣyēṣṭarasa-svaśarīrasanskāra-tyāgā: Pañca |7|
मनोज्ञामनोज्ञेन्द्रियविषय-राग-द्वेषवर्जनानि पञ्च |८|
Manōjñāmanōjñēndriyaviṣaya-rāga-dvēṣavarjanāni pañca |8|
हिंसादिष्विहामुत्रापायावद्यदर्शनम् |९|
Himsādiṣvihāmutrāpāyāvadyadarśanam |9|
दु:खमेव वा |१०|
Du:Khamēva vā |10|
मैत्री-प्रमोद-कारुण्य-माध्यस्थानि च सत्त्व-गुणाधिक-क्लिश्यमानाविनेयेषु |११|
Maitrī-pramōda-kāruṇya-mādhyasthāni ca sattva- guṇādhika-kliśyamānā-vineyēṣu |11|
जगत्कायस्वभावौ वा संवेग-वैराग्यार्थम् |१२|
Jagatkāyasvabhāvau vā samvēga-vairāgyārtham |12|
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा |१३|
Pramattayōgātprāṇavyaparōpaṇaṁ himsā |13|
असदभिधानमनृतम् |१४|
Asadabhidhānamanr̥tam |14|
अदत्तादानं स्तेयम् |१५|
Adattādānaṁ stēyam |15|
मैथुनमब्रह्म |१६|
Maithunamabrahma |16|
मूर्छाah परिग्रह: |१७|
Mūrchā parigraha: |17|
नि:शल्यो व्रती |१८|
Ni:Śalyō vratī |18|
अगार्यनगारश्च |१९|
Agāryanagāraśca |19|
अणुव्रतोऽगारी |२०|
Aṇuvratōagārī |20|
दिग्देशानर्थदण्डविरति-सामायिक-प्रोषधोपवासोपभोग-परिभोगपरिमाणातिथिसंविभागव्रत-सम्पन्नश्च |२१|
Digdēśānarthadaṇḍavirati-sāmāyika-prōṣadhōpavāsōpabhōga-paribhōga- parimāṇātithisamvibhāgavrata-sampannaśca |21|
मारणान्तिकीं सल्लेखनां जोषिता |२२|
Māraṇāntikīṁ sallēkhanāṁ jōṣitā |22|
शंका-कांक्षा-विचिकित्साऽन्यदृष्टिप्रशंसा-संस्तवा: सम्यग्दृष्टेरतीचारा: |२३|
Śaṅkā-kāṅkṣā-vicikitsā-an’yadr̥ṣṭipraśansā-sanstavā: Samyagdr̥ṣṭēratīcārā: |23|
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् |२४|
Vrataśīlēṣu pañca pañca yathākramam |24|
बन्ध-वधच्छेदातिभारारोपणान्नपाननिरोधा: |२५|
Bandha-vadhacchēdātibhārārōpaṇānnapānanirōdhā: |25|
मिथ्योपदेश-रहोभ्याख्यान-कूटलेखक्रिया-न्यासापहार-साकारमन्त्रभेदा: |२६|
Mithyōpadēśa-rahōbhyākhyāna-kūṭalēkhakriyā-n’yāsāpahāra-sākāramantrabhēdā: |26|
स्तेनप्रयोग-तदाहृतादान-विरुद्धराज्यातिक्रम-हीनाधिकमानोन्मान-प्रतिरूपकव्यवहारा: |२७|
Stēnaprayōga-tadāhr̥tādāna-virud’dharājyātikrama-hīnādhikamānōnmāna- pratirūpakavyavahārā: |27|
परविवाहकरणेत्वरिका-परिगृहीतापरिगृहीतागमनानंगक्रीडा-कामतीव्राभिनिवेशा: |२८|
Paravivāhakaraṇētvarikā-parigr̥hītāparigr̥hītāgamanānaṅgakrīḍā-kāmatīvrābhinivēśā: |28|
क्षेत्र-वास्तु-हिरण्य-सुवर्ण-धन-धान्य-दासी-दास-कुप्यप्रमाणातिक्रमा: |२९|
Kṣētra-vāstu-hiraṇya-suvarṇa-dhana-dhān’ya-dāsī-dāsa-kupyapramāṇātikramā: |29|
ऊर्ध्वाधस्तिर्यग्व्यतिक्रम-क्षेत्रवृद्धि-स्मृत्यंतराधानानि |३०|
Ūrdhvādhastiryag-vyatikrama-kṣētravr̥d’dhi-smr̥tyantarādhānāni |30|
आनयन-प्रेष्यप्रयोग-शब्द-रूपानुपात-पुद्गलक्षेपा: |३१|
Ānayana-prēṣyaprayōga-śabda-rūpānupāta-pudgalakṣēpā: |31|
कन्दर्प-कौत्कुच्य-मौखर्या-समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि |३२|
Kandarpa-kautkucya-maukharyā-samīkṣyādhikaraṇō-pabhōgaparibhōgānarthakyāni |32|
योग-दुष्प्रणिधानानादर-स्मृत्यनुपस्थानानि |३३|
Yōga-duṣpraṇidhānānādara-smr̥tyanupasthānāni |33|
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान-संस्तरोपक्रमणानादर-स्मृत्यनुपस्थानानि |३४|
Apratyavēkṣitāpramārjitōtsargādāna-sanstarōpakramaṇānādara-smr̥tyanupasthānāni |34|
सचित्त-संबंध-सम्मिश्राभिषव-दु:पक्वाहारा: |३५|
Sacitta-sambandha-sam’miśrābhiṣava-du:Pakvāhārā: |35|
सचित्तनिक्षेपापिधान- परव्यपदेश-मात्सर्यकालातिक्रमा: |३६|
Sacittanikṣēpāpidhāna-paravyapadēśa-mātsaryakālātikramā: |36|
जीवित-मरणाशंसा-मित्रानुराग-सुखानुबन्ध-निदानानि |३७|
Jīvita-maraṇāśansā-mitrānurāga-sukhānubandha-nidānāni |37|
अनुग्रहार्थं स्वस्यातिसर्गो दानम् |३८|
Anugrahārthaṁ svasyātisargō dānam |38|
विधि-द्रव्य-दातृ-पात्र-विशेषात्तद्विशेष: |३९|
Vidhi-dravya-dātr̥-pātra-viśēṣāttadviśēṣa: |39|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे सप्तमोऽध्याय: ।।७।।
|| Iti tattvārthasutrē mōkṣaśāstrē saptamōadhyāya: ||7||

 
 
मिथ्यादर्शनाविरति-प्रमाद-कषाय-योगा बन्धहेतव: |१|
Mithyādarśanāvirati-pramāda-kaṣāya-yōgā bandhahētava: |1|
सकषायत्वाज्जीव: कर्मणो योग्यान् पुद्गलानादत्ते स बन्ध: |२|
Sakaṣāyatvājjīva: Karmaṇō yōgyān pudgalānādattē sa bandha: |2|
प्रकृति-स्थित्यनुभाग-प्रदेशास्तद्विधय: |३|
Prakr̥ti-sthityanubhāga-pradēśāstadvidhaya: |3|
आद्यो ज्ञानदर्शनावरण-वेदनीय-मोहनीयायुर्नाम-गोत्रान्तराया: |४|
Ādyō jñānadarśanāvaraṇa-vēdanīya-mōhanīyāyurnāma-gōtrāntarāyā: |4|
पञ्च-नव-द्वयष्टाविंशति-चतुर्द्वि-चत्वारिंशद् द्वि-पञ्चभेदा यथाक्रमम् |५|
Pañca-nava-dvayaṣṭāvinśati-caturdvi-catvārinśad dvi-pañcabhēdā yathākramam |5|
मति-श्रुतावधि-मन:पर्यय-केवलानाम् |६|
Mati-śrutāvadhi-mana:Paryaya-kēvalānām |6|
चक्षुरचक्षुरवधि-केवलानां निद्रा-निद्रानिद्रा-प्रचला-प्रचलाप्रचला –स्त्यानगृद्धयश्च |७|
Cakṣuracakṣuravadhi-kēvalānāṁ nidrā-nidrānidrā-pracalā-pracalāpracalā –styānagr̥d’dhayaśca |7|
सदसद्वेद्ये |८|
Sadasadvēdyē |8|
दर्शन-चारित्र-मोहनीयाकषायकषाय-वेदनीयाख्यास्त्रिद्वि-नव-षोडशभेदा: सम्यक्त्व-मिथ्यात्व-तदुभयान्यकषाय-कषायौ हास्य-रत्यरति-शोक-भय-जुगुप्सा-स्त्री-पुन्नपुंसकवेदा अनन्तानु-
बन्ध्यप्रत्याख्यानप्रत्याख्यान-संज्वलन-विकल्पाश्चैकश: क्रोध मान-माया-लोभा: |९|
Darśana-cāritra-mōhanīyākaṣāyakaṣāya-vēdanīyākhyāstridvi-nava-ṣōḍaśabhēdā: Samyaktva-mithyātva-tadubhayān’yakaṣāya-kaṣāyau hāsya-ratyarati-śōka-bhaya-jugupsā-strīpunnapunsakavēdā anantānubandhyapratyākhyānapratyākhyāna- san̄jvalana-vikalpāścaikaśa: Krōdha-māna-māyā-lōbhā: |9|
नारकतैर्यग्योन-मानुष-दैवानि |१०|
Nārakatairyagyōna-mānuṣa-daivāni |10|
गति-जाति-शरीरांगोपांग-निर्माण-बन्धन-संघात-संस्थान- संहनन-स्पर्श-रस-गन्ध-वर्णानुपूर्व्यागुरुलघूपघात-परघातातपोद्योतोच्वा्धस-विहायोगतय: प्रत्येकशरीर-त्रस-सुभग-सुस्वर-शुभ-सूक्ष्म-पर्याप्ति-स्थिरादेय-यश:कीर्ति-सेतराणि तीर्थंकरत्वं च |११|
Gati-jāti-śarīrāṅgōpāṅga-nirmāṇa-bandhana-saṅghāta-sansthāna-sanhanana-sparśa-rasa-gandha-varṇānupūvryagurulaghūpaghāta-paraghātātapōdyōtōcch vāsa-vihāyōgataya: Pratyēkaśarīra-trasa-subhaga-susvara- śubha-sūkṣma-paryāpti-sthirādēya-yaśa:Kīrti-sētarāṇi tīrthankaratvam ca |11|
उच्चैर्नीचैश्च |१२|
Uccairnīcaiśca |12|
दान-लाभ-भोगोपभोग-वीर्याणाम् |१३|
Dāna-lābha-bhōgōpabhōga-vīryāṇām |13|
आदितस्तिसृणामंतरायस्य च त्रिंशत्सागरोपम-कोटीकोट्य: परा स्थिति: |१४|
Āditastisr̥ṇāmantarāyasya ca trinśatsāgarōpama-kōṭīkōṭya: Parā sthiti: |14|
सप्ततिर्मोहनीयस्य |१५|
Saptatirmōhanīyasya |15|
विंशतिर्नामगोत्रयो: |१६|
Vinśatirnāmagōtrayō: |16|
त्रयस्त्रिंशत्सागरोपमाण्यायुष: |१७|
Trayastrinśatsāgarōpamāṇyāyuṣa: |17|
अपरा द्वादश मुहूर्ता वेदनीयस्य |१८|
Aparā dvādaśa muhūrtā vēdanīyasya |18|
नामगोत्रयोरष्टौ |१९|
Nāmagōtrayōraṣṭau |19|
शेषाणामन्तर्मुहूर्ता |२०|
Śēṣāṇāmantarmuhūrtā |20|
विपाकोऽनुभव: |२१|
Vipākōanubhava: |21|
स यथानाम |२२|
Sa yathānāma |22|
ततश्च निर्जरा |२३|
Tataśca nirjarā |23|
नामप्रत्यया: सर्वतो योगविशेषात्-सूक्ष्मैकक्षेत्रावगाहस्थिता: सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशा: |२४|
Nāmapratyayā: Sarvatō yōgaviśēṣāt-sūkṣmaikakṣētrāvagāhasthitā: Sarvātmapradēśēṣvanantānantapradēśā: |24|
सद्वेद्य-शुभायुर्नाम-गोत्राणि पुण्यम् |२५|
Sadvēdya-śubhāyurnāma-gōtrāṇi puṇyam |25|
अतोऽन्यत्पापम् |२६|
Atōan’yatpāpam |26|
 
।। इति तत्वार्थसूत्रे मोक्षशास्त्रे अष्टमोऽध्याय: ।।८।।
|| Iti tatvārthasutrē mōkṣaśāstrē aṣṭamōadhyāya: ||8||

 
 
आस्रव-निरोध: संवर: |१|
Āsrava-nirōdha: Samvara: |1|
स गुप्ति-समिति-धर्मानुप्रेक्षा-परीषहजय-चारित्रै: |२|
Sa gupti-samiti-dharmānuprēkṣā-parīṣahajaya-cāritrai: |2|
तपसा निर्जरा च |३|
Tapasā nirjarā ca |3|
सम्यग्योगनिग्रहो गुप्ति: |४|
Samyagyōganigrahō gupti: |4|
र्इर्या-भाषैषणादान-निक्षेपोत्सर्गा: समितय: |५|
Iiryā-bhāṣaiṣaṇādāna-nikṣēpōtsargā: Samitaya: |5|
उत्तमक्षमा-मार्दवार्जव-शौच-सत्य-संयम-तपस्त्यागाकिंचन्य-ब्रह्मचर्याणि धर्म: |६|
Uttamakṣamā-mārdavārjava-śauca-satya-sanyama-tapastyāgākin̄can’ya- brahmacaryāṇi dharma: |6|
अनित्याशरण-संसारैकत्वान्यत्वाशुच्यास्रव-संवर-निर्जरा-लोक-बोधिदुर्लभ-धर्मस्वाख्यातत्त्वानुचिन्तनमनुप्रेक्षा: |७|
Anityāśaraṇa-sansāraikatvān’yatvāśucyāsrava-sanvara-nirjarā-lōka-bōdhidurlabha-dharmasvākhyātattvānucintana-manuprēkṣā: |7|
मार्गाच्च्यवन-निर्जरार्थं परिषोढव्या: परीषहा: |८|
Mārgāccyavana-nirjarārtham pariṣōḍhavyā: Parīṣahā: |8|
क्षुत्पिपासा-शीतोष्णदंशमशक-नाग्न्यारति-स्त्री-चर्या-निषद्या-शय्याक्रोश-वध-याचना-ऽलाभ-रोग-तृणस्पर्श-मल-सत्कारपुरस्कार-प्रज्ञाऽज्ञानादर्शनानि |९|
Kṣutpipāsā-śītōṣṇadanśamaśaka-nāgn’yārati-strī-caryā-niṣadyā- śayyākrōśa-vadha-yācanā-alābha-rōga-tr̥ṇasparśa-mala- satkārapuraskāra-prajñā̕jñānādarśanāni |9|
सूक्ष्मसाम्पराय-छद्मस्थवीतरागयोश्चतुर्दश |१०|
Sūkṣmasāmparāya-chadmasthavītarāgayōścaturdaśa |10|
एकादश जिने |११|
Ēkādaśa jinē |11|
बादरसाम्पराये सर्वे |१२|
Bādarasāmparāyē sarvē |12|
ज्ञानावरणे प्रज्ञाऽज्ञाने |१३|
Jñānāvaraṇē prajñāajñānē |13|
दर्शनमोहान्तराययोरदर्शनाभौ |१४|
Darśanamōhāntarāyayōradarśanābhau |14|
चारित्रमोहे नाग्न्यारति-स्त्री-निषद्याक्रोश-याचना-सत्कारपुरस्कारा: |१५|
Cāritramōhē nāgn’yārati-strī-niṣadyākrōśa- yācanā-satkārapuraskārā: |15|
वेदनीये शेषा: |१६|
Vēdanīyē śēṣā: |16|
एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशते: |१७|
Ēkādayō bhājyā yugapadēkasminnaikōnavinśatē: |17|
सामायिकच्छेदोपस्थापना-परिहारविशुद्धि-सूक्ष्मसाम्पराय-यथाख्यातमिति चारित्रम् |१८|
Sāmāyikacchēdōpa-sthāpanā-parihāraviśud’dhi-sūkṣmasāmparāya-yathākhyātamiti cāritram |18|
अनशनावमौदर्य-वृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तप: |१९|
Anaśanāvamaudarya-vr̥ttiparisaṅkhyāna-rasaparityāga-viviktaśayyāsana-kāyaklēśā bāhyaṁ tapa: |19|
प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् |२०|
Prāyaścitta-vinaya-vaiyāvr̥ttya-svādhyāya-vyutsarga-dhyānān’yuttaram |20|
नव-चतुर्दश-पंचद्विभेदा यथाक्रमं प्राग्ध्यानात् |२१|
Nava-caturdaśa-pan̄cadvibhēdā yathākramaṁ prāgdhyānāt |21|
आलोचना-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्ग-तपश्छेद-परिहारोपस्थापना: |२२|
Ālōcanā-pratikramaṇa-tadubhaya-vivēka-vyutsarga-tapaśchēda parihārōpasthāpanā: |22|
ज्ञान-दर्शन-चारित्रोपचारा: |२३|
Jñāna-darśana-cāritrōpacārā: |23|
आचार्योपाध्याय-तपस्वि-शैक्ष्य-ग्लान-गण-कुल-संघ-साधु-मनोज्ञानाम् |२४|
Ācāryōpādhyāya-tapasvi- śaikṣya-glāna-gaṇa-kula-saṅgha-sādhu-manōjñānām |24|
वाचना-पृच्छनानुप्रेक्षाम्नाय-धर्मोपदेशा: ||२५||
Vācanā-pr̥cchanānuprēkṣāmnāya-dharmōpadēśā: ||25||
बाह्याभ्यन्तरोपध्यो: |२६|
Bāhyābhyantarōpadhyō: |26|
उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् |२७|
Uttamasanhananasyaikāgracintānirōdhō dhyānamāntarmuhūrtāt |27|
आर्त्त-रौद्र-धर्य्i-शुक्लानि |२८|
Ārtta-raudra-dharmya–śuklāni | 28|
परे मोक्षहेतू |२९|
Parē mōkṣahētū |29|
आर्त्तममनोज्ञस्य संप्रयोगे तद्विप्रयोगाय स्मृति-समन्वाहार: |३०|
Ārttamamanōjñasya samprayōgē tadviprayōgāya smr̥ti-samanvāhāra: |30|
विपरीतं मनोज्ञस्य |३१|
Viparītaṁ manōjñasya |31|
वेदनायाश्च |३२|
Vēdanāyāśca |32|
निदानं च |३३|
Nidānaṁ ca |33|
तदविरत-देशविरत-प्रमत्तसंयतानाम् |३४|
Tadavirata-dēśavirata-pramattasanyatānām |34|
हिंसाऽनृत-स्तेय-विषयसंरक्षणेभ्यो रौद्रमविरत-देशविरतयो: |३५|
Hinsāanr̥ta-stēya-viṣayasamrakṣaṇēbhyō raudramavirata-dēśa-viratayō: |35|
आज्ञापाय-विपाक-संस्थान-विचयाय धर्य्रम् |३६|
Ājñāpāya-vipāka-sansthāna-vicayāya dharmyam |36|
शुक्ले चाद्ये पूर्वविद: |३७|
Śuklē cādyē pūrvavida: |37|
परे केवलिन: |३८|
Parē kēvalina: |38|
पृथक्त्वैकत्ववितर्क- सूक्ष्मक्रियाप्रतिपाति-व्युपरतक्रियानिवर्तीनि |३९|
Pr̥thaktvaikatvavitarka-sūkṣmakriyāpratipāti-vyuparatakriyānivartīni |39|
त्र्येकयोग-काय-योगायोगानाम् |४०|
Tryēkayōga-kāya-yōgāyōgānām |40|
एकाश्रये सवितर्क-वीचारे पूर्वे |४१|
Ēkāśrayē savitarka-vīcārē pūrvē |41|
अवीचारं द्वितीयम् |४२|
Avīcāraṁ dvitīyam |42|
वितर्क: श्रुतम् |४३|
Vitarka: Śrutam |43|
वीचारोऽर्थ-व्यंजन-योगसंक्रान्ति: |४४|
Vīcārōartha-vyan̄jana-yōgasaṅkrānti: |44|
vसम्यग्दृष्टि-श्रावक-विरतानन्त-वियोजक-दर्शनमोहक्षपकोपशमकोपशान्तमोह-क्षपक- क्षीणमोह-जिना: क्रमशोऽसंख्येयगुण निर्जरा: |४५|
Samyagdr̥ṣṭi-śrāvaka-viratānanta-viyōjaka-darśanamōhakṣapakōpaśamakōpaśāntamōha-kṣapaka-kṣīṇamōha-jinā: Kramaśōasaṅkhyēya-guṇa nirjarā: |45|
पुलाक-बकुश-कुशील-निर्ग्रन्थ-स्नातका निर्गन्था: |४६|
Pulāka-bakuśa-kuśīla-nirgrantha-snātakā nirganthā: |46|
संयम-श्रुत-प्रतिसेवना-तीर्थ-लिंग-लेश्योपपाद-स्थान-विकल्पत: साध्या: |४७|
Sanyama-śruta- pratisēvanā-tīrtha-liṅga-lēśyōpapāda-sthāna-vikalpata: Sādhyā: |47|
 
।। इति तत्वार्थसूत्रे मोक्षशास्त्रे नवमोऽध्याय: ।।९।।
|| Iti tatvārthasutrē mōkṣaśāstrē navamōadhyāya: ||9||

 
 
मोहक्षयाज्ज्ञान-दर्शनावरणान्तराय-क्षयाच्च केवलम् |१|
Mōhakṣayājjñāna-darśanāvaraṇāntarāya-kṣayācca kēvalam |1|
बन्धहेत्वभावनिर्जराभ्यां कृत्स्न-कर्म-विप्रमोक्षो मोक्ष:|२|
Bandhahētvabhāvanirjarābhyāṁ kr̥tsna-karma-vipramōkṣō mōkṣa: |2|
औपशमिकादि-भव्यत्वानां च |३|
Aupaśamikādi-bhavyatvānāṁ ca |3|
अन्यत्र केवल-सम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्य: |४|
An’yatra kēvala-samyaktva-jñāna-darśana-sid’dhatvēbhya: |4|
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् |५|
Tadanantaramūrdhvaṁ gacchatyālōkāntāt |5|
पूर्वप्रयोगादसंगत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च |६|
Pūrvaprayōgādasaṅgatvād bandhacchēdāttathāgatipariṇāmācca |6|
आविद्धकुलालचक्रवद् व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च |७|
Āvid’dhakulālacakravad vyapagatalē pālābuvadēraṇḍabījavadagni-śikhāvacca |7|
धर्मास्तिकायाभावात् |८|
Dharmāstikāyābhāvāt |8|
क्षेत्र-काल-गति-लिंग-तीर्थ-चारित्र-प्रत्येकबुद्धबोधित-ज्ञानावगाहनान्तर-संख्याल्पबहुत्वत: साध्या: |९|
Kṣētra-kāla-gati-liṅga-tīrtha-cāritra-pratyēkabud’dhabōdhita-jñānāvagāhanāntara- saṅkhyālpabahutvata: Sādhyā: |9|
 
।। इति तत्त्वार्थसूत्रे मोक्षशास्त्रे दशमोऽध्याय: ।।१०।।
|| Iti tattvārthasutrē mōkṣaśāstrē daśamōadhyāya: ||10||

 
 
अक्षर-मात्रा-पद-स्वर-हीनं,व्यंजन-संधि-विवर्जित-रेफम् |
साधुभिरत्र मम क्षमितव्यं, को न विमुह्यति शास्त्रसमुद्रे ||१||
Akṣara-mātrā-pada-svara-hīnaṁ,vyan̄jana-sandhi-vivarjita-rēpham |
Sādhubhiratra mama kṣamitavyaṁ, kō na vimuhaîti śāstrasamudrē ||1||
दशाध्याये परिच्छिन्ने, तत्त्वार्थे पठिते सति |
फलं स्यादुपवासस्य, भाषितं मुनिपुंगवै: ||२||
Daśādhyāyē paricchinnē, tattvārthē paṭhitē sati |
Phalaṁ syādupavāsasya, bhāṣitaṁ munipuṅgavai: ||2||
तत्त्वार्थसूत्र – कर्त्तारं, गृद्धपिच्छोपलक्षितम् |
वंदे गणीन्द्र – संजातमुमास्वामि – मुनीश्वरम् ||३||
Tattvārthasūtra – karttāraṁ, gr̥d’dhapicchōpalakṣitam |
Vandē gaṇīndra – san̄jātamumāsvāmi – munīśvaram ||3||
पढम-चउक्के पढमं, पंचमए जाणि पुग्गलं तच्च |
छह-सत्तमे हि आस्सव, अट्ठमए बंधणादव्वं ||४||
Paḍhama-ca’ukkē paḍhamaṁ, pan̄cama’ē jāṇi pōggalaṁ tacca |
Chaha-sattamē hi ās’sava, aṭṭhama’ē bandhaṇādavvaṁ ||4||
णवमे संवर – णिज्जर, दहमे मोक्खं वियाणेहि |
इह सत्त – तच्च भणिदं, दह – सुत्ते मुणिवरिं देहिं ||५||
Ṇavamē samvara – ṇijjara, dahamē mōkkhaṁ viyāṇēhi |
Iha satta-tacca bhaṇidaṁ, daha-suttē muṇivariṁ dēhiṁ ||5||
जं सक्कइ तं कीरइ, जं च ण सक्कइ तहेव सद्दहणं |
सद्दहमाणो जीवो, पावइ अजरामरं ठाणं ||६||
Jaṁ sakka’i taṁ kīra’i, jaṁ ca ṇa sakka’i tahēva saddahaṇaṁ |
Saddahamāṇō jīvō, pāva’i ajarāmaraṁ ṭhāṇaṁ ||6||
तवयरणं वयधरणं, संजम-सरणं च जीव-दया-करणं |
अंते समाहिमरणं, चउगर्इ-दुक्खं णिवारे इ ||७||
Tavayaraṇaṁ vayadharaṇaṁ, san̄jama-saraṇaṁ ca jīva-dayā-karaṇaṁ |
Antē samāhimaraṇaṁ, ca’uga’i-dukkhaṁ ṇivārē’ i ||7||
अरहंत-भासियत्थं, गणहरदेवेहिं गंथियं सव्वं |
पणमामि भत्तिजुत्तो, सुदणाण-महोवयं सिरसा ||८||
Arahanta-bhāsiyat’thaṁ, gaṇaharadēvēhiṁ ganthiyaṁ savvaṁ |
Paṇamāmi bhattijuttō, sudaṇāṇa-mahōvayaṁ sirasā ||8||
गुरवो पांतु वो नित्यं, ज्ञान-दर्शन-नायका: |
चारित्रार्णव-गंभीरा: मोक्ष-मार्गोपदेशक:||९||
vGuravō pāntu vō nityaṁ, jñāna-darśana-nāyakā: |
Cāritrārṇava-gambhīrā: Mōkṣa-mārgōpadēśaka: ||9||
कोटिशतं द्वादशं चैव, कोट्यो लक्षाण्यशीतिस्त्र्यधिकानि चैव |
पंचाशदष्टौ च सहस्र-संख्यमेतद्श्रुतं पंचपदं नमामि ||१०||
Kōṭiśataṁ dvādaśaṁ caiva, kōṭyō lakṣāṇyaśītistryadhikāni caiva |
Pan̄cāśadaṣṭau ca sahasra-saṅkhyamētadśrutaṁ pan̄capadaṁ namāmi ||10||
 
।। इति तत्त्वार्थसूत्रापरनाम-तत्त्वार्थासूत्रे मोक्षशास्त्रं समाप्तम् ।।
|| Iti tattvārthasūtrāparanāma-tattvārthāsūtrē mōkṣaśāstraṁ samāptam ||

  
* * * A * * *

ऋषिमण्डल-स्तोत्रम् R̥ṣimaṇḍala-Stōtram

pdf Audio pdf PDF

आद्यंताक्षरसंलक्ष्यमक्षरं व्याप्य यत्स्थितम् |
अग्निज्वालासमं नादं बिन्दुरेखासमन्वितम् ||१||
Adyantākṣarasanlakṣyamakṣaraṁ vyāpya yatsthitam |
Agnijvālāsamaṁ nādaṁ bindurēkhāsamanvitam ||1||

अग्निज्वाला-समाक्रान्तं मनोमल-विशोधनम् |
दैदीप्यमानं हृत्पद्मे तत्पदं नौमि निर्मलम् ||२|| युग्मम् |
Agnijvālā-samākrāntaṁ manōmala-viśōdhanam |
Daidīpyamānaṁ hr̥tpadmē tatpadaṁ naumi nirmalam ||2|| Yugmam |
ॐ नमोऽर्हद्भ्य : ऋषेभ्य: ॐ सिद्धेभ्यो नमो नम: |
ॐ नम: सर्वसूरिभ्य: उपाध्यायेभ्य: ॐ नम: ||३||
Ōṁ namō•r’hadbhya: R’iśēbhya: Ōṁ sid’dhēbhyō namō nama: |
Ōṁ nama: Sarvasūribhya: Upādhyāyēbhya: Ōṁ nama: ||3||
ॐ नम: सर्वसाधुभ्य: तत्त्वदृष्टिभ्य: ॐ नम: |
ॐ नम: शुद्धबोधेभ्यश्चारित्रेभ्यो नमो नम: ||४|| युग्मम् |
Ōṁ nama: Sarvasādhubhya: Tattvadr̥ṣṭibhya: ōṁ nama: |
Ōṁ nama: Śud’dhabōdhēbhyaścāritrēbhyō namō nama: ||4|| Yugmam |
श्रेयसेऽस्तु श्रियेऽस्त्वेतदर्हदाद्यष्टकं शुभम् |
स्थानेष्वष्टसु संन्यस्तं पृथग्बीजसमन्वितम् ||५||
Śrēyasēastu śriyēastvētadar’hadādyaṣṭakaṁ śubham |
Sthānēṣvaṣṭasu sann’yastaṁ pr̥thagbījasamanvitam ||5||
आद्यं पदं शिरो रक्षेत् परं रक्षतु मस्तकम् |
तृतीय रक्षेन्नेत्रे द्वे तुर्यं रक्षेच्च नासिकाम् ||६||
Ādyaṁ padaṁ śirō rakṣēt paraṁ rakṣatu mastakam |
Tr̥tīya rakṣēnnētrē dvē turyaṁ rakṣēcca nāsikām ||6||
पंचमं तु मुखं रक्षेत् षष्ठं रक्षतु कण्ठिकाम् |
सप्तमं रक्षेन्नाभ्यंतं पादांतं चाष्टमं पुन: ||७|| युग्मम् |
Pan̄camaṁ tu mukhaṁ rakṣēt ṣaṣṭhaṁ rakṣatu kaṇṭhikām |
Saptamaṁ rakṣēnnābhyantaṁ pādāntaṁ cāṣṭamaṁ puna: ||7|| Yugmam |
पूर्व प्रणवत: सांत: सरेफो द्वित्रिपंचषान् |
सप्ताष्टदशसूर्यांकान् श्रितो बिन्दुस्वरान् पृथक् ||८||
Pūrva praṇavata: Sānta: Sarēphō dvitripan̄caṣān |
Saptāṣṭadaśasūryānkān śritō bindusvarān pr̥thak ||8||
पूज्यनामाक्षराद्यास्तु पंचदर्शनबोधकम् |
चारित्रेभ्यो नमो मध्ये ह्रीं सांतसमलंकृतम ||9||
Pūjyanāmākṣarādyāstu pan̄cadarśanabōdhakam |
Cāritrēbhyō namō madhyē hrīṁ sāntasamalaṅkr̥tama ||9||
जाप्य मंत्र:- ॐ ह्रां ह्रीं ह्रुं ह्रूं ह्रें ह्रैं ह्रौं ह्र : अ सि आ उ सा सम्यग्दर्शन- ज्ञान-चारित्रेभ्यो ह्रीं नम:।
Jāpya mantra:- Ōṁ hrāṁ hrīṁ hruṁ hrūṁ hrēṁ hraiṁ hrauṁ hra: A si ā u sā samyagdarśana- jñāna-cāritrebhyō hrīṁ nama: |

जंबूवृक्षधरो द्वीप: क्षारोदधि समावृत: |
अर्हदाद्यष्टकैरष्ट – काष्ठाधिष्ठैरलंकृत: ||१||
Jambūvr̥kṣadharō dvīpa: Kṣārōdadhi samāvr̥ta: |
Ar’hadādyaṣṭakairaṣṭa – kāṣṭhādhiṣṭhairalaṅkr̥ta: ||1||
तन्मध्ये संगतो मेरु: कूटलक्षैरलंकृत: |
उच्चैरुच्चैस्तरस्तार: तारामंडलमंडित: ||२||
Tanmadhyē saṅgatō mēru: Kūṭalakṣairalaṅkr̥ta: |
Uccairuccaistarastāra: Tārāmaṇḍalamaṇḍita: ||2||
तस्योपरि सकारांतं बीजमध्यास्य सर्वंगम् |
नमामि बिम्बमाहर्त्यं ललाटस्थं निरंजनम् |३| विशेषकम् |
Tasyōpari sakārāntaṁ bījamadhyāsya sarvangam |
Namāmi bimbamāhartyaṁ lalāṭasthaṁ niran̄janam |3| Viśēṣakam |
अक्षयं निर्मलं शांतं बहुलं जाड्यतोज्झितम् |
निरीहं निरहंकारं सारं सारतरं घनम् ||४||
Akṣayaṁ nirmalaṁ śāntaṁ bahulaṁ jāḍyatōjjhitam |
Nirīhaṁ nirahaṅkāraṁ sāraṁ sārataraṁ ghanam ||4||
अनुश्रुतं शुभं स्फीतं सात्त्विकं राजसं मतम् |
तामसं विरसं बुद्धं तैजसं शर्वरीसमम् ||५||
Anuśrutaṁ śubhaṁ sphītaṁ sāttvikaṁ rājasaṁ matam |
Tāmasaṁ virasaṁ bud’dhaṁ taijasaṁ śarvarīsamam ||5||
साकारं च निराकारं सरसं विरसं परम् |
परापरं परातीतं परं परपरापरम् ||६||
Sākāraṁ ca nirākāraṁ sarasaṁ virasaṁ param |
Parāparaṁ parātītaṁ paraṁ paraparāparam ||6||
सकलं निष्कलं तुष्टं निर्भतं भ्रान्तिवर्जितम् |
निरंजनं निराकांक्षं निर्लेपं वीतसंशयम् ||७||
Sakalaṁ niṣkalaṁ tuṣṭaṁ nirbhataṁ bhrāntivarjitam |
Niran̄janaṁ nirākāṅkṣaṁ nirlēpaṁ vītasanśayam ||7||
ब्रह्माणमीश्वरं बुद्धं शुद्धं सिद्धमभंगुरम् |
ज्योतीरूपं महादेवं लोकालोकप्रकाशकम् ||८|| कुलकम् |
Brahmāṇamīśvaraṁ bud’dhaṁ śud’dhaṁ sid’dhamabhaṅguram |
Jyōtīrūpaṁ mahādēvaṁ lōkālōkaprakāśakam ||8|| Kulakam |
अर्हदाख्य: सवर्णान्त: सरेफो बिंदुमंडित: |
तुर्यस्वरसमायुक्तो बहुध्यानादिमालित: ||९||
Ar’hadākhya: Savarṇānta: Sarēphō bindumaṇḍita: |
Turyasvarasamāyuktō bahudhyānādimālita: ||9||
एकवर्णं द्विवर्णं च त्रिवर्ण तुर्यवर्णकम् |
पंचवर्णं महावर्णं सपरं च परापरम् ||१०|| युग्मम् |
Ēkavarṇaṁ dvivarṇaṁ ca trivarṇa turyavarṇakam |
Pan̄cavarṇaṁ mahāvarṇaṁ saparaṁ ca parāparam ||10 || Yugmam |
अस्मिन् बीजे स्थिता: सर्वे ऋषभाद्या जिनोत्तमा: |
वर्णैर्निजैर्निजैर्युक्ता ध्यातव्यास्तत्र संगता: ||११||
Asmin bījē sthitā: Sarvē r̥ṣabhādyā jinōttamā: |
Varṇairnijairnijairyuktā dhyātavyāstatra saṅgatā: ||11||
नादश्चंद्रसमाकारो बिंदुर्नीलसमप्रभ: |
कलारुणसमासांत: स्वर्णाभ: सर्वतोमुख: ||१२||
Nādaścandrasamākārō bindurnīlasamaprabha: |
Kalāruṇasamāsānta: Svarṇābha: Sarvatōmukha: ||12||
शिर: संलीन कारो विनीलो वर्णत: स्मृत: |
वर्णानुसारिसंलीनं तीर्थकृन्मंडलं नम: ||१३|| युग्मम् |
Śira: Sanlīna ikārō vinīlō varṇata: Smr̥ta: |
Varṇānusārisanlīnaṁ tīrthakr̥nmaṇḍalaṁ nama: ||13|| Yugmam |
चंद्रप्रभपुष्पदन्तौ नादस्थितिसमाश्रितौ |
बिंदुमध्यगतौ नेमिसुव्रतौ जिनसत्तमौ ||१४||
Candraprabhapuṣpadantau nādasthitisamāśritau |
Bindumadhyagatau nēmisuvratau jinasattamau ||14||
पद्मप्रभवासुपूज्यौ कलापदमधिश्रितौ |
शिर स्थितसंलीनौ सुपार्श्वपार्श्वौ जिनोत्तमौ ||१५||
Padmaprabhavāsupūjyau kalāpadamadhiśritau |
Śira i sthitasanlīnau supārśvapārśvau jinōttamau ||15||
शेषास्तीर्थंकरा: सर्वे हरस्थाने नियोजिता: |
मायाबीजाक्षरं प्राप्ताश्चतुर्विंशतिरहंताम् ||१६||
Śēṣāstīrthankarā: Sarvē harasthānē niyōjitā: |
Māyābījākṣaraṁ prāptāścaturvinśatirahantām ||16||
गतरागद्वेषमोहा: सर्वपापविवर्जिताः |
सर्वदा सर्वलोकेषु ते भवंतु जिनोत्तमा: ||१७|| कलापकम् |
Gatarāgadvēṣamōhā: Sarvapāpavivarjitā: |
Sarvadā sarvalōkēṣu tē bhavantu jinōttamā: ||17|| Kalāpakam |
देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा |
तयाच्छादितसर्वांगं मां मा हिंसन्तु पन्नगा: ||१८||
Dēvadēvasya yaccakraṁ tasya cakrasya yā vibhā |
Tayācchāditasarvāngaṁ māṁ mā hinsantu pannagā: ||18||
देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा |
तयाच्छादितसर्वांगं मां मा हिंसतु नागिनी ||१९||
Dēvadēvasya yaccakraṁ tasya cakrasya yā vibhā |
Tayācchāditasarvāngaṁ māṁ mā hinsatu nāginī ||19||
देवदेवस्य यच्चकं तस्य चक्रस्य या विभा |
तयाच्छादितसर्वांगं मां मा हिंसन्तु गोनसा: ||२०||
Dēvadēvasya yaccakaṁ tasya cakrasya yā vibhā |
Tayācchāditasarvāngaṁ māṁ mā hinsantu gōnasā: ||20||
देवदेव.———— हिंसन्तु वृश्चिका: ||२१||
Dēvadēva.———— Hinsantu vr̥ścikā: ||21||
देवदेव.———— हिंसतु काकिनी ||२२||
Dēvadēva.———— Hinsatu kākinī ||22||
देवदेव.———— डाकिनी ||२३||
Dēvadēva.———— Ḍākinī ||23||
देवदेव.———— शाकिनी ||२४||
Dēvadēva.———— Śākinī ||24||
देवदेव.———— राकिनी ||२५||
Dēvadēva.————Rākinī ||25||
देवदेव.———— लाकिनी ||२६||
Dēvadēva.————Lākinī ||26||
देवदेव.———— शाकिनी ||२७||
Dēvadēva.————Śākinī ||27||
देवदेव.———— हाकिनी ||२८||
Dēvadēva.————hākinī ||28||
देवदेव.———— हिंसन्तु राक्षसा: ||२९||
Dēvadēva.———— Hinsantu rākṣasā: ||29||
देवदेव.———— व्यंतरा: ||३०||
Dēvadēva.————Vyantarā: ||30||
देवदेव.———— भेकसा: ||३१||
Dēvadēva.————Bhēkasā: ||31||
देवदेव.———— ते ग्रहा: ||३२||
Dēvadēva.———— Tē grahā: ||32||
देवदेव.———— तस्करा: ||३३||
Dēvadēva.————Taskarā: ||33||
देवदेव.———— वह्नय: ||34||
Dēvadēva.———— Vahnaya: ||34||
देवदेव.———— श्रृंगिण: ||३५||
Dēvadēva.————Śrr̥ṅgiṇa: ||35||
देवदेव.———— दंष्ट्रिण: ||३६||
Dēvadēva.———— danṣṭriṇa: ||36||
देवदेव.———— रेलपा: ||३७||
Dēvadēva.————Rēlapā: ||37||
देवदेव.———— पक्षिण: ||३८||
Dēvadēva.————Pakṣiṇa: ||38||
देवदेव.———— मुद्गला: ||३९||
Dēvadēva.————Mudgalā: ||39||
देवदेव.———— जृंभका: ||४०||
Dēvadēva.———— Jr̥mbhakā: ||40||
देवदेव.———— तोयदा: ||४१||
Dēvadēva.———–Tōyadā: ||41||
देवदेव.———— सिंहका: ||४२||
Dēvadēva.————Sinhakā: ||42||
देवदेव.———— शूकरा: ||४३||
Dēvadēva.————Śūkarā: ||43||
देवदेव.———— चित्रका: ||४४||
Dēvadēva.———–Citrakā: ||44||
देवदेव.———— हस्तिन: ||४५||
Dēvadēva.———–Hastina: ||45||
देवदेव.———— भूमिपा: ||४६||
Dēvadēva.————Bhūmipā: ||46||
देवदेव.———— शत्रव: ||४७||
Dēvadēva.————Śatrava: ||47||
देवदेव.———— ग्रामिण: ||४८||
Dēvadēva.————Grāmiṇa: ||48||
देवदेव.———— दुर्जना: ||४९||
Dēvadēva.————Durjanā: ||49||
देवदेव.———— व्याधय: ||५०||
Dēvadēva.———— Vyādhaya: ||50||


श्रीगौतमस्य या मुद्रा तस्या या भुवि लब्धय: |
ताभिरभ्यधिकं ज्योतिरर्ह: सर्वनिधीश्वर: ||५१||
Śrīgautamasya yā mudrā tasyā yā bhuvi labdhaya: |
Tābhirabhyadhikaṁ jyōtirar’ha: Sarvanidhīśvara: ||51||
पातालवासिनो देवा देवा भूपीठवासिन: |
स्व:स्वर्गवासिनो देवा सर्वे रक्षंतु मामित: ||५२||
Pātālavāsinō dēvā dēvā bhūpīṭhavāsina: |
Sva:Svargavāsinō dēvā sarvē rakṣantu māmita: ||52||
येऽवधिलब्धयो ये तु परमावधिलब्धय: |
ते सर्वे मुनयो दिव्या मां संरक्षन्तु सर्वत: ||५३||
Yēavadhilabdhayō yē tu paramāvadhilabdhaya: |
Tē sarvē munayō divyā māṁ sanrakṣantu sarvata: ||53||
श्री: ह्रीश्च धृतिर्लक्ष्मी गौरी चंडी सरस्वती |
जयाम्बा विजया क्लिन्नाऽजिता नित्या मदद्रवा ||५४||
Ōṁ śrī: Hrīśca dhr̥tirlakṣmī gaurī caṇḍī sarasvatī |
Jayāmbā vijayā klinnāajitā nityā madadravā ||54||
कामांगा कामवाणा च सानंदा नंदमालिनी |
माया मायाविनी रौद्री कला काली कलिप्रिया ||५५||
Kāmāṅgā kāmavāṇā ca sānandā nandamālinī |
Māyā māyāvinī raudrī kalā kālī kalipriyā ||55||
एता: सर्वा महादेव्यो वर्तन्ते या जगत्त्रये |
मम सर्वा: प्रयच्छंतु कान्तिंलक्ष्मीं धृतिं मतिम् ||५६||
Ētā: Sarvā mahādēvyō vartantē yā jagattrayē |
Mama sarvā: Prayacchantu kāntiṁ lakṣmīṁ dhr̥tiṁ matim ||56||
दुर्जना: भूतवेताला: पिशाचा-मुद्गलास्तथा |
ते सर्वे उपशाम्यंतु देवदेवप्रभावत: ||५७||
Durjanā: bhūtavētālā: Piśācā: mudgalāstathā |
Tē sarvē upaśāmyantu dēvadēvaprabhāvata: ||57||
दिव्यो गोप्य: सुदुष्प्राप्य: श्रीऋषिमंडलस्तव: |
भाषितस्तीर्थनाथेन जगत्त्राणकृतोऽनघ: ||५८||
Divyō gōpya: Suduṣprāpya: Śrī’r̥ṣimaṇḍalastava: |
Bhāṣitastīrthanāthēna jagattrāṇakr̥tōanagha: ||58||
रणे राजकुले वह्नौ जले दुर्गे गजे हरौ |
श्मशाने विपिने घोरे स्मृतौ रक्षति मानवम् ||५९||
Raṇē rājakulē vahnau jalē durgē gajē harau |
Śmaśānē vipinē ghōrē smr̥tau rakṣati mānavam ||59||
राज्यभ्रष्टा निजं राज्यं पदभ्रष्टा निजं पदं |
लक्ष्मीभ्रष्टा: निजां लक्ष्मीं प्राप्नुवन्ति न संशय: ||६०||
Rājyabhraṣṭā nijaṁ rājyaṁ padabhraṣṭā nijaṁ padaṁ |
Lakṣmībhraṣṭā: Nijāṁ lakṣmīṁ prāpnuvanti na sanśaya: ||60||
भार्यार्थी लभते भार्या पुत्रार्थी लभते सुतम् |
धनार्थी लभते वित्तं नर: स्मरणमात्रत: ||६१||
Bhāryārthī labhatē bhāryā putrārthī labhatē sutam |
Dhanārthī labhatē vittaṁ nara: Smaraṇamātrata: |61||
स्वर्णे रूप्येऽथवा कांस्ये लिखित्वा यस्तु पूजयेत् |
तस्यैवेष्टमहासिद्धिर्गृहे वसति शाश्वती ||६२||
Svarṇē rūpyēathavā kānsyē likhitvā yastu pūjayēt |
Tasyaivēṣṭamahāsid’dhirgrahē vasati śāśvatī ||62||
भूर्जपत्रे लिखित्वेदं गलके मूर्ध्नि वा भुजे |
धारित: सर्वदा दिव्यं सर्वभीतिविनाशनम् ||६३||
Bhūrjapatrē likhitvēdaṁ galakē mūrdhni vā bhujē |
Dhārita: Sarvadā divyaṁ sarvabhītivināśanam ||63||
भूतै: प्रेतैर्ग्रहैर्यक्षै: पिशाचैर्मुद्गलैस्तथा |
वातपित्तकफोद्रेकैर्मुच्यते नात्र संशय: ||६४||
Bhūtai: Prētairgrahairyakṣai: Piśācairmudgalaistathā |
Vātapittakaphōdrēkairmucyatē nātra sanśaya: ||64||
भूर्भुव: स्वस्त्रयोपीठवर्तिन: शाश्वता जिना: |
तै: स्तुतैर्वन्दितैर्दृष्टैर्यत्फलं तत्फलं स्मृते: ||६५||
Bhūrbhuva: Svastrayōpīṭhavartina: Śāśvatā jinā: |
Tai: Stutairvanditairdr̥ṣṭairyatphalaṁ tatphalaṁ smr̥tē: ||65||
एतद्गोप्यं महास्तोत्रं न देयं यस्य कस्यचित् |
मिथ्यात्ववासिनो देयम् बाल-हत्या पदे पदे ||६६||
Ētadgōpyaṁ mahāstōtraṁ na dēyaṁ yasya kasyacit |
Mithyātvavāsinō dēyam bāla-hatyā padē padē ||66||
आचाम्लादितप: कृत्वा पूजयित्वा जिनावलिम् |
अष्टसाहस्रिको जाप्य: कार्यस्तत्सिद्धिहेतवे ||६७||
Ācāmlāditapa: Kr̥tvā pūjayitvā jināvalim |
Aṣṭasāhasrikō jāpya: Kāryastatsid’dhihētavē ||67||
शतमष्टोत्तरं प्रातर्ये पठंति दिने दिने |
तेषां न व्याधयो देहे प्रभवंति च सम्पद: ||६८||
Śatamaṣṭōttaraṁ prātaryē paṭhanti dinē dinē |
Tēṣāṁ na vyādhayō dēhē prabhavanti ca sampada: ||68||
अष्टामासावधिं यावत् प्रात: प्रातस्तु य: पठेत् |
स्तोत्रमेतन्महातेजस्त्वर्हद्बिम्बं स पश्यति ||६९||
Aṣṭāmāsāvadhiṁ yāvat prāta: Prātastu ya: Paṭhēt |
Stōtramētanmahātējastvar’hadbimbaṁ sa paśyati ||69||
दृष्टे सत्यार्हते बिंबे भवे सप्तमके ध्रुवम् |
पदं प्राप्नोति विश्रस्तं परमानंदसंपदां ||७०|| युग्मम्
Dr̥ṣṭē satyār’hatē bimbē bhavē saptamakē dhruvam |
Padaṁ prāpnōti viśrastaṁ paramānandasampadāṁ ||70|| Yugmam
इदं स्तोत्रं महास्तोत्रं स्तुतीनामुत्तमं परम् |
पठनात्स्मरणाज्जाप्यात् सर्वदोषैर्विमुच्चते ||७१||
Idaṁ stōtraṁ mahāstōtraṁ stutīnāmuttamaṁ param |
Paṭhanātsmaraṇājjāpyāt sarvadōṣairvimuccatē ||71||

।। इति ऋषिमंडल-स्तोत्रम् संपूर्णम् ।।
|| Iti r̥ṣimaṇḍala-stōtram sampūrṇam ||


* * * A * * *

श्री जिनसहस्रनाम-स्तोत्रम्Srī Jinasahasranāma-Stōtram

श्रीमद् भगवद् जिनसेनाचार्य कृत
Śrīmad Bhagavad Jinasēnācārya kr̥ta

 

 
pdf Audio pdf PDF
 
स्वयंभुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि |
स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ||१||
Svayambhuvē namastubhyamutpādyātmānamātmani |
Svātmanaiva tathōdbhūtavr̥ttayē̕acintyavr̥ttayē ||1||
नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते |
विदांवर नमस्तुभ्यं नमस्ते वदतांवर ||२||
Namastē jagatāṁ patyē lakṣmībhartrē namō̕astu tē |
Vidāmvara namastubhyaṁ namastē vadatāmvara ||2||
कर्म-शत्रुहणं देवमामनन्ति मनीषिण: |
त्वामानमत्सुरेण्मौलि-भा-मालाभ्यर्चित-क्रमम् ||३||
Karma-śatruhaṇaṁ dēvamāmananti manīṣiṇa: |
Tvāmānamatsurēṇmauli-bhā-mālābhyarcita-kramam ||3||
ध्यानद्रुघण-निर्भिन्न घन-घाति-महातरु: |
अनंत-भव-संतान-जयादासीरनंतजित् ||४||
Dhyāna-drughaṇa-nirbhinna ghana-ghāti-mahātaru: |
Ananta-bhava-santāna-jayādāsīranantajit ||4||
त्रैलोक्य-निर्जयावाप्त-दुर्दर्प्यमति-दुर्जयम् |
मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान् ||५||
Trailōkya-nirjayāvāpta-durdarpyamati-durjayam |
Mr̥tyurājaṁ vijityāsījjina mr̥tyun̄jayō bhavān ||5||
विधूताशेष-संसार-बंधनो भव्य-बांधव: |
त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्यु-जरान्तकृत् ||६||
Vidhūtāśēṣa-sansāra-bandhanō bhavya-bāndhava: |
Tripurāristvamīśō̕asi janma-mr̥tyu-jarāntakr̥t ||6||
त्रिकाल-विजयाशेष-तत्त्वभेदात् त्रिधोत्थितम् |
केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ||७||
Trikāla-vijayāśēṣa-tattvabhēdāt tridhōt’thitam |
Kēvalākhyaṁ dadhaccakṣustrinētrō̕asi tvamīśitā ||7||
त्वामंधकांतकं प्राहुर्मोहांधासुर-मर्द्दनात् |
अर्द्धं ते नारयो यस्मादर्धनारीश्वरोऽस्यत: ||८||
Tvāmandhakāntakaṁ prāhurmōhāndhāsura-marddanāt |
Ard’dhaṁ tē nārayō yasmādardhanārīśvarō̕asyata: ||8||
शिव: शिव-पदाध्यासाद् दुरितारि-हरो हर: |
शंकर: कृतशं लोके शम्भवस्त्वं भवन्सुखे ||९||
Śiva: Śiva-padādhyāsād duritāri-harō hara: |
Śaṁkara: Kr̥taśaṁ lōkē śambhavastvaṁ bhavansukhē ||9||
वृषभोऽसि जगज्ज्येष्ठ: पुरु: पुरु-गुणोदयै: |
नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-नन्दन: ||१०||
Vr̥ṣabhōasi jagajjyēṣṭha: Puru: Puru-guṇōdayai: |
Nābhēyō nābhi-sambhūtērikṣvāku-kula-nandana: ||10||
त्वमेक: पुरुषस्कंधस्त्वं द्वे लोकस्य लोचने |
त्वं त्रिधा बुद्ध-सन्मार्गस्त्रिज्ञस्त्रिज्ञान-धारक: ||११||
Tvamēka: Puruṣaskandhastvaṁ dvē lōkasya lōcanē |
Tvaṁ tridhā bud’dha-sanmārgastrijñastrijñāna-dhāraka: ||11||
चतु:शरण-मांगल्य-मूर्तिस्त्वं चतुरस्र-धी: |
पंच-ब्रह्ममयो देव: पावनस्त्वं पुनीहि माम् ||१२||
Catu: Śaraṇa-māṅgalyamūrtistvaṁ caturasra-dhī: |
Pan̄ca-brahmamayō dēva: Pāvanastvaṁ punīhi mām ||12||
स्वर्गावतरणे तुभ्यं सद्योजातात्मने नम: |
जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते ||१३||
Svargāvataraṇē tubhyaṁ sadyōjātātmanē nama: |
Janmābhiṣēka-vāmāya vāmadēva namōastu tē ||13||
सन्निष्क्रान्तावघोराय परं प्रशममीयुषे |
केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते ||१४||
Sanniṣkrāntāvaghōrāya paraṁ praśamamīyuṣē |
Kēvalajñāna-sansid’dhāvīśānāya namōastu tē ||14||
पुरस्तत्पुरुषत्वेन विमुक्ति-पद-भागिने |
नमस्तत्पुरुषाऽवस्थां भाविनीं तेऽद्य बिभ्रते ||१५||
Purastatpuruṣatvēna vimukti-pada-bhāginē |
Namastatpuruṣāavasthāṁ bhāvinīṁ tēadya bibhratē ||15||
ज्ञानावरणनिर्ह्रासान्नमस्तेऽनन्त-चक्षुषे |
दर्शनावरणोच्छेदान्नमस्ते विश्वदृश्वने ||१६||
Jñānāvaraṇanir’hrāsānnamastē-ananta-cakṣuṣē |
Darśanāvaraṇōcchēdānnamastē viśvadr̥śvanē ||16||
नमो दर्शन-मोहघ्ने क्षायिकामलदृष्टये |
नमश्चारित्रमोहघ्ने विरागाय महौजसे ||१७||
Namō darśanamōhaghnē kṣāyikāmaladr̥ṣṭayē |
Namaścāritramōhaghnē virāgāya mahaujasē ||17||
नमस्तेऽनन्तवीर्य्याय नमोऽनन्तसुखात्मने |
नमस्तेऽनन्तलोकाय लोकालोकावलोकिने ||१८||
Namastēanantavīyryāya namōanantasukhātmanē |
Namastēanantalōkāya lōkālōkāvalōkinē ||18||
नमस्तेऽनन्तदानाय नमस्तेऽनन्तलब्धये |
नमस्तेऽनन्तभोगाय नमोऽनन्तोपभोगिने ||१९||
Namastēanantadānāya namastēanantalabdhayē |
Namastēanantabhōgāya namōanantōpabhōginē ||19||
नम: परमयोगाय नमस्तुभ्यमयोनये |
नम: परमपूताय नमस्ते परमर्षये ||२०||
Nama: Paramayōgāya namastubhyamayōnayē |
Nama: Paramapūtāya namastē paramarṣayē ||20||
नम: परमविद्याय नम: पर-मतच्छिदे |
नम: परमतत्त्वाय नमस्ते परमात्मने ||२१||
Nama: Paramavidyāya nama: Para-matacchidē |
Nama: Paramatattvāya namastē paramātmanē ||21||
नम: परमरूपाय नम: परमतेजसे |
नम: परममार्गाय नमस्ते परमेष्ठिने ||२२||
Nama: Paramarūpāya nama: Paramatējasē |
Nama: Paramamārgāya namastē paramēṣṭhinē ||22||
परमर्द्धिजुषे धाम्ने परमज्योतिषे नम: |
नम: पारेतम: प्राप्त-धाम्ने परतरात्मने ||२३||
Paramarddhijuṣē dhāmnē paramajyōtiṣē nama: |
Nama: Pārētama: Prāptadhāmnē paratarātmanē ||23||
नम: क्षीणकलंकाय क्षीणबन्ध नमोऽस्तु ते |
नमस्ते क्षीणमोहाय क्षीणदोषाय ते नम: ||२४||
Nama: Kṣīṇakalaṅkāya kṣīṇabandha namōastu tē |
Namastē kṣīṇamōhāya kṣīṇadōṣāya tē nama: ||24||
नम: सुगतये तुभ्यं शोभनां गतिमीयुषे |
नमस्तेऽतीन्द्रिय-ज्ञान-सुखायानिन्द्रियात्मने ||२५||
Nama: Sugatayē tubhyaṁ śōbhanāṁ gatimīyuṣē |
Namastēatīndriya-jñāna-sukhāyānindriyātmanē ||25||
काय-बन्धन-निर्मोक्षादकायाय नमोऽस्तु ते |
नमस्तुभ्यमयोगाय योगिनामधियोगिने ||२६||
Kāya-bandhana-nirmōkṣādakāyāya namōastu tē |
Namastubhyamayōgāya yōgināmadhiyōginē ||26||
अवेदाय नमस्तुभ्यमकषायाय ते नम: |
नम: परम-योगीन्द्र-वन्दितांघ्रि-द्वयाय ते ||२७||
Avēdāya namastubhyamakaṣāyāya tē nama: |
Nama: Parama-yōgīndra-vanditāṅghri-dvayāya tē ||27||
नम: परमविज्ञान नम: परमसंयम |
नम: परमदृग्दृष्ट-परमार्थाय तायिने ||२८||
Nama: Paramavijñān nama: Paramasanyam |
Nama: Paramadr̥g-dr̥ṣṭa-paramārthāya tāyinē ||28||
नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक-स्पृशे |
नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ||२९||
Namastubhyamalēśyāya śuklalēśyānśaka-spr̥śē |
Namō bhavyētarāvasthāvyatītāya vimōkṣiṇē ||29||
संज्ञ्यसंज्ञि-द्वयावस्था-व्यतिरिक्तामलात्मने |
नमस्ते वीतसंज्ञाय नम: क्षायिकदृष्टये ||३०||
Saṁjñyasan̄jñi-dvayāvasthā-vyatiriktāmalātmanē |
Namastē vītasan̄jñāya nama: Kṣāyikadr̥ṣṭayē ||30||
अनाहाराय तृप्ताय नम: परम-भा-जुषे |
व्यतीताशेषदोषाय भवाब्धे: पारमीयुषे ||३१||
Anāhārāya tr̥ptāya nama: Parama-bhā-juṣē |
Vyatītāśēṣadōṣāya bhavābdhē: Pāramīyuṣē ||31||
अजराय नमस्तुभ्यं नमस्ते स्तादजन्मने |
अमृत्यवे नमस्तुभ्यमचलायाक्षरात्मने ||३२||
Ajarāya namastubhyaṁ namastē stādjanmanē |
Amr̥tyavē namastubhyamacalāyākṣarātmanē ||32||
अलमास्तां गुणस्तोत्रमनन्तास्तावका गुणा: |
त्वां नामस्मृतिमात्रेण पर्युपासिसिषामहे ||३३||
Alamāstāṁ guṇastōtramanantāstāvakā guṇā: |
Tvāṁ nāmasmr̥timātrēṇa paryupāsisiṣāmahē ||33||
एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधी: |
पठेदष्टोत्तरं नाम्नां सहस्रं पाप-शान्तये ||34||
Ēvaṁ stutvā jinaṁ dēvaṁ bhaktyā paramayā sudhī: |
Paṭhēdaṣṭōttaraṁ nāmnāṁ sahasraṁ pāpa-śāntayē ||34||
 
।। इति प्रस्तावना ।।
|| Iti prastāvanā ||

 
श्रीमद् आदिशतम्
shreemad aadishatam

 
प्रसिद्धाष्ट-सहस्रेद्धलक्षणं त्वां गिरांपतिम् |
नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ||१||
Prasid’dhāṣṭa-sahasrēd’dhalakṣaṇaṁ tvāṁ girāmpatim |
Nāmnāmaṣṭasahasrēṇa tōṣṭumōabhīṣṭasid’dhayē ||1||
श्रीमान् स्वयंभूर्वृषभ: शम्भव: शम्भुरात्मभू: |
स्वयंप्रभ: प्रभुर्भोक्ता विश्वभूरपुनर्भव: ||२||
Śrīmān svayambhūrvr̥ṣabha: Śambhava: Śambhurātmabhu: |
Svayamprabha: Prabhurbhōktā viśvabhūrapunarbhava: ||2||
विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षर: |
विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वर: ||३||
Viśvātmā viśvalōkēśō viśvataścakṣurakṣara: |
Viśvavidviśvavidyēśō viśvayōniranaśvara: ||3||
विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचन: |
विश्वव्यापी विधिर्वेधा: शाश्वतो विश्वतोमुख: ||४||
Viśvadr̥śvā vibhurdhātā viśvēśō viśvalōcana: |
Viśvavyāpī vidhirvēdhā: Śāśvatō viśvatōmukha: ||4||
विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वर: |
विश्वदृग् विश्वभूतेशो विश्वज्योतिरनीश्वर: ||५||
Viśvakarmā jagajjyēṣṭhō viśvamūrtirjinēśvara: |
Viśvadr̥g viśvabhūtēśō viśvajyōtiranīśvara: ||5||
जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पति: |
अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धन: ||6||
Jinō jiṣṇuramēyātmā viśvarīśō jagatpati: |
Anantajidacintyātmā bhavyabandhurabandhana: ||6||
युगादिपुरुषो ब्रह्मा पंचब्रह्ममय: शिव: |
पर: परतर: सूक्ष्म: परमेष्ठी सनातन: ||7||
Yugādipuruṣō brahmā pan̄cabrahmamaya: Śiva: |
Para: Paratara: Sūkṣma: Paramēṣṭhī sanātana: ||7||
स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिज: |
मोहारिविजयी जेता धर्मचक्री दयाध्वज: ||8||
Svayan̄jyōtirajōajanmā brahmayōnirayōnija: |
Mōhārivijayī jētā dharmacakrī dayādhvaja: ||8||
प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चित: |
ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वर: ||9||
Praśāntāriranantātmā yōgī yōgīśvarārcita: |
Brahmavid brahmatattvajñō brahmōdyāvidyatīśvara: ||9||
शुद्धो बुद्ध: प्रबुद्धात्मा सिद्धार्थ: सिद्धशासन: |
सिद्ध: सिद्धान्तविद् ध्येय: सिद्धसाध्यो जगद्धित: ||10||
Śud’dhō bud’dha: Prabud’dhātmā sid’dhārtha: Sid’dhaśāsana: |
Sid’dha: Sid’dhāntavid dhyēya: Sid’dhasādhyō jagad’dhita: ||10||
सहिष्णुरच्युतोऽनन्त: प्रभविष्णुर्भवोद्भव: |
प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्यय: ||11||
Sahiṣṇuracyutō̕nanta: Prabhaviṣṇurbhavōdbhava: |
Prabhūṣṇurajarō̕jaryō bhrājiṣṇurdhīśvarō̕vyaya: ||11||
विभावसुरसंभूष्णु: स्वयंभूष्णु: पुरातन: |
परमात्मा परंज्योतिस्त्रिजगत्परमेश्वर: ||१२||
Vibhāvasurasambhūṣṇu: Svayambhūṣṇu: Purātana: |
Paramātmā paramjyōtistrijagatparamēśvara: ||12||
 
ॐ ह्रीं श्रीमदादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।१।
Ōṁ hrīṁ śrīmadādiśatam arghyaṁ nirvapāmīti svāhā |1|

 
(प्रत्येक शतक के अन्त में उदक चंदन तंदुल ….. श्लोक पढ़कर अर्घ्य चढ़ाना चाहिए।)
(Pratyēka śataka kē anta mēṁ udaka candana tandula….. Ślōka paṛhakara arghya caṛhānā cāhi’ē |)
  
दिव्यभाषापतिर्दिव्य: पूतवाक्पूतशासन: |
पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वर: ||१||
Divyabhāṣāpatirdivya: Pūtavākpūtaśāsana: |
Pūtātmā paramajyōtirdharmādhyakṣō damīśvara: ||1||
श्रीपतिर्भगवानर्हन्नरजा विरजा: शुचि: |
तीर्थकृत्केवलीशान: पूजार्ह: स्नातकोऽमल: ||२||
Śrīpatirbhagavānar’hatrarajā virajā: Śuci: |
Tīrthakr̥tkēvalīśāna: Pūjār’ha: Snātakōamala: ||2||
अनन्तदीप्तिर्ज्ञानात्मा स्वयंबुद्ध: प्रजापति: |
मुक्त: शक्तो निराबाधो निष्कलो भुवनेश्वर: ||३||
Anantadīptirjñānātmā svayambud’dha: Prajāpati: |
Mukta: Śaktō nirābādhō niṣkalō bhuvanēśvara: ||3||
निरंजनो जगज्ज्योतिर्निरुक्तोक्तिरनामय: |
अचलस्थितिरक्षोभ्य: कूटस्थ: स्थाणुरक्षय: ||४||
Niran̄janō jagajjyōtirniruktōktirnāmaya: |
Acalasthitirakṣōbhya: Kūṭastha: Sthāṇurakṣaya: ||4||
अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् |
शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत् ||५||
Agraṇīrgrāmaṇīrnētā praṇētā n’yāyaśāstrakr̥t |
Śāstā dharmapatirdhamryō dharmātmā dharmatīrthakr̥t ||5||
वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुध: |
वृषो वृषपतिर्भर्त्ता वृषभांको वृषोद्भव: ||६||
Vr̥ṣadhvajō vr̥ṣādhīśō vr̥ṣakēturvr̥ṣāyudha: |
Vr̥ṣō vr̥ṣapatirbharttā vr̥ṣabhāṅkō vr̥ṣōdbhava: ||6||
हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावन: |
प्रभवो विभवो भास्वान् भवो भावो भवान्तक: ||७||
Hiraṇyanābhirbhūtātmā bhūtabhr̥d bhūtabhāvana: |
Prabhavō vibhavō bhāsvān bhavō bhāvō bhavāntaka: ||7||
हिरण्यगर्भ: श्रीगर्भ: प्रभूतविभवोऽभव: |
स्वयंप्रभु: प्रभूतात्मा भूतनाथो जगत्पति: ||८||
Hiraṇyagarbha: Śrīgarbha: Prabhūtavibhavōabhava: |
Svayamprabhu: Prabhūtātmā bhūtanāthō jagatpati: ||8||
सर्वादि: सर्वदृक् सार्व: सर्वज्ञ: सर्वदर्शन: |
सर्वात्मा सर्वलोकेश: सर्ववित्सर्वलोकजित् ||९||
Sarvādi: Sarvadr̥k sārva: Sarvajña: Sarvadarśana: |
Sarvātmā sarvalōkēśa: Sarvavitsarvalōkajit ||9||
सुगति: सुश्रुत: सुश्रुक् सुवाक् सूरिर्बहुश्रुत: |
विश्रुतो विश्वत:पादो विश्वशीर्ष: शुचिश्रवा: ||१०||
Sugati: Suśruta: Suśruk suvāk sūrirbahuśruta: |
Viśrutō viśvata:Pādō viśvaśīrṣa: Śuciśravā: ||10||
सहस्रशीर्ष: क्षेत्रज्ञ: सहस्राक्ष: सहस्रपात् |
भूतभव्यभवद्भर्त्ता विश्वविद्यामहेश्वर: || ११ ||
Sahasraśīrṣa: Kṣētrajña: Sahasrākṣa: Sahasrapāt |
Bhūtabhavyabhavadbharttaa viśvavidyāmahēśvara: ||11||
 
ॐ ह्रीं श्री दिव्यादिशतं अर्घ्यम् निर्वपामीति स्वाहा ।२।
Ōṁ hrīṁ śrī divyādiśataṁ arghyaṁ nirvapāmīti svāhā |2|

 
स्थविष्ठ: स्थविरो ज्येष्ठ: प्रष्ठ: प्रेष्ठो वरिष्ठधी: |
स्थेष्ठो गरिष्ठो बंहिष्ठ: श्रेष्ठोऽणिष्ठो गरिष्ठगी: ||१||
Sthaviṣṭha: Sthavirō jyēṣṭha: Praṣṭha: Prēṣṭhō variṣṭhadhī: |
Sthēṣṭhō gariṣṭhō banhiṣṭha: Śrēṣṭhōaṇiṣṭhō gariṣṭhagī: ||1||
विश्वभृद्विश्वसृड् विश्वेट् विश्वभुग्विश्वनायक: |
विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तक: ||२||
Viśvabhr̥dviśvasr̥ḍ viśvēṭ viśvabhugviśvanāyaka: |
Viśvāśīrviśvarūpātmā viśvajidvijitāntaka: ||2||
विभवो विभयो वीरो विशोको विजरो जरन् |
विरागो विरतोऽसंगो विविक्तो वीतमत्सर: ||३||
Vibhavō vibhayō vīrō viśōkō vijarō jaran |
Virāgō viratōasaṅgō viviktō vītamatsara: ||3||
विनेय-जनताबन्धुर्विलीनाशेष-कल्मष: |
वियोगो योगविद्विद्वान्विधाता सुविधि: सुधी: ||४||
Vinēya-janatābandhurvilīnāśēṣa-kalmaṣa: |
Viyōgō yōgavidvidvānvidhātā suvidhi: Sudhī: ||4||
क्षान्तिभाक्पृथिवीमूर्ति: शान्तिभाक् सलिलात्मक: |
वायुमूर्तिरसंगात्मा वह्निर्मूर्तिरधर्मधक् ||५||
Kṣāntibhākpr̥thivīmūrti: Śāntibhāk salilātmaka: |
Vāyumūrtirasaṅgātmā vahinmūrtiradharmadhrak ||5||
सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजित: |
ऋत्विग्यज्ञपतिर्याज्यो यज्ञांगममृतं हवि: ||६||
Suyajvā yajamānātmā sutvā sutrāmapūjita: |
R̥tvigyajñapatiryājyō yajñāṅgamamr̥taṁ havi: ||6||
व्योममूर्तिरमूर्त्तात्मा निर्लेपो निर्मलोऽचल: |
सोममूर्ति: सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभ: ||७||
Vyōmamūrtiramūrttātmā nirlēpō nirmalōacala: |
Sōmamūrti: Susaumyātmā sūryamūrtirmahāprabha: ||7||
मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तग: |
स्वतन्त्रस्तन्त्रकृत्स्वान्त: कृतान्तान्त: कृतान्तकृत् ||८||
Mantravinmantrakr̥nmantrī mantramūrtiranantaga: |
Svatantrastantrakr̥tsvānta: Kr̥tāntānta: Kr̥tāntakr̥t ||8||
कृती कृतार्थ: सत्कृत्य: कृतकृत्य: कृतक्रतु: |
नित्यो मृत्युंजयोऽमृत्युरमृतात्माऽमृतोद्भव: ||९||
Kr̥tī kr̥tārtha: Satkr̥tya: Kr̥takr̥tya: Kr̥takratu: |
Nityō mr̥tyun̄jayōamr̥tyuramr̥tātmāamr̥tōdbhava: ||9||
ब्रह्मनिष्ठ: परंब्रह्म ब्रह्मात्मा ब्रह्मसम्भव: |
महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वर: ||१०||
Brahmaniṣṭha: Parambrahma brahmātmā brahmasambhava: |
Mahābrahmapatirbrahmeṭ mahābrahmapadēśvara: ||10||
सुप्रसन्न: प्रसन्नात्मा ज्ञानधर्मदमप्रभु: |
प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तम: ||११||
Suprasanna: Prasannātmā jñānadharmadamaprabhu: |
Praśamātmā praśāntātmā purāṇapuruṣōttama: ||11||
 
ॐ ह्रीं श्री स्थविष्ठादिशतं अर्घ्यं निर्वपामीति स्वाहा ।३।
Ōṁ hrīṁ śrī sthaviṣṭhādiśataṁ arghyaṁ nirvapāmīti svāhā |3|

 
 
महाऽशोकध्वजोऽशोक: क: स्रष्टा पद्मविष्टर: |
पद्मेश: पद्मसम्भूति: पद्मनाभिरनुत्तर: ||१||
Mahāśōkadhvajōaśōka: Ka: Sr̥ṣṭā padmaviṣṭara: |
Padmēśa: Padmasambhūti: Padmanābhiranuttara: ||1||
पद्मयोनिर्जगद्योनिरित्य: स्तुत्य: स्तुतीश्वर: |
स्तवनार्हो हृषीकेशो जितजेय: कृतक्रिय: ||२||
Padmayōnirjagadyōniritya: Stutya: Stutīśvara: |
Stavanār’hō hr̥ṣīkēśō jitajēya: Kr̥takriya: ||2||
गणाधिपो गणज्येष्ठो गण्य: पुण्यो गणाग्रणी: |
गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायक: ||३||
Gaṇādhipō gaṇajyēṣṭhō gaṇya: Puṇyō gaṇāgraṇī: |
Guṇākarō guṇāmbhōdhirguṇajñō guṇanāyaka: ||3||
गुणादरी गुणोच्छेदी निर्गुण: पुण्यगीर्गुण: |
शरण्य: पुण्यवाक्पूतो वरेण्य: पुण्यनायक: ||४||
Guṇādarī guṇōcchēdī nirguṇa: Puṇyagīrguṇa: |
Śaraṇya: Puṇyavākpūtō varēṇya: Puṇyanāyaka: ||4||
अगण्य: पुण्यधीर्गुण्य: पुण्यकृत्पुण्यशासन: |
धर्मारामो गुणग्राम: पुण्यापुण्य-निरोधक: ||५||
Agaṇya: Puṇyadhīrguṇya: Puṇyakr̥tpuṇyaśāsana: |
Dharmārāmō guṇagrāma: Puṇyāpuṇya-nirōdhaka: ||5||
पापापेतो विपापात्मा विपाप्मा वीतकल्मष: |
निर्द्वन्द्वो निर्मद: शान्तो निर्मोहो निरुपद्रव: ||६||
Pāpāpētō vipāpātmā vipāpmā vītakalmaṣa: |
Nirdvandvō nirmada: Śāntō nirmōhō nirupadrava: ||6||
निर्निमेषो निराहारो निष्क्रियो निरुपप्लव: |
निष्कलंको निरस्तैना निर्धूतागो निरास्रव: ||७||
Nirnimēṣō nirāhārō niṣkriyō nirupaplava: |
Niṣkalaṅkō nirastainā nirdhūtāgō nirāsrava: ||7||
विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभव: |
सुसंवृत: सुगुप्तात्मा सुभुत् सुनयतत्त्ववित् ||८||
Viśālō vipulajyōtiratulōacintyavaibhava: |
Susamvr̥ta: Suguptātmā subhut sunayatattvavit ||8||
एकविद्यो महाविद्यो मुनि: परिवृढ: पति: |
धीशो विद्यानिधि: साक्षी विनेता विहतान्तक: ||९||
Ēkavidyō mahāvidyō muni: Parivr̥ḍha: Pati: |
Dhīśō vidyānidhi: Sākṣī vinētā vihatāntaka: ||9||
पिता पितामह: पाता पवित्र: पावनो गति: |
त्राता भिषग्वरो वर्यो वरद: परम: पुमान् ||१०||
Pitā pitāmaha: Pātā pavitra: Pāvanō gati: |
Trātā bhiṣagvarō varyō varada: Parama: Pumān||10||
कवि: पुराणपुरुषो वर्षीयान्वृषभ: पुरु: |
प्रतिष्ठा-प्रसवो हेतुर्भुवनैकपितामह: ||११||
Kavi: Purāṇapuruṣō varṣīyānvr̥ṣabha: Puru: |
Pratiṣṭhāprasavō hēturbhuvanaikapitāmaha: ||11||
 
ॐ ह्रीं श्रीमहाऽशोकध्वजादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।४।
Ōṁ hrīṁ śrīmahā̕śōkadhvajādiśatam arghyaṁ nirvapāmīti svāhā |4|

 
श्रीवृक्षलक्षण: श्लक्ष्णो लक्षण्य: शुभलक्षण: |
निरक्ष: पुण्डरीकाक्ष: पुष्कल: पुष्करेक्षण: ||१||
Śrīvr̥kṣalakṣaṇa: Ślakṣṇō lakṣaṇya: Śubhalakṣaṇa: |
Nirakṣa: Puṇḍarīkākṣa: Puṣkala: Puṣkarēkṣaṇa: ||1||
सिद्धिद: सिद्धसंकल्प: सिद्धात्मा सिद्धसाधन: |
बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिक: ||२||
Sid’dhida: Sid’dhasaṅkalpa: Sid’dhātmā sid’dhasādhana: |
Bud’dhabōdhyō mahābōdhirvardhamānō mahard’dhika: ||2||
वेदांगो वेदविद्वेद्यो जातरूपो विदांवर: |
वेदवेद्य: स्वसंवेद्यो विवेदो वदतांवर: ||३||
Vēdāṅgō vēdavidvēdyō jātarūpō vidāmvara: |
Vēdavēdya: Svasanvēdyō vivēdō vadatāmvara: ||3||
अनादिनिधनो व्यक्तो व्यक्तवाग्व्यक्तशासन: |
युगादिकृद्युगाधारो युगादिर्जगदादिज: ||४||
Anādinidhanō̕ vyaktō vyaktavāgvyaktaśāsana: |
Yugādikr̥dyugādhārō yugādirjagadādija: ||4||
अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् |
अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान् ||५||
Atīndrōatīndriyō dhīndrō mahēndrōatīndriyārthadr̥k |
Anindriyōahamindrārcyō mahēndramahitō mahān ||5||
उद्भव: कारणं कर्त्ता पारगो भवतारक: |
अगाह्यो गहनं गुह्यं परार्ध्य: परमेश्वर: ||६||
Udbhava: Kāraṇaṁ karttā pāragō bhavatāraka: |
Agāhyō gahanaṁ guhyaṁ parādhrya: Paramēśvara: ||6||
अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धि: समग्रधी: |
प्राग्रयः: प्राग्रहरोऽभ्यग्र: प्रत्यग्रोऽग्रयोऽग्रिमोऽग्रज: ||७||
Anantard’dhiramēyard’dhiracintyard’dhi: Samagradhī: |
Prāgrya: Prāgraharōabhyagrya: Pratyagrōagryōagrimōagraja: ||7||
महातपा: महातेजा महोदर्को महोदय: |
महायशा महाधामा महासत्त्वो महाधृति: ||८||
Mahātapā: Mahātējā mahōdarkō mahōdaya: |
Mahāyaśā mahādhāmā mahāsattvō mahādhr̥ti: ||8||
महाधैर्यो महावीर्यो महासम्पन्महाबल: |
महाशक्ति-र्महाज्योति-र्महाभूति-र्महाद्युति: ||९||
Mahādhairyō mahāvīryō mahāsampanmahābala: |
Mahāśakti-rmahājyōti-rmahābhūti-rmahādyuti: ||9||
महामति-र्महानीति-र्महाक्षान्ति-र्महादय: |
महाप्राज्ञो महाभागो महानन्दो महाकवि: ||१०||
Mahāmati-rmahānīti-rmahākṣānti-rmahādaya: |
Mahāprājñō mahābhāgō mahānandō mahākavi: ||10||
महामहा महाकीर्ति-र्महाकान्ति-र्महावपु: |
महादानो महाज्ञानो महायोगो महागुण: ||११||
Mahāmahā mahākīrti-rmahākānti-rmahāvapu: |
Mahādānō mahājñānō mahāyōgō mahāguṇa: ||11||
महामहपति: प्राप्त-महाकल्याण-पंचक: |
महाप्रभुर्महाप्रातिहार्याधीशो महेश्वर: ||१२||
Mahāmahapati: Prāpta-mahākalyāṇa-pan̄caka: |
Mahāprabhurmahāprātihāryādhīśō mahēśvara: ||12||
 
ॐ ह्रीं श्री वृक्षलक्षणादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।५।
Ōṁ hrīṁ śrī vr̥kṣalakṣaṇādiśatam arghyaṁ nirvapāmīti svāhā |5|

 
महामुनिर्महामौनी महाध्यानी महादम: |
महाक्षमो महाशीलो महायज्ञो महामख: ||१||
Mahāmunirmahāmaunī mahādhyānī mahādama: |
Mahākṣamō mahāśīlō mahāyajñō mahāmakha: ||1||
महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिप: |
महामैत्रीमयोऽमेयो महोपायो महोमय: ||२||
Mahāvratapatirmahyō mahākāntidharōadhipa: |
Mahāmaitrīmayōamēyō mahōpāyō mahōmaya: ||2||
महाकारुणिको मंता महामंत्रो महायति: |
महानादो महाघोषो महेज्यो महसांपति: ||३||
Mahākāruṇikō mantā mahāmantrō mahāyati: |
Mahānādō mahāghōṣō mahējyō mahasāmpati: ||3||
महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् |
महात्मा महसांधाम महर्षिर्महितोदय: ||४||
Mahādhvaradharō dhuryō mahaudāryō mahiṣṭhavāk |
Mahātmā mahasāndhāma maharṣirmahitōdaya: ||4||
महाक्लेशांकुश: शूरो महाभूतपतिर्गुरु: |
महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ||५||
Mahāklēśāṅkuśa: Śūrō mahābhūtapatirguru: |
Mahāparākramōanantō mahākrōdharipurvaśī ||5||
महाभवाब्धि-संतारी महामोहाद्रिसूदन: |
महागुणाकर: क्षान्तो महायोगीश्वर: शमी ||६||
Mahābhavābdhi-santārī mahāmōhādrisūdana: |
Mahāguṇākara: Kṣāntō mahāyōgīśvara: Śami ||6||
महाध्यानपर्तिध्यातमहाधर्मा महाव्रत: |
महाकर्मारिहाऽत्मज्ञो महादेवो महेशिता ||७||
Mahādhyānapartidhyātamahādharmā mahāvrata: |
Mahākarmārihāatmajñō mahādēvō mahēśitā ||7||
सर्वक्लेशापह: साधु: सर्वदोषहरो हर: |
असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकर: ||८||
Sarvaklēśāpaha: Sādhu: Sarvadōṣaharō hara: |
Asaṅkhyayōapramēyātmā śamātmā praśamākara: ||8||
सर्वयोगीश्वरोऽचिन्त्य: श्रुतात्मा विष्टरश्रवा: |
दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वग: ||९||
Sarvayōgīśvarōacintya: Śrutātmā viṣṭaraśravā: |
Dāntātmā damatīrthēśō yōgātmā jñānasarvaga: ||9||
प्रधानमात्मा प्रकृति: परम: परमोदय: |
प्रक्षीणबन्ध: कामारि: क्षेमकृत्क्षेमशासन: ||१०||
Pradhānamātmā prakr̥ti: Parama: Paramōdaya: |
Prakṣīṇabandha: Kāmāri: Kṣēmakr̥tkṣēmaśāsana: ||10||
प्रणव: प्रणत: प्राण: प्राणद: प्रणतेश्वर: |
प्रमाणं प्रणिधिर्दक्षो दक्षिणोऽध्वर्युरध्वर: ||११||
Praṇava: Praṇata: Prāṇa: Prāṇada: Praṇatēśvara: |
Pramāṇaṁ praṇidhirdakṣō dakṣiṇōadhvaryuradhvara: ||11||
आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दन: |
कामहा कामद: काम्य: कामधेनुररिंजय: ||१२||
Ānandō nandanō nandō vandyōanindyōabhinandana: |
Kāmahā kāmada: Kāmya: Kāmadhēnurarin̄jaya: ||12||
 
ॐ ह्रीं श्री महामुन्यादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।६।
Ōṁ hrīṁ śrī mahāmun’yādiśatam arghyaṁ nirvapāmīti svāhā |6|

असंस्कृत सुसंस्कार: प्राकृतो वैकृतान्तकृत् |
अन्तकृत्कान्तगु: कान्तष्चिन्तामणिरभीष्टद: ||१||
Asanskr̥ta-Susanskāra: Prākr̥tō vaikr̥tāntakr̥t |
Antakr̥tkāntigu: Kāntaṣcintāmaṇirabhīṣṭada: ||1||
अजितो जितकामारिरमितोऽमितशासन: |
जितक्रोधो जितामित्रो जितक्लेशो जितान्तक: ||२||
Ajitō jitakāmāriramitōamitaśāsana: |
Jitakrōdhō jitāmitrō jitaklēśō jitāntaka: ||2||
जिनेन्द्र: परमानन्दो मुनीन्द्रो दुन्दुभिस्वन: |
महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दन: ||३||
Jinēndra: Paramānandō munīndrō dundubhisvana: |
Mahēndravandyō yōgīndrō yatīndrō nābhinandana: ||3||
नाभेयो नाभिजोऽजात: सुव्रतो मनुरुत्तम: |
अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरु: सुधी: ||४||
Nābhēyō nābhijōajāta: Suvratō manuruttama: |
Abhēdyōanatyayōanāśvānadhikōadhiguru: Sudhī: ||4||
सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुक: |
विशिष्ट: शिष्टभुक् शिष्ट: प्रत्यय: कामनोऽनघ: ||५||
Sumēdhā vikramī svāmī durādharṣō nirutsuka: |
Viśiṣṭa: Śiṣṭabhuk śiṣṭa: Pratyaya: Kāmanōanagha: ||5||
क्षेमी क्षेमङकरोऽक्षय्य: क्षेमधर्मपति: क्षमी |
अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तर: ||६||
Kṣēmī kṣēmaṛkarōakṣayya: Kṣēmadharmapati: Kṣami |
Agrāhyō jñānanigrāhyō dhyānagamyō niruttara: ||6||
सुकृती धातुरिज्यार्ह: सुनयश्चतुरानन: |
श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुख: ||७||
Sukr̥tī dhāturijyār’ha: Sunayaścaturānana: |
Śrīnivāsaścaturvaktraścaturāsyaścaturmukha: ||7||
सत्यात्मा सत्यविज्ञान: सत्यवाक्सत्यशासन: |
सत्याशी: सत्यसन्धान: सत्य: सत्यपरायण: ||८||
Satyātmā satyavijñāna: Satyavāksatyaāsana: |
Satyāśī: Satyasandhāna: Satya: Satyaparāyaṇa: ||8||
स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शन: |
अणोरणीयाननणुर्गुरुराद्यो गरीयसाम् ||९||
Sthēyān sthavīyān nēdīyān davīyān dūradarśana: |
Aṇōraṇīyānanaṇurgururādyō garīyasām ||9||
सदायोग: सदाभोग: सदातृप्त: सदाशिव: |
सदागति: सदासौख्य: सदाविद्य: सदोदय: ||१०||
Sadāyōga: Sadābhōga: Sadātr̥pta: Sadāśiva: |
Sadāgati: Sadāsaukhya: Sadāvidya: Sadōdaya: ||10||
सुघोष: सुमुख: सौम्य: सुखद: सुहित: सुहृत् |
सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वर: ||११||
Sughōṣa: Sumukha: Saumya: Sukhada: Suhita: Suhr̥t |
Suguptō guptibhr̥d gōptā lōkādhyakṣō damīśvara: ||11||
 
ॐ ह्रीं श्री असंस्कृतादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।७।
Ōṁ hrīṁ śrī asamskr̥tādiśatam arghyaṁ nirvapāmīti svāhā |7|

 
वृहद्बृहस्पतिर्वाग्मी वाचस्पतिरुदारधी: |
मनीषी धिषणो धीमान् शेमुषीशो गिरांपति: ||१||
Vr̥hadbr̥haspatirvāgmī vācaspatirudāradhī: |
Manīṣī dhiṣaṇō dhīmān śēmuṣīśō girāmpati: ||1||
नैकरूपो नयोत्तुंगो नैकात्मा नैकधर्मकृत् |
अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञ: कृतलक्षण: ||२||
Naikarūpō nayōttuṅgō naikātmā naikadharmakr̥t |
Avijñēyōapratarkyātmā kr̥tajña: Kr̥talakṣaṇa: ||2||
ज्ञानगर्भो दयागर्भो रत्नगर्भ: प्रभास्वर: |
पद्मगर्भो जगद्गर्भो हेमगर्भ: सुदर्शन: ||३||
Jñānagarbhō dayāgarbhō ratnagarbha: Prabhāsvara: |
Padmagarbhō jagadgarbhō hēmagarbha: Sudarśana: ||3||
लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन र्इशिता |
मनोहरो मनोज्ञांगो धीरो गम्भीरशासन: ||४||
Lakṣmīvānstridaśādhyakṣō dr̥ḍhīyānina r’iśitā |
Manōharō manōjñāṅgō dhīrō gambhīraśāsana: ||4||
धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वर: |
धर्मचक्रायुधो देव: कर्महा धर्मघोषण: ||५||
Dharmayūpō dayāyāgō dharmanēmirmunīśvara: |
Dharmacakrāyudhō dēva: Karmahā dharmaghōṣaṇa: ||5||
अमोघवागमोघाज्ञो निर्मलोऽमोघशासन: |
सुरूप: सुभगस्त्यागी समयज्ञ: समाहित: ||६||
Amōghavāgamōghājñō nirmalōamōghaśāsana: |
Surūpa: Subhagastyāgī samayajña: Samāhita: ||6||
सुस्थित: स्वास्थ्यभाक् स्वस्थो नीरजस्को निरुद्धव: |
अलेपो निष्कलंकात्मा वीतरागो गतस्पृह: ||७||
Susthita: Svāsthyabhāk svasthō nīrajaskō nirud’dhava: |
Alēpō niṣkalaṅkātmā vītarāgō gataspr̥ha: ||7||
वश्येन्द्रियो विमुक्तात्मा नि:सपत्नो जितेन्द्रिय: |
प्रशान्तोऽनन्तधामर्षि-र्मंगलं मलहानघ: ||८||
Vaśyēndriyō vimuktātmā ni:Sapatnō jitēndriya: |
Praśāntōanantadhāmarṣi-mamgalaṁ malahānagha: ||8||
अनीदृगुपमाभूतो दिष्टिर्दैवमगोचर: |
अमूर्त्तो मूर्तिमानेको नैको नानैकतत्त्वदृक् ||९||
Anīdr̥gupamābhūtō diṣṭirdaivamagōcara: |
Amūrttō mūrtimānēkō naiko nānaikatattvadr̥k ||9||
अध्यात्मगम्योगम्यात्मा योगविद्योगिवन्दित: |
सर्वत्रग: सदाभावी त्रिकालविषयार्थदृक् ||१०||
Adhyātmagamyōgamyātmā yōgavidyōgivandita: |
Sarvatraga: Sadābhāvī trikālaviṣayārthadr̥k ||10||
शंकर: शंवदो दान्तो दमी क्षान्तिपरायण: |
अधिप: परमानन्द: परात्मज्ञ: परात्पर: ||११||
Śaṅkara: Śanvadō dāntō damī kṣāntiparāyaṇa: |
Adhipa: Paramānanda: Parātmajña: Parātpara: ||11||
त्रिजगद्वल्लभोऽभ्यर्च्यस्त्रिजगन्मंगलोदय: |
त्रिजगत्पतिपूज्यांघ्रिस्त्रिलोकाग्रशिखामणि: ||१२||
Trijagadvallabhōabhyarcyastrijaganmaṅgalōdaya: |
Trijagatpatipūjyāṅghristrilōkāgraśikhāmaṇi: ||12||
 
ॐ ह्रीं श्री वृहदादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।८।
Ōṁ hrīṁ śrī vr̥hadādiśatam arghyaṁ nirvapāmīti svāhā |8|

 
त्रिकालदर्शी लोकेशो लोकधाता दृढव्रत: |
सर्वलोकातिग: पूज्य: सर्वलोकैकसारथि: ||१||
Trikāladarśī lōkēśō lōkadhātā dr̥ḍhavrata: |
Sarvalōkātiga: Pūjya: Sarvalōkaikasārathi: ||1||
पुराण: पुरुष: पूर्व: कृतपूर्वांगविस्तर: |
आदिदेव: पुराणाद्य: पुरुदेवोऽधिदेवता ||2||
Purāṇa: Puruṣa: Pūrva: Kr̥tapūvārgavistara: |
Ādidēva: Purāṇādya: Purudēvōadhidēvatā ||2||
युगमुखो युगज्येष्ठो युगादिस्थितिदेशक: |
कल्याणवर्ण: कल्याण: कल्य: कल्याणलक्षण: ||3||
Yugamukhō yugajyēṣṭhō yugādisthitidēśaka: |
Kalyāṇavarṇa: Kalyāṇa: Kalya: Kalyāṇalakṣaṇa: ||3||
कल्याणप्रकृतिर्दीप्तकल्याणात्मा विकल्मष: |
विकलंक: कलातीत: कलिलघ्न: कलाधर: ||4||
Kalyāṇaprakr̥tirdīptakalyāṇātmā vikalmaṣa: |
Vikalaṅka: Kalātīta: Kalilaghna: Kalādhara: ||4||
देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभु: |
जगद्धितैषी लोकज्ञ: सर्वगो जगदग्रग: ||5||
Dēvadēvō jagannāthō jagadbandhurjagadvibhu: |
Jagad’dhitaiṣī lōkajña: Sarvagō jagadagraga: ||5||
चराचर-गुरुर्गोप्यो गूढात्मा गूढगोचर: |
सद्योजात: प्रकाशात्मा ज्वलज्ज्वलनसप्रभ: ||6||
Carācara-gururgōpyō gūḍhātmā gūḍhagōcara: |
Sadyōjāta: Prakāśātmā jvalajjvalanasaprabha: ||6||
आदित्यवर्णो भर्माभ: सुप्रभ: कनकप्रभ: |
सुवर्णवर्णो रुक्माभ: सूर्यकोटिसमप्रभ: ||7||
Ādityavarṇō bharmābha: Suprabha: Kanakaprabha: |
Suvarṇavarṇō rukmābha: Sūryakōṭisamaprabha: ||7||
तपनीयनिभस्तुंगो बालार्काभोऽनलप्रभ: |
सन्ध्याभ्रबभ्रुर्हेमाभस्तप्तचामीकरच्छवि: ||8||
Tapanīyanibhastuṅgō bālārkābhōanalaprabha: |
Sandhyābhrababhrur’hēmābhastaptacāmīkaracchavi: ||8||
निष्टप्तकनकच्छाय: कनत्काञ्चनसन्निभ: |
हिरण्यवर्ण: स्वर्णाभ: शातकुंभनिभप्रभ: ||9||
Niṣṭaptakanakacchāya: Kanatkāñcanasannibha: |
Hiraṇyavarṇa: Svarṇābha: Śātakumbhanibhaprabha: ||9||
द्युम्नाभो जातरूपाभस्तप्तजाम्बूनदद्युति: |
सुधौतकलधौतश्री: प्रदीप्तो हाटकद्युति: ||10||
Dyumnābhō jātarūpābhastaptajāmbūnadadyuti: |
Sudhautakaladhautaśrī: Pradīptō hāṭakadyuti: ||10||
शिष्टेष्ट: पुष्टिद: पुष्ट: स्पष्ट: स्पष्टाक्षर: क्षम: |
शत्रुघ्नोऽप्रतिघोऽमोघ: प्रशास्ता शासिता स्वभू: ||11||
Śiṣṭēṣṭa: Puṣṭida: Puṣṭa: Spaṣṭa: Spaṣṭākṣara: Kṣama: |
Śatrughnōapratighōamōgha: Praśāstā śāsitā svabhū: ||11||
शान्तिनिष्ठो मुनिज्येष्ठ: शिवताति: शिवप्रद: |
शान्तिद: शान्तिकृच्छान्ति: कान्तिमान्कामितप्रद: ||12||
Śāntiniṣṭhō munijyēṣṭha: Śivatāti: Śivaprada: |
Śāntida: Śāntikr̥cchānti: Kāntimānkāmitaprada: ||12||
श्रेयोनिधिरधिष्ठानमप्रतिष्ठ: प्रतिष्ठित: |
सुस्थिर: स्थावर: स्थाणु: प्रथीयान्प्रथित: पृथु: ||13||
Śrēyōnidhiradhiṣṭhānamapratiṣṭha: Pratiṣṭhita: |
Susthira: Sthāvara: Sthāṇu: Prathīyānprathita: Pr̥thu: ||13||
 
ॐ ह्रीं श्री त्रिकालदर्श्यादिशतम् अर्घ्यं निर्वपामीति स्वाहा ।९।
Ōṁ hrīṁ śrī trikāladarśyādiśatam arghyaṁ nirvapāmīti svāhā |9|

 
दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बर: |
निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुह: ||१||
Digvāsā vātaraśanō nirgranthēśō nirambara: |
Niṣkiñcanō nirāśansō jñānacakṣuramōmuha: ||1||
तेजोराशिरनन्तौजा ज्ञानाब्धि: शीलसागर: |
तेजोमयोऽमितज्योतिर्ज्योतिमूर्तिस्तमोपह: ||२||
Tējōrāśiranantaujā jñānābdhi: Śīlasāgara: |
Tējōmayōamitajyōti jyōtirmūrtistamōpaha: ||2||
जगच्चूडामणिर्दीप्त: शंवान् विघ्नविनायक: |
कलिघ्न: कर्मशत्रुघ्नो लोकालोकप्रकाशक: ||३||
Jagaccūḍāmaṇirdīpta: Śamvān vighnavināyaka: |
Kalighna: Karmaśatrughnō lōkālōkaprakāśaka: ||3||
अनिद्रालुरतन्द्रालुर्जागरूक: प्रमामय: |
लक्ष्मीपति-र्जगज्ज्योति-र्धर्मराज: प्रजाहित: ||४||
Anidrāluratandrālurjāgarūka: Pramāmaya: |
Lakṣmīpati-rjagajjyōti-rdharmarāja: Prajāhita: ||4||
मुमुक्षुर्बन्ध-मोक्षज्ञो जिताक्षो जितमन्मथ: |
प्रशान्त-रसशैलूषो भव्यपेटकनायक: ||५||
Mumukṣurbandha-mōkṣajñō jitākṣō jitamanmatha: |
Praśānta-rasaśailūṣō bhavyapēṭakanāyaka: ||5||
मूलकर्त्ताऽखिल-ज्योतिर्मलघ्नो मूलकारणम् |
आप्तो वागीश्वर: श्रेयाञ्छ्रायसोक्तिर्निरुक्तवाक् ||६||
Mūlakarttāakhila-jyōtirmalaghnō mūlakāraṇam |
Āptō vāgīśvara: Śrēyāñchrāyasōktirniruktavāk ||6||
प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् |
सुतनुस्तनुनिर्मुक्त: सुगतो हतदुर्नय: ||७||
Pravaktā vacasāmīśō mārajidviśvabhāvavit |
Sutanustanunirmukta: Sugatō hatadurnaya: ||7||
श्रीश: श्रीश्रितपादाब्जो वीतभीरभयंकर: |
उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सल: ||८||
Śrīśa: Śrīśritapādābjō vītabhīra-bhayaṅkara: |
Utsannadōṣō nirvighnō niścalō lōkavatsala: ||8||
लोकोत्तरो लोकपतिर्लोकचक्षुरपारधी: |
धीरधीर्बुद्धसन्मार्ग: शुद्ध: सूनृत-पूतवाक् ||९||
Lōkōttarō lōkapatirlōkacakṣurapāradhī: |
Dhīradhīrbud’dhasanmārga: Śud’dha: Sūnr̥ta-pūtavāk ||9||
प्रज्ञापारमित: प्राज्ञो यतिर्नियमितेन्द्रिय: |
भदन्तो भद्रकृत्भद्र: कल्पवृक्षो वरप्रद: ||१०||
Prajñāpāramita: Prājñō yatirniyamitēndriya: |
Bhadantō bhadrakr̥t-bhadra: Kalpavr̥kṣō varaprada: ||10||
समुन्मूलितकर्मारि: कर्मकाष्ठा: शुशुक्षणि: |
कर्मण्य: कर्मठ: प्रांशुर्हेयादेयविचक्षण: ||११||
Samunmūlitakarmāri: Karmakāṣṭhā: Śuśukṣaṇi: |
Karmaṇya: Karmaṭha: Prānśur’hēyādēyavicakṣaṇa: ||11||
अनन्त-शक्तिरच्छेद्यस्त्रिपुरारि-स्त्रिलोचन: |
त्रिनेत्रस्त्र्यम्बकस्त्र्यक्ष: केवलज्ञान-वीक्षण: ||१२||
Ananta-śaktiracchēdyastripurāri-strilōcana: |
Trinētrastryambakastryakṣa: Kēvalajñāna-vīkṣaṇa: ||12||
समन्तभद्र: शान्तारिर्धर्माचार्यो दयानिधि: |
सूक्ष्मदर्शी जितानंग: कृपालुर्धर्मदेशक: ||१३||
Samantabhadra: Śāntārirdhamācāryō dayānidhi: |
Sūkṣmadarśī jitānaṅga: Kr̥pāludharmadēśaka: ||13||
शुभंयु: सुखसाद्भूत: पुण्यराशिरनामय: |
धर्मपालो जगत्पालो धर्मसाम्राज्यनायक: ||१४||
Śubhamyu: Sukhasādbhūta: Puṇyarāśiranāmaya: |
Dharmapālō jagatpālō dharmasāmrājyanāyaka: ||14||
 
ॐ ह्रीं श्री दिग्वासाद्यष्टोत्तरशतम् अर्घ्यं निर्वपामीति स्वाहा ।१०।
Ōṁ hrīṁ śrī digvāsādyaṣṭōttaraśatam arghyaṁ nirvapāmīti svāhā |10|

 
धाम्नांपते तवामूनि नामान्यागम-कोविदै: |
समुच्चितान्यनुध्यायन्पुमान् पूतस्मृतिर्भवेत् ||१||
Dhāmnāṁpatē tavāmūni nāmān’yāgama-kōvidai: |
Samuccitā-n’yanudhyāyanpumān pūtasmr̥tirbhavēt ||1||
गोचरोऽपि गिरामासां त्वमवाग्गोचरो मत: |
स्तोता तथाप्यसंदिग्धं त्वत्तोऽभीष्टफलं लभेत् ||२||
Gōcarōapi girāmāsāṁ tvamavāggōcarō mata: |
Stōtā tathāpyasandigdhaṁ tvattōabhīṣṭaphalaṁ labhēt ||2||
त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषक् |
त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धित: ||३||
Tvamatōasi jagadbandhustvamatōasi jagadbhiṣak |
Tvamatōasi jagad’dhātā tvamatōasi jagad’dhita: ||3||
त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् |
त्वं त्रिरूपैकमुक्त्यंग: स्वोत्थानन्तचतुष्टय: ||४||
Tvamēkaṁ jagatāṁ jyōtistvaṁ dvirūpōpayōgabhāk |
Tvaṁ trirūpaikamuktyaṅga: Svōt’thānantacatuṣṭaya: ||4||
त्वं पंचब्रह्मतत्त्वात्मा पंचकल्याणनायक: |
षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रह: ||५||
Tvaṁ pan̄cabrahmatattvātmā pan̄cakalyāṇanāyaka: |
Ṣaḍbhēdabhāvatattvajñastvaṁ saptanayasaṅgraha: ||5||
दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिक: |
दशावतार-निर्धार्यो मां पाहि परमेश्वर ||६||
Divyāṣṭaguṇamūrtistvaṁ navakēvalalabdhika: |
Daśāvatāra-nirdhāryō māṁ pāhi paramēśvara ||6||
युष्मन्नामावलीदृब्ध विलसत्स्तोत्रमालया |
भवन्तं परिवस्याम: प्रसीदानुगृहाण न: ||७||
Yuṣmannāmā-valīdr̥bdha vilasatstōtramālayā |
Bhavantaṁ parivasyāma: Prasīdānugr̥hāṇa na: ||7||
इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिक: |
य: संपाठं पठत्येनं स स्यात्कल्याण-भाजनम् ||८||
Idaṁ stōtramanusmr̥tya pūtō bhavati bhāktika: |
Ya: Sampāṭhaṁ paṭhatyēnaṁ sa syātkalyāṇa-bhājanam ||8||
तत: सदेदं पुण्यार्थी पुमान्पठतु पुण्यधी: |
पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुक: ||९||
Tata: Sadēdaṁ puṇyārthī pumānpaṭhatu puṇyadhī: |
Pauruhūtīṁ śriyaṁ prāptuṁ paramāmabhilāṣuka: ||9||
स्तुत्वेति मघवा देवं चराचरजगद्गुरुम् |
ततस्तीर्थ-विहारस्य व्यद्यात्प्रस्तावनामिमम् ||१०||
Stutvēti maghavā dēvaṁ carācarajagadgurum |
Tatastīrtha-vihārasya vyadyātprastāvanāmimam ||10||
स्तुति: पुण्यगुणोत्कीर्ति: स्तोता भव्य: प्रसन्नधी: |
निष्ठितार्थो भवांस्तुत्य: फलं नैश्रेयसं सुखम् ||११||
Stuti: Puṇyaguṇōtkīrti: Stōtā bhavya: Prasannadhī: |
Niṣṭhitārthō bhavānstutya: Phalaṁ naiśrēyasaṁ sukham ||11||
य: स्तुत्यो जगतां त्रयस्य न पुन: स्तोता स्वयं कस्यचित् |
ध्येयो योगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित् ||
यो नंतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षण: |
स श्रीमान् जगतां त्रयस्य च गुरुर्देव: पुरु: पावन: ||१२||
Ya: Stutyō jagatāṁ trayasya na puna: Stōtā svayaṁ kasyacit |
Dhyēyō yōgijanasya yaśca nitarāṁ dhyātā svayaṁ kasyacit ||
Yō nantr̥n nayatē namaskr̥timalaṁ nantavyapakṣēkṣaṇa: |
Sa śrīmān jagatāṁ trayasya ca gururdēva: Puru: Pāvana: ||12||
तं देवं त्रिदशाधिपार्चितपदं घाति-क्षयानन्तरम् |
प्रोत्थानन्तचतुष्टयं जिनमिमं भव्याब्जिनीनामिन: |
मानस्तम्भ-विलोकनानतजगन्मान्यं त्रिलोकीपतिम् |
प्राप्ताचिन्त्यबहिर्विभूतिमनघं भक्त्या प्रवंदामहे ||१३||
Taṁ dēvaṁ tridaśādhipārcitapadaṁ ghāti-kṣayānantaram |
Prōt’thānantacatuṣṭayaṁ jinamimaṁ bhavyābjinīnāmina: |
Mānastambhavilōkanānatajaganmān’yaṁ trilōkīpatim |
Prāptācintyabahirvibhūtimanaghaṁ bhaktyā pravandāmahē ||13||
 
।। इति श्री जिनसेनाचार्यविरचितं जिनऽष्टोत्तर-सहस्रनाम-स्तोत्रं सम्पूर्णार्घ्यं निर्वपामीति स्वाहा ।
|| Iti śrī jinasēnācāryaviracitaṁ jinaaṣṭōttara-sahasranāma-stōtraṁ sampūrṇārghyam nirvapāmīti svāhā |

 
। पुष्पांजलिं क्षिपामि ।।
.. Puṣpān̄jaliṁ kṣipāmi..

* * * A * * *

test9

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry’s standard dummy text ever since the 1500s, when an unknown printer took a galley of type and scrambled it to make a type specimen book. It has survived not only five centuries, but also the leap into electronic typesetting, remaining essentially unchanged. It was popularised in the 1960s with the release of Letraset sheets containing Lorem Ipsum passages, and more recently with desktop publishing software like Aldus PageMaker including versions of Lorem Ipsum.