All posts by admin

श्री मुनिसुव्रतनाथ जिन चालीसाŚrī Munisuvratanātha Jina Cālīsā


 
pdf Audio pdf PDF
 
(दोहा)
(Dōhā)
अरिहंत सिद्ध आचार्य को करूँ प्रणाम ।
उपाध्याय सर्व-साधू करते स्व-पर-कल्याण ।।
जिनधर्म जिनागम जिनमंदिर पवित्र-धाम ।
वीतराग की प्रतिमा को कोटि-कोटि प्रणाम ।।

Arihanta sid’dha ācārya kō karūm̐ praṇāma.
Upādhyāya sarva-sādhū karatē sva-para-kalyāṇa..
Jinadharma jināgama jinamandira pavitra-dhāma.
Vītarāga kī pratimā kō kōṭi-kōṭi praṇāma ..
 
(चौपार्इ)
(Caupāi)
जय मुनिसुव्रत दया के सागर, नाम प्रभू का लोक-उजागर ।
सुमित्रा राजा के तुम नंदा, माँ शामा की आँखों के चंदा ।।१।।

Jaya munisuvrata dayā kē sāgara, nāma prabhū kā lōka-ujāgara.
Sumitrā rājā kē tuma nandā, mām̐ śāmā kī ām̐khōṁ kē candā..1..
 
श्यामवर्ण-मूरत प्रभू की प्यारी, गुणगान करें निश-दिन नर-नारी ।
मुनिसुव्रत-जिन हो अंतरयामी, श्रद्धा-भाव-सहित तुम्हें प्रणामी ।।२।।
Shyaamavarn-muurat prabhu kee pyaaree, gunagaan kar nish-din nar-naaree .
Munisuvrat-jin hoo antarayaamee, shraddha-bhaav-sahit tumheen pranaamee ..2..
 
भक्ति आपकी जो निश-दिन करता, पाप-ताप भय-संकट हरता ।
प्रभु संकटमोचन नाम तुम्हारा, दीन-दु:खी जीवों का सहारा ।।३।।
Bhakti āpakī jō niśa-dina karatā, pāpa-tāpa bhaya-saṅkaṭa haratā.
Prabhu saṅkaṭamōcana nāma tumhārā, dīna-du:Khī jīvōṁ kā sahārā..3..
 
कोर्इ दरिद्री या तन का रोगी, प्रभु दर्शन से होते हैं निरोगी ।
मिथ्या-तिमिर भयो अतिभारी, भव-भव की बाधा हरो हमारी ।।४।।
Kōi daridrī yā tana kā rōgī, prabhu darśana sē hōtē haiṁ nirōgī.
Mithyā-timira bhayō atibhārī, bhava-bhava kī bādhā harō hamārī..4..
 
यह संसार महादु:खदार्इ, सुख नहीं यहाँ दु:ख की खार्इ ।
मोह-जाल में फंसा है बंदा, काटो प्रभु भव भव का फंदा ।।५।।
Yaha sansāra mahādu:Khadāi, sukha nahīṁ yahām̐ du:Kha kī khāi.
Mōha-jāla mēṁ phansā hai bandā, kāṭō prabhu bhava bhava kā phandā..5..
 
रोग-शोक-भय-व्याधि मिटावो, भवसागर से पार लगावो ।
घिरा कर्म से चौरासी भटका, मोह-माया-बंधन में अटका ।।६।।
Rōga-śōka-bhaya-vyādhi miṭāvō, bhavasāgara sē pāra lagāvō.
Ghirā karma sē caurāsī bhaṭakā, mōha-māyā-bandhana mēṁ aṭakā..6..
 
संयोग-वियोग भव-भव का नाता, राग-द्वेष जग में भटकाता ।
हित-मित-प्रिय प्रभु की वाणी, स्व-पर-कल्याण करें मुनि ध्यानी ।।७।।
Sanyōga-viyōga bhava-bhava kā nātā, rāga-dvēṣa jaga mēṁ bhaṭakātā.
Hita-mita-priya prabhu kī vāṇī, sva-para-kalyāṇa karēṁ muni dhyānī..7..
 
भवसागर बीच नाव हमारी, प्रभु पार करो यह विरद तिहारी ।
मन-विवेक मेरा अब जागा, प्रभु-दर्शन से कर्म-मल भागा ।।८।।
Bhavasāgara bīca nāva hamārī, prabhu pāra karō yaha virada tihārī.
Mana-vivēka mērā aba jāgā, prabhu-darśana sē karma-mala bhāgā..8..
 
नाम आपका जपे जो भार्इ, लोकालोक सुख-सम्पदा पार्इ ।
कृपा-दृष्टि जब आपकी होवे, धन-आरोग्य सुख-समृधि पावे ।।९।।
Nāma āpakā japē jō bhāi, lōkālōka sukha-sampadā pāi.
Kr̥pā-dr̥ṣṭi jaba āpakī hōvē, dhana-ārōgya sukha-samr̥dhi pāvē..9..
 
प्रभु-चरणन में जो जो आवे, श्रद्धा-भक्ति फल-वाँछित पावे ।
प्रभु आपका चमत्कार है न्यारा, संकटमोचन प्रभु नाम तुम्हारा ।।१०।।
Prabhu-caraṇana mēṁ jō jō āvē, śrad’dhā-bhakti phala-vām̐chita pāvē.
Prabhu āpakā camatkāra hai n’yārā, saṅkaṭamōcana prabhu nāma tumhārā..10..
 
सर्वज्ञ अनंत-चतुष्टय के धारी, मन-वच-तन वंदना हमारी ।
सम्मेद-शिखर से मोक्ष सिधारे, उद्धार करो मैं शरण तिहारे ।।११।।
Sarvajña ananta-catuṣṭaya kē dhārī, mana-vaca-tana vandanā hamārī.
Sam’mēda-śikhara sē mōkṣa sidhārē, ud’dhāra karō maiṁ śaraṇa tihārē..11..
 
महाराष्ट्र का पैठण-तीर्थ, सुप्रसिद्ध यह अतिशय-क्षेत्र ।
मनोज्ञ-मंदिर बना है भारी, वीतराग की प्रतिमा सुखकारी ।।१२।।
Mahārāṣṭra kā paiṭhaṇa-tīrtha, suprasid’dha yaha atiśaya-kṣētra.
Manōjña-mandira banā hai bhārī, vītarāga kī pratimā sukhakārī..12..
 
चतुर्थ-कालीन मूर्ति है निराली, मुनिसुव्रत प्रभु की छवि है प्यारी ।
मानस्तंभ उत्तंग की शोभा न्यारी, देखत गलत मान-कषाय भारी ।।१३।।
Caturtha-kālīna mūrti hai nirālī, munisuvrata prabhu kī chavi hai pyārī.
Mānastambha uttaṅga kī śōbhā n’yārī, dēkhata galata māna-kaṣāya bhārī..13..
 
मुनिसुव्रत शनिग्रह-अधिष्ठाता, दु:ख-संकट हरे देवे सुख-साता ।
शनि-अमावस की महिमा भारी, दूर-दूर से आते नर-नारी ।
मुनिसुव्रत-दर्शन महा-हितकारी, मन-वच-तन वंदना हमारी ।।१४।।
Munisuvrata śanigraha-adhiṣṭhātā, du:Kha-saṅkaṭa harē dēvē sukha-sātā.
Śani-amāvasa kī mahimā bhārī, dūra-dūra sē ātē nara-nārī.
Munisuvrata-darśana mahā-hitakārī, mana-vaca-tana vandanā hamārī..14..
 
(चौबोला)
(Caubōlā)
सम्यक् श्रद्धा से चालीसा, चालीस दिन पढिये नर-नार ।
मुक्ति-पथ के राही बन, भक्ति से होवे भव-पार ।।

Samyak śrad’dhā sē cālīsā, cālīsa dina paḍhiyē nara-nāra.
Mukti-patha kē rāhī bana, bhakti sē hōvē bhava-pāra..
* * * A * * *

श्री चंद्रप्रभ जिन चालीसा Śrī Candraprabha Jina Cālīsā


 
pdf Audio pdf PDF
 
कविश्री सुरेश
kaviśrī surēśa

वीतराग सर्वज्ञ जिन, जिनवाणी को ध्याय ।
लिखने का साहस करूँ, चालीसा सिर-नाय ।।१।।
Vītarāga sarvajña jina, jinavāṇī kō dhyāya.
Likhanē kā sāhasa karūm̐, cālīsā sira-nāya..1..
 
देहरे के श्री चंद्र को, पूजूं मन-वच-काय ।।
ऋद्धि-सिद्धि मंगल करें, विघ्न दूर हो जाय ।।२।।
Dēharē kē śrī candra kō, pūjūṁ mana-vaca-kāya..
R̥d’dhi-sid’dhi maṅgala karēṁ, vighna dūra hō jāya..2..
 
जय श्री चंद्र दया के सागर, देहरेवाले ज्ञान-उजागर ।।३।।
Jaya śrī candra dayā kē sāgara, dēharēvālē jñāna-ujāgara..3..
 
शांति-छवि मूरति अति-प्यारी, भेष-दिगम्बर धारा भारी ।।४।।
zŚānti-chavi mūrati ati-pyārī, bhēṣa-digambara dhārā bhārī..4..
 
नासा पर है दृष्टि तुम्हारी, मोहनी-मूरति कितनी प्यारी ।५।।
Nāsā para hai dr̥ṣṭi tumhārī, mōhanī-mūrati kitanī pyārī.5..
 
देवों के तुम देव कहावो, कष्ट भक्त के दूर हटावो ।।६।।
Dēvōṁ kē tuma dēva kahāvō, kaṣṭa bhakta kē dūra haṭāvō..6..
 
समंतभद्र मुनिवर ने ध्याया, पिंडी फटी दर्श तुम पाया ।।७।।
Samantabhadra munivara nē dhyāyā, piṇḍī phaṭī darśa tuma pāyā..7..
 
तुम जग में सर्वज्ञ कहावो, अष्टम-तीर्थंकर कहलावो ।।८।।
Tuma jaga mēṁ sarvajña kahāvō, aṣṭama-tīrthaṅkara kahalāvō..8..
 
महासेन के राजदुलारे, मात सुलक्षणा के हो प्यारे ।।९।।
Mahāsēna kē rājadulārē, māta sulakṣaṇā kē hō pyārē..9..
 
चंद्रपुरी नगरी अतिनामी, जन्म लिया चंद्र-प्रभ स्वामी ।।१०।।
Candrapurī nagarī atināmī, janma liyā candra-prabha svāmī..10..
 
पौष-वदी-ग्यारस को जन्मे, नर-नारी हरषे तब मन में ।।११।।
Pauṣa-vadī-gyārasa kō janmē, nara-nārī haraṣē taba mana mēṁ..11..
 
काम-क्रोध-तृष्णा दु:खकारी, त्याग सुखद मुनिदीक्षा-धारी ।।१२।।
Kāma-krōdha-tr̥ṣṇā du:Khakārī, tyāga sukhada munidīkṣā-dhārī..12..
 
फाल्गुन-वदी-सप्तमी भार्इ, केवलज्ञान हुआ सुखदार्इ ।।१३।।
Phālguna-vadī-saptamī bhāi, kēvalajñāna hu’ā sukhadāi..13..
 
फिर सम्मेद-शिखर पर जाके, मोक्ष गये प्रभु आप वहाँ से ।।१४।।
Phira sam’mēda-śikhara para jākē, mōkṣa gayē prabhu āpa vahām̐ sē..14..
 
लोभ-मोह और छोड़ी माया, तुमने मान-कषाय नसाया ।।१५।।
Lōbha-mōha aura chōṛī māyā, tumanē māna-kaṣāya nasāyā..15..
 
रागी नहीं नहीं तू द्वेषी, वीतराग तू हित-उपदेशी ।।१६।।
Rāgī nahīṁ nahīṁ tū dvēṣī, vītarāga tū hita-upadēśī..16..
 
पंचम-काल महा दु:खदार्इ, धर्म-कर्म भूले सब भार्इ ।।१७।।
Pan̄cama-kāla mahā du:Khadāi, dharma-karma bhūlē saba bhāi..17..
 
अलवर-प्रांत में नगर तिजारा, होय जहाँ पर दर्शन प्यारा ।।१८।।
Alavara-prānta mēṁ nagara tijārā, hōya jahām̐ para darśana pyārā..18..
 
उत्तर-दिशि में देहरा-माँहीं, वहाँ आकर प्रभुता प्रगटार्इ ।।१९।।
Uttara-diśi mēṁ dēharā-mām̐hīṁ, vahām̐ ākara prabhutā pragaṭāi..19..
 
सावन सुदि दशमी शुभ नामी, प्रकट भये त्रिभुवन के स्वामी ।।२०।।
Sāvana sudi daśamī śubha nāmī, prakaṭa bhayē tribhuvana kē svāmī..20..
 
चिह्न चंद्र का लख नर-नारी, चंद्रप्रभ की मूरती मानी ।।२१।।
Cihna candra kā lakha nara-nārī, candraprabha kī mūratī mānī..21..
 
मूर्ति आपकी अति-उजियाली, लगता हीरा भी है जाली ।।२२।।
Mūrti āpakī ati-ujiyālī, lagatā hīrā bhī hai jālī..22..
 
अतिशय चंद्रप्रभ का भारी, सुनकर आते यात्री भारी ।।२३।।
Atiśaya candraprabha kā bhārī, sunakara ātē yātrī bhārī..23..
 
फाल्गुन-सुदी-सप्तमी प्यारी, जुड़ता है मेला यहाँ भारी ।।२४।।
Phālguna-sudī-saptamī pyārī, juṛatā hai mēlā yahām̐ bhārī..24..
 
कहलाने को तो शशिधर हो, तेज-पुंज रवि से बढ़कर हो ।।२५।।
Kahalānē kō tō śaśidhara hō, tēja-pun̄ja ravi sē baṛhakara hō..25..
 
नाम तुम्हारा जग में साँचा, ध्यावत भागत भूत-पिशाचा ।।२६।।
Nāma tumhārā jaga mēṁ sām̐cā, dhyāvata bhāgata bhūta-piśācā..26..
 
राक्षस-भूत-प्रेत सब भागें, तुम सुमिरत भय कभी न लागे ।।२७।।
Rākṣasa-bhūta-prēta saba bhāgēṁ, tuma sumirata bhaya kabhī na lāgē..27..
 
कीर्ति तुम्हारी है अतिभारी, गुण गाते नित नर और नारी ।।२८।।
Kīrti tumhārī hai atibhārī, guṇa gātē nita nara aura nārī..28..
 
जिस पर होती कृपा तुम्हारी, संकट झट कटता है भारी ।।२९।।
Jisa para hōtī kr̥pā tumhārī, saṅkaṭa jhaṭa kaṭatā hai bhārī..29..
 
जो भी जैसी आस लगाता, पूरी उसे तुरत कर पाता ।।३०।।
Jō bhī jaisī āsa lagātā, pūrī usē turata kara pātā..30..
 
दु:खिया दर पर जो आते हैं, संकट सब खोकर जाते हैं ।।३१।।
Du:Khiyā dara para jō ātē haiṁ, saṅkaṭa saba khōkara jātē haiṁ..31..
 
खुला सभी हित प्रभु-द्वार है, चमत्कार को नमस्कार है ।।३२।।
Khulā sabhī hita prabhu-dvāra hai, camatkāra kō namaskāra hai..32..
 
अंधा भी यदि ध्यान लगावे, उसके नेत्र शीघ्र खुल जावें ।।३३।।
Andhā bhī yadi dhyāna lagāvē, usakē nētra śīghra khula jāvēṁ..33..
 
बहरा भी सुनने लग जावे, पगले का पागलपन जावे ।।३४।।
Baharā bhī sunanē laga jāvē, pagalē kā pāgalapana jāvē..34..
 
अखंड-ज्योति का घृत जो लगावे, संकट उसका सब कट जावे ।।३५।।
Akhaṇḍa-jyōti kā ghr̥ta jō lagāvē, saṅkaṭa usakā saba kaṭa jāvē..35..
 
चरणों की रज अति-सुखकारी, दु:ख-दरिद्र सब नाशनहारी ।।३६।।
Caraṇōṁ kī raja ati-sukhakārī, du:Kha-daridra saba nāśanahārī..36..
 
चालीसा जो मन से ध्यावे, पुत्र-पौत्र सब सम्पति पावे ।।३७।।
Cālīsā jō mana sē dhyāvē, putra-pautra saba sampati pāvē..37..
 
पार करो दु:खियों की नैया, स्वामी तुम बिन नहीं खिवैया ।।३८।।
Pāra karō du:Khiyōṁ kī naiyā, svāmī tuma bina nahīṁ khivaiyā..38..
 
प्रभु मैं तुम से कुछ नहिं चाहूँ, दर्श तिहारा निश-दिन पाऊँ ।।३९।।
Prabhu maiṁ tuma sē kucha nahiṁ cāhūm̐, darśa tihārā niśa-dina pā’ūm̐ ..39..
 
करूँ वंदना आपकी, श्री चंद्रप्रभ जिनराज ।
जंगल में मंगल कियो, रखो ‘सुरेश’ की लाज ।।४०।।
Karūm̐ vandanā āpakī, śrī candraprabha jinarāja.
Jaṅgala mēṁ maṅgala kiyō, rakhō ‘surēśa’ kī lāja..40..
* * * A * * *

चालीसा : श्री पद्मप्रभ भगवान Cālīsā: Śrī Padmaprabha Bhagavāna


 
pdf Audio pdf PDF
 
कविश्री चंद्र
kaviśrī Candra

(दोहा)
(dōhā)
शीश नवा अरिहन्त को सिद्धन करूँ प्रणाम ।
उपाध्याय आचार्य का ले सुखकारी नाम ।।
सर्व साधु और सरस्वती जिनमंदिर सुखकार ।
पद्मपुरी के पद्म को मन-मंदिर में धार ।।

śīśa navā arihanta kō sid’dhana karūm̐ praṇāma.
Upādhyāya ācārya kā lē sukhakārī nāma..
Sarva sādhu aura sarasvatī jinamandira sukhakāra.
Padmapurī kē padma kō mana-mandira mēṁ dhāra..
 
(चौपाई)
(Caupāi)
जय श्री पद्मप्रभ गुणधारी, भवि-जन को तुम हो हितकारी ।
देवों के तुम देव कहाओ, पाप भक्त के दूर हटाओ ।।१।।

Jaya śrī padmaprabha guṇadhārī, bhavi-jana kō tuma hō hitakārī.
Dēvōṁ kē tuma dēva kahā’ō, pāpa bhakta kē dūra haṭā’ō..1..
 
तुम जग में सर्वज्ञ कहाओ, छट्ठे तीर्थंकर कहलाओ ।
तीन-काल तिहुँ-जग को जानो, सब बातें क्षण में पहचानो ।।२।।
Tuma jaga mēṁ sarvajña kahā’ō, chaṭṭhē tīrthaṅkara kahalā’ō.
Tīna-kāla tihum̐-jaga kō jānō, saba bātēṁ kṣaṇa mēṁ pahacānō..2..
 
वेष-दिगम्बर धारणहारे, तुम से कर्म-शत्रु भी हारे ।
मूर्ति तुम्हारी कितनी सुन्दर, दृष्टि-सुखद जमती नासा पर ।।३।।
Vēṣa-digambara dhāraṇahārē, tuma sē karma-śatru bhī hārē.
Mūrti tumhārī kitanī sundara, dr̥ṣṭi-sukhada jamatī nāsā para..3..
 
क्रोध-मान-मद-लोभ भगाया, राग-द्वेष का लेश न पाया ।
वीतराग तुम कहलाते हो, सब जग के मन को भाते हो ।।४।।
Krōdha-māna-mada-lōbha bhagāyā, rāga-dvēṣa kā lēśa na pāyā.
Vītarāga tuma kahalātē hō, saba jaga kē mana kō bhātē hō..4..
 
कौशाम्बी नगरी कहलाए, राजा धारण जी बतलाए ।
सुन्दरी नाम सुसीमा उनके, जिनके उर से स्वामी जन्मे ।।५।।
Kauśāmbī nagarī kahalā’ē, rājā dhāraṇa jī batalā’ē.
Sundarī nāma susīmā unakē, jinakē ura sē svāmī janmē..5..
 
कितनी लम्बी उमर कहाई, तीस लाख पूरब बतलाई ।
इक दिन हाथी बँधा निरखकर, झट आया वैराग उमड़कर ।।६।।
Kitanī lambī umara kahāi, tīsa lākha pūraba batalāi.
Ika dina hāthī bam̐dhā nirakhakara, jhaṭa āyā vairāga umaṛakara..6..
 
कार्तिक-वदी-त्रयोदशी भारी, तुमने मुनिपद-दीक्षा धारी ।
सारे राज-पाट को तज के, तभी मनोहर-वन में पहुँचे ।।७।।
Kārtika-vadī-trayōdaśī bhārī, tumanē munipada-dīkṣā dhārī.
Sārē rāja-pāṭa kō taja kē, tabhī manōhara-vana mēṁ pahum̐cē..7..
 
तपकर केवलज्ञान उपाया, चैत सुदी पूनम कहलाया ।
एक सौ दस गणधर बतलाए, मुख्य वज्रचामर कहलाए ।।८।।
Tapakara kēvalajñāna upāyā, caita sudī pūnama kahalāyā.
Ēka sau dasa gaṇadhara batalā’ē, mukhya vajracāmara kahalā’ē..8..
 
लाखों मुनि अर्यिका लाखों, श्रावक और श्राविका लाखों ।
संख्याते तिर्यंच बताये, देवी-देव गिनत नहीं पाये ।।९।।
Lākhōṁ muni aryikā lākhōṁ, śrāvaka aura śrāvikā lākhōṁ.
Saṅkhyātē tiryan̄ca batāyē, dēvī-dēva ginata nahīṁ pāyē..9..
 
फिर सम्मेदशिखर पर जाकर, शिवरमणी को ली परणा कर ।
पंचमकाल महादु:खदाई, जब तुमने महिमा दिखलाई ।।१०।।
Phira sam’mēdaśikhara para jākara, śivaramaṇī kō lī paraṇā kara.
Pan̄camakāla mahādu:Khadāi, jaba tumanē mahimā dikhalāi..10..
 
जयपुर-राज ग्राम ‘बाड़ा’ है, स्टेशन ‘शिवदासपुरा’ है ।
‘मूला’ नाम जाट का लड़का, घर की नींव खोदने लागा ।।११।।
Jayapura-rāja grāma ‘bāṛā’ hai, sṭēśana ‘śivadāsapurā’ hai.
‘Mūlā’ nāma jāṭa kā laṛakā, ghara kī nīnva khōdanē lāgā..11..
 
खोदत-खोदत मूर्ति दिखाई, उसने जनता को बतलाई ।
चिहन ‘कमल’ लख लोग लुगाई, पद्म-प्रभ की मूर्ति बताई ।।१२।।
Khōdata-khōdata mūrti dikhāi, usanē janatā kō batalāi.
Cihana ‘kamala’ lakha lōga lugāi, padma-prabha kī mūrti batāi..12..
 
मन में अति हर्षित होते हैं, अपने दिल का मल धोते हैं ।
तुमने यह अतिशय दिखलाया, भूत-प्रेत को दूर भगाया ।।१३।।
Mana mēṁ ati harṣita hōtē haiṁ, apanē dila kā mala dhōtē haiṁ.
Tumanē yaha atiśaya dikhalāyā, bhūta-prēta kō dūra bhagāyā..13..
 
भूत-प्रेत दु:ख देते जिसको, चरणों में लेते हो उसको ।
जब गंधोदक छींटे मारे, भूत-प्रेत तब आप बकारे ।।१४।।
Bhūta-prēta du:Kha dētē jisakō, caraṇōṁ mēṁ lētē hō usakō.
Jaba gandhōdaka chīṇṭē mārē, bhūta-prēta taba āpa bakārē..14..
 
जपने से जब नाम तुम्हारा, भूत-प्रेत वो करे किनारा ।
ऐसी महिमा बतलाते हैं, अन्धे भी आँखें पाते हैं ।।१५।।
Japanē sē jaba nāma tumhārā, bhūta-prēta vō karē kinārā.
Aisī mahimā batalātē haiṁ, andhē bhī ām̐khēṁ pātē haiṁ..15..
 
प्रतिमा श्वेत-वर्ण कहलाए, देखत ही हिरदय को भाए ।
ध्यान तुम्हारा जो धरता है, इस-भव से वह नर तरता है ।।१६।।
Pratimā śvēta-varṇa kahalā’ē, dēkhata hī hiradaya kō bhā’ē.
Dhyāna tumhārā jō dharatā hai, isa-bhava sē vaha nara taratā hai..16..
 
अन्धा देखे गूंगा गावे, लंगड़ा पर्वत पर चढ़ जावे ।
बहरा सुन-सुनकर खुश होवे, जिस पर कृपा तुम्हारी होवे ।।१७।।
Andhā dēkhē gūṅgā gāvē, laṅgaṛā parvata para caṛha jāvē.
Baharā suna-sunakara khuśa hōvē, jisa para kr̥pā tumhārī hōvē..17..
 
मैं हूँ स्वामी दास तुम्हारा, मेरी नैया कर दो पारा ।
चालीसे को ‘चंद्र’ बनावे, पद्म-प्रभ को शीश नवावे ।।१८।।
Maiṁ hūm̐ svāmī dāsa tumhārā, mērī naiyā kara dō pārā.
Cālīsē kō ‘candra’ banāvē, padma-prabha kō śīśa navāvē..18..
 
(सोरठा)
(Sōraṭhā)
नित चालीसहिं बार, पाठ करे चालीस दिन ।
खेय सुगंध अपार, पद्मपुरी में आयके !!
होय कुबेर-समान, जन्म-दरिद्री होय जो ।
जिसके नहिं संतान, नाम-वंश जग में चले ।।

Nita cālīsahiṁ bāra, pāṭha karē cālīsa dina.
Khēya sugandha apāra, padmapurī mēṁ āyakē!!
Hōya kubēra-samāna, janma-daridrī hōya jō.
Jisakē nahiṁ santāna, nāma-vanśa jaga mēṁ calē..
* * * A * * *

चालीसा : भगवान् आदिनाथ (चाँदखेड़ी) Cālīsā: Bhagavān Ādinātha (Cām̐dakhēṛī)

pdf Audio pdf PDF

(छंद: दोहा)
(chanda: Dōhā)

शीश नवा अरिहंत को, सिद्धन करूँ प्रणाम ।
उपाध्याय आचार्य का ले सुखकारी नाम ।।
सर्व साधु और सरस्वती जिनमंदिर सुखकार ।
आदिनाथ भगवान् को मन-मंदिर में धार ।।

śīśa navā arihanta kō, sid’dhana karūm̐ praṇāma.
Upādhyāya ācārya kā lē sukhakārī nāma.
Sarva sādhu aura sarasvatī jinamandira sukhakāra.
Ādinātha bhagavān kō mana-mandira mēṁ dhāra.


(चौपाई  छन्द)
(Caupāi chanda)
जै जै आदिनाथ जिन स्वामी, तीन-काल तिहुँ-जग में नामी ।
वेष-दिगम्बर धार रहे हो, कर्मों को तुम मार रहे हो ।।१।।

Jai jai ādinātha jina svāmī, tīna-kāla tihum̐-jaga mēṁ nāmī.
Vēṣa-digambara dhāra rahē hō, karmōṁ kō tuma māra rahē hō..1..

हो सर्वज्ञ बात सब जानो; सारी दुनियाँ को पहचानो ।
नगर अयोध्या जो कहलाये, राजा नाभिराज बतलाये ।।२।।
Hō sarvajña bāta saba jānō; sārī duniyām̐ kō pahacānō.
Nagara ayōdhyā jō kahalāyē, rājā nābhirāja batalāyē..2..

मरुदेवी माता के उदर से, चैत-वदी-नवमी को जन्मे ।
तुमने जग को ज्ञान सिखाया, कर्मभूमि का बीज उपाया ।।३।।
Marudēvī mātā kē udara sē, caita-vadī-navamī kō janmē.
Tumanē jaga kō jñāna sikhāyā, karmabhūmi kā bīja upāyā..3..

कल्पवृक्ष जब लगे बिछरने, जनता आई दु:खड़ा कहने ।
सब का संशय तभी भगाया, सूर्य-चंद्र का ज्ञान कराया ।।४।।
Kalpavr̥kṣa jaba lagē bicharanē, janatā āi du:Khaṛā kahanē.
Saba kā sanśaya tabhī bhagāyā, sūrya-candra kā jñāna karāyā..4..

खेती करना भी सिखलाया, न्याय-दंड आदिक समझाया ।
तुमने राज किया नीति का, सबक आपसे जग ने सीखा ।।५।।
Khētī karanā bhī sikhalāyā, n’yāya-daṇḍa ādika samajhāyā.
Tumanē rāja kiyā nīti kā, sabaka āpasē jaga nē sīkhā..5..

पुत्र आपका भरत बताया, चक्रवर्ती जग में कहलाया ।
बाहुबलि जो पुत्र तुम्हारे, भरत से पहले मोक्ष सिधारे ।।६।।
Putra āpakā bharata batāyā, cakravartī jaga mēṁ kahalāyā.
Bāhubali jō putra tumhārē, bharata sē pahalē mōkṣa sidhārē..6..

सुता आपकी दो बतलाई, ‘ब्राह्मी’ और ‘सुन्दरी’ कहलाई ।
उनको भी विद्या सिखलाई, अक्षर और गिनती बतलाई ।।७।।
Sutā āpakī dō batalāi, ‘brāhmī’ aura ‘sundarī’ kahalāi.
Unakō bhī vidyā sikhalāi, akṣara aura ginatī batalāi..7..

एक दिन राजसभा के अंदर, एक अप्सरा नाच रही थी ।
आयु उसकी बची अल्प थी, इसीलिए आगे नहिं नाच सकी थी ।।८।।
Ēka dina rājasabhā kē andara, ēka apsarā nāca rahī thī.
Āyu usakī bacī alpa thī, isīli’ē āgē nahiṁ nāca sakī thī..8..

विलय हो गया उसका सत्वर, झट आया वैराग्य उमड़कर ।
बेटों को झट पास बुलाया, राजपाट सब में बँटवाया ।।९।।
Vilaya hō gayā usakā satvara, jhaṭa āyā vairāgya umaṛakara.
Bēṭōṁ kō jhaṭa pāsa bulāyā, rājapāṭa saba mēṁ bam̐ṭavāyā..9..

छोड़ सभी झंझट संसारी, वन जाने की करी तैयारी ।
राजा हजारों साथ सिधाए, राजपाट-तज वन को धाये ।।१०।।
Chōṛa sabhī jhan̄jhaṭa sansārī, vana jānē kī karī taiyārī.
Rājā hajārōṁ sātha sidhā’ē, rājapāṭa-taja vana kō dhāyē..10..

लेकिन जब तुमने तप कीना, सबने अपना रस्ता लीना ।
वेष-दिगम्बर तजकर सबने, छाल आदि के कपड़े पहने ।।११।।
Lēkina jaba tumanē tapa kīnā, sabanē apanā rastā līnā.
Vēṣa-digambara tajakara sabanē, chāla ādi kē kapaṛē pahanē..11..

भूख-प्यास से जब घबराये, फल आदिक खा भूख मिटाये ।
तीन सौ त्रेसठ धर्म फैलाये, जो अब दुनियाँ में दिखलाये ।।१२।।
Bhūkha-pyāsa sē jaba ghabarāyē, phala ādika khā bhūkha miṭāyē.
Tīna sau trēsaṭha dharma phailāyē, jō aba duniyām̐ mēṁ dikhalāyē..12..

छै: महीने तक ध्यान लगाये, फिर भोजन करने को धाये ।
भोजन-विधि जाने नहिं कोय, कैसे प्रभु का भोजन होय ।।१३।।
Chai: Mahīnē taka dhyāna lagāyē, phira bhōjana karanē kō dhāyē.
Bhōjana-vidhi jānē nahiṁ kōya, kaisē prabhu kā bhōjana hōya..13..

इसी तरह बस चलते चलते, छै: महीने भोजन-बिन बीते ।
नगर हस्तिनापुर में आये, राजा सोम श्रेयांस बताए ।।१४।।
Isī taraha basa calatē calatē, chai: Mahīnē bhōjana-bina bītē.
Nagara hastināpura mēṁ āyē, rājā sōma śrēyānsa batā’ē..14..

याद तभी पिछला-भव आया, तुमको फौरन ही पड़घाया ।
रस-गन्ने का तुमने पाया, दुनिया को उपदेश सुनाया ।।१५।।
Yāda tabhī pichalā-bhava āyā, tumakō phaurana hī paṛaghāyā.
Rasa-gannē kā tumanē pāyā, duniyā kō upadēśa sunāyā..15..

तप कर केवलज्ञान उपाया, मोक्ष गए सब जग हर्षाया ।
अतिशययुक्त तुम्हारा मंदिर, चाँदखेड़ी भँवरे के अंदर ।।१६।।
Tapa kara kēvalajñāna upāyā, mōkṣa ga’ē saba jaga harṣāyā.
Atiśayayukta tumhārā mandira, cām̐dakhēṛī bham̐varē kē andara..16..

उसका यह अतिशय बतलाया, कष्ट-क्लेश का होय सफाया ।
मानतुंग पर दया दिखाई, जंजीरें सब काट गिराई ।।१७।।
Usakā yaha atiśaya batalāyā, kaṣṭa-klēśa kā hōya saphāyā.
Mānatuṅga para dayā dikhāi, jan̄jīrēṁ saba kāṭa girāi..17..

राजसभा में मान बढ़ाया, जैनधर्म जग में फैलाया ।
मुझ पर भी महिमा दिखलाओ, कष्ट भक्त का दूर भगाओ ।।१८।।
Rājasabhā mēṁ māna baṛhāyā, jainadharma jaga mēṁ phailāyā.
Mujha para bhī mahimā dikhalā’ō, kaṣṭa bhakta kā dūra bhagā’ō..18..


(सोरठा)
(Sōraṭhā)


पाठ करे चालीस दिन, नित चालीस ही बार ।
चाँदखेड़ी में आय के, खेवे धूप अपार ।।
जन्म दरिद्री होय जो, होय कुबेर-समान ।
नाम-वंश जग में चले, जिनके नहीं संतान ।।

Pāṭha karē cālīsa dina, nita cālīsa hī bāra.
Cām̐dakhēṛī mēṁ āya kē, khēvē dhūpa apāra..
Janma daridrī hōya jō, hōya kubēra-samāna.
Nāma-vanśa jaga mēṁ calē, jinakē nahīṁ santāna..


* * * A * * *

जिनवाणी स्तुति Jinavāṇī stuti


 
pdf Audio pdf PDF
 
(सवैया)
(savaiyā)
 
वीर हिमाचल तें निकसी गुरु गौतम के मुख-कुंड ढरी है |
मोह महाचल भेद चली, जग की जड़ आतप दूर करी है ||
Vīra himācala teṁ nikasī guru-gautama kē mukha-kuṇḍa ḍharī hai |
Mōha mahācala bhēda calī, jaga kī jaṛa ātapa dūra karī hai ||
 
ज्ञान-पयोनिधि-माँहि रली, बहु-भंग-तरंगनि सों उछरी है |
ता शुचि-शारद-गंगनदी प्रति, मैं अंजुरी करि शीश धरी है ||
Jñāna-payōnidhi-mām̐hi ralī, bahu-bhaṅga-taraṅgani sōṁ ucharī hai |
Tā śuci-śārada-gaṅganadī prati, maiṁ an̄jurī kari śīśa dharī hai ||
 
या जग-मंदिर में अनिवार, अज्ञान-अंधेर छयो अति-भारी |
श्री जिन की ध्वनि दीपशिखा-सम जो नहिं होति प्रकाशनहारी ||
Yā jaga-mandira mēṁ anivāra, ajñāna-andhēra chayō ati-bhārī |
Śrī jina kī dhvani dīpaśikhā-sama jō nahiṁ hōti prakāśanahārī ||
 
तो किस भाँति पदारथ-पाँति! कहाँ लहते रहते अविचारी |
या विधि संत कहें धनि हैं धनि हैं जिन-बैन बड़े उपकारी ||
Tō kisa bhām̐ti padāratha-pām̐ti! Kahām̐ lahatē rahatē avicārī |
Yā vidhi santa kaheṁ dhani haiṁ dhani haiṁ jina-baina baṛē upakārī ||
(दोहा)
(Dōhā)
जा वाणी के ज्ञान तें, सूझे लोक-अलोक |
सो वाणी मस्तक नमूं, सदा देत हूँ धोक ||

Jā vāṇī kē jñāna teṁ, sūjhē lōka-alōka |
Sō vāṇī mastaka namuṁ, sadā dēta hūm̐ dhōka ||
* * * A * * *

शास्त्र-स्वाध्याय विधि Śāstra-Svādhyāya Vidhi


 
pdf Audio pdf PDF
 
प्रारम्भिक मंगलाचरण
Prārambhika Maṅgalācaraṇa

 
ओं नम: सिद्धेभ्य:! ओं जय! जय! जय!
नमोऽस्तु ! नमोऽस्तु !! नमोऽस्तु !!!
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं |
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं |
ओकारं बिन्दुसंयुक्तं, नित्यं ध्यायन्ति योगिन: |
कामदं मोक्षदं चैव ओंकाराय नमो नम: ||१||
Oṁ nama: Sid’dhēbhya:! Ōṁ jaya! Jaya! Jaya!
namō̕stu! Namō̕stu!! Namō̕stu!!!
Ṇamō arihantāṇaṁ, ṇamō sid’dhāṇaṁ, ṇamō ā’iriyāṇaṁ |
Ṇamō uvajjhāyāṇaṁ, ṇamō lō’ē savvasāhūṇaṁ |
Ōkāraṁ bindusanyuktaṁ, nityaṁ dhyāyanti yōgina: |
Kāmadaṁ mōkṣadaṁ caiva auṅkārāya namō nama: ||1||
 
अविरल-शब्द-घनौघा प्रक्षालित सकल-भूतल-मल-कलंका: |
मुनिभिरुपासित-तीर्था सरस्वती हरतु नो दुरितान् |
अज्ञान-तिमिरान्धानां ज्ञानांजन–शलाकया |
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नम: ||२||
Avirala-śabda-ghanaughā prakṣālita sakala-bhūtala-mala-kalaṅkā: |
Munibhirupāsita-tīrthā sarasvatī haratu nō duritān |
Ajñāna – timirāndhānāṁ jñānān̄jana – śalākayā |
Cakṣurunmīlitaṁ yēna tasmai śrīguravē nama: ||2||
गुरु-वंदन
Guru-Vandan

 
श्री-परमगुरवे नम:, परम्पराचार्य-श्रीगुरवे नम:, सकल-कलुष-विध्वंसकं, श्रेयसां परिवर्द्धकं, धर्म-सम्बन्धकं, भव्य-जीव-मन:प्रतिबोधकारकमिदं शास्त्रं श्री (ग्रन्थ का नाम) नामधेयं, अस्य मूलग्रन्थकर्तार: श्रीसर्वज्ञदेवा: तदुत्तर ग्रन्थ-कर्तार: श्रीगणधर-देवा: प्रतिगणधरदेवा: तेषां वचो -नुसारमासाद्य श्री (आचार्य का नाम) आचार्येण विरचितं, सर्वे श्रोतार: सावधानतया श्रृण्वन्तु।
Śrī-paramaguravē nama:, Paramparācārya-śrīguravē nama:, Sakala- kaluṣa- vièvansakaṁ, śrēyasāṁ parivard’dhakaṁ, dharma-sambandhakaṁ, bhavya-jīva- mana:Pratibōdha-kārakamidaṁ śāstraṁ śrī (grantha kā nāma) nāma- dhēyaṁ, asya mūlagranthakartāra: Śrīsarvajñadēvā: Taduttara grantha-kartāra: Śrīgaṇadharadēvā: Pratigaṇadharadēvā: Tēṣāṁ vacōnusāramāsādya śrī (ācārya kā nāma) ācāryēṇa viracitaṁ, sarvē śrōtāra: Sāvadhānatayā śrr̥ṇvantu.
अर्थ-
Artha
बिन्दुसंयुक्तं (बिन्दुसहित) ओकारं (ओकार को) योगिन: (योगीजन) नित्यं (सर्वदा) ध्यायन्ति (ध्याते हैं), कामदं (मनोवाँछित वस्तु को देने वाले) चैव (और) मोक्षदं (मोक्ष को देने वाले) ओंकाराय (ओंकार को) नमो नम: (बार बार नमस्कार हो)। अविरल (निरंतर) शब्द (दिव्यवनिरूपी) घनौघा (मेघ-समूह) सकल भूतल मलकलंका (संसार के समस्त पापरूपी मैल को) प्रक्षालित (धोनेवाली है) मुनिभिरुपासित (मुनियों द्वारा उपासित) तीर्था (भवसागर से तिरानेवाली) (ऐसी) सरस्वती (जिनवाणी) नो (हमारे) दुरितान् (पापों को) हरतु (नष्ट करो)।
Bindusanyuktaṁ (bindusahita) ōkāraṁ (ōkāra kō) yōgina: (Yōgījana) nityaṁ (sarvadā) dhyāyanti (dhyātē haiṁ), kāmadaṁ (manōvām̐chita vastu kō dēnē vālē) caiva (aura) mōkṣadaṁ (mōkṣa kō dēnē vālē) ōṅkārāya (ōṅkāra kō) namō nama: (Bāra bāra namaskāra hō). Avirala (nirantara) śabda (divyavanirūpī) ghanaughā (mēgha-samūha sē) sakala bhūtala malakalaṅkā (sansāra kē samasta pāparūpī maila kō) prakṣālita (dhōnēvāli hai) munibhirupāsita (muniyōṁ dvārā upāsita) tīrthā (bhavasāgara sē tirānēvālī) (aisī) sarasvatī (jinavāṇī) nō (hamārē) duritān (pāpōṁ kō) haratu (naṣṭa karō) |
येन (जिसने) अज्ञानतिमिरांधानां (अज्ञानरूपी अंधेरे से अंधे हुये जीवों के) चक्षु: (नेत्र) ज्ञानांजनशलाकया (ज्ञानरूपी अंजन की सलार्इ से) उन्मीलितं (खोल दिये हैं), तस्मै (उस) श्री गुरवे (श्री गुरु को) नम: (नमस्कार हो।) परमगुरवे (परम गुरु को) नम: (नमस्कार हो) परम्पराचार्य श्रीगुरवे (परम्परागत आचार्य गुरु को) नम: (नमस्कार हो)।
Yēna (jisanē) ajñānatimirāndhānāṁ (ajñānarūpī andhērē sē andhē huyē jīvōṁ kē) cakṣu: (Nētra) jñānān̄janaśalākayā (jñānarūpī an̄jana kī salār’i sē) unmīlitaṁ (khōla diyē haiṁ), tasmai (usa) śrī guravē (śrī guru kō) nama: (Namaskāra hō.) Paramaguravē (parama guru kō) nama: (Namaskāra hō) paramparācārya śrīguravē (paramparāgata ācārya guru kō) nama: (Namaskāra hō).
सकलकलुषविध्वंसकं (समस्त पापों का नाश करनेवाला) श्रेयसां (कल्याणों का) परिवर्द्धकं (बढ़ानेवाला) धर्मसम्बन्धकं (धर्म से सम्बन्ध रखनेवाला) भव्यजीवमन: प्रतिबोधकारकं (भव्यजीवों के मन को प्रतिबुद्ध-सचेत करनेवाला) इदं (यह) शास्त्रं (शास्त्र) श्री (यहाँ पर उस शास्त्र का नाम लेना चाहिये जिसकी वचनिका करनी है। यथा-आदिपुराण) नामधेयं (नाम का है), अस्य (इसके) मूलग्रन्थकर्त्तार: (मूल-ग्रन्थ के रचयिता) श्री सर्वज्ञदेवा: (श्री सर्वज्ञदेव हैं) तदुत्तरग्रन्थकर्तार: (उनके बाद ग्रन्थ को गूंथनेवाले) श्री गणधरदेवा: (गणधरदेव हैं) प्रतिगणधर देवा: (प्रतिगणधर देव हैं) तेषां (उनके) वचोनुसारं (वचनों के अनुसार) आसाद्य (लेकर।) श्री आचार्येण (श्री ……. आचार्य ने) (यहाँ जिस ग्रन्थ के जो कर्त्ता हों, उन आचार्य का नाम लेना चाहिये) विरचितं (रचा है।) सर्वे श्रोतार: (सभी श्रोताओ!) सावधानतया (सावधानी से ध्यान लगाकर) श्रृण्वन्तु (सुनिये)।
Sakala kaluṣavidhvansakaṁ (samasta pāpōṁ kā nāśa karanēvālā) śrēyasāṁ (kalyāṇōṁ kā) parivard’dhakaṁ (baṛhānēvālā) dharmasambandhakaṁ (dharma sē sambandha rakhanēvālā) bhavyajīvamana: Pratibōdhakārakaṁ (bhavyajīvōṁ kē mana kō pratibud’dha-sacēta karanēvālā) idaṁ (yaha) śāstraṁ (śāstra) śrī (yahām̐ para usa śāstra kā nāma lēnā cāhiyē jisakī vacanikā karanī hai. Yathā-ādipurāṇa) nāmadhēyaṁ (nāma kā hai), asya (isakē) mūlagranthakarttāra: (Mūla-grantha kē racayitā) śrī sarvajñadēvā: (Śrī sarvajñadēva haiṁ) taduttaragranthakartāra: (Unakē bāda grantha kō gūnthanēvālē) śrī gaṇadharadēvā: (Gaṇadharadēva haiṁ) pratigaṇadhara dēvā: (Pratigaṇadhara dēva haiṁ) tēṣāṁ (unakē) vacōnusāraṁ (vacanōṁ kē anusāra) āsādya (lēkara.) Śrī ācāryēṇa (śrī……. Ācārya nē) (yahām̐ jisa grantha kē jō karttā hōṁ, una ācārya kā nāma lēnā cāhiyē) viracitaṁ (racā hai.) Sarvē śrōtāra: (Sabhī śrōtā’ō!) Sāvadhānatayā (sāvadhānī sē dhyāna lagākara) śrr̥ṇvantu (suniyē).
जय घोष
Jai Ghosh

मंगलं भगवान् वीरो, मंगलं गौतमो गणी | h
मंगलं कुंदकुंदाद्यो, जैनधर्मोऽस्तु मंगलम् ||
सर्वमंगल-मांगल्यं सर्वकल्याण-कारकम् |
प्रधानं सर्वधर्माणां जैनं जयतु शासनम् ||

Maṅgalaṁ bhagavān vīrō, maṅgalaṁ gautamō gaṇī |
Maṅgalaṁ kundakundādyō, jainadharmōastu maṅgalam ||
Sarvamaṅgala-māṅgalyaṁ sarvakalyāṇa-kārakam |
Pradhānaṁ sarvadharmāṇāṁ jainaṁ jayatu śāsanam ||
भगवान् वीरो (महावीर स्वामी) मंगलं (मंगलकारी होवें) गौतमो गणी (गौतम गणधर) मंगलं (मंगलकारी होवें) कुंदकुंदाद्यो (कुंदकुंदस्वामी आदि) मंगलं (मंगलकारी होवें) जैनधर्म: (जैनधर्म) मंगलं (मंगलदायी) अस्तु (होवे)।
Bhagavān vīrō (mahāvīra svāmī) maṅgalaṁ (maṅgalakārī hōvēṁ) gautamō gaṇī (gautama gaṇadhara) maṅgalaṁ (maṅgalakārī hōvēṁ) kundakundādyō (kundakundasvāmī ādi) maṅgalaṁ (maṅgalakārī hōvēṁ) jainadharma: (Jainadharma) maṅgalaṁ (maṅgaladāyī) astu (hōvē) |
(सर्वमंगल-मांगल्यं) सभी मंगलों में मंगल स्वरूप (सर्वकल्याण कारकम्) सभी कल्याणकों को करनेवाला (सर्वधर्माणां) सभी धर्मो में (प्रधानं) प्रधान (जैनं) जैन (शासनम्) शासन (जयतु) जयवंत हो।
(Sarvamaṅgala-māṅgalyaṁ) sabhī maṅgalōṁ mēṁ maṅgala svarūpa (sarvakalyāṇa kārakam) sabhī kalyāṇakōṁ kō karanēvālā (sarvadharmāṇāṁ) sabhī dharmō mēṁ (pradhānaṁ) pradhāna (jainaṁ) jaina (śāsanam) śāsana (jayatu) jayavanta hō |
(नोट:- यह मंगलाचरण पढ़कर बाद में ग्रन्थ का स्वाध्याय करना चाहिये।)
(Nōṭa:-yah maṅgalācaraṇa paṛhakara bāda mēṁ grantha kā svāèyāya karanā cāhiyē.)
स्वाध्याय के लिये उपयोगी कुछ ग्रन्थ हैं :-
कथाग्रन्थ – पद्मपुराण, हरिवंशपुराण, आदिपुराण, उत्तरपुराण, पांडवपुराण, पार्श्वपुराण, जीवंधर चरित्र, प्रद्युम्न चरित्र, छहढाला आदि ।
अन्य ग्रन्थ – रत्नकरंडश्रावकाचार, पुरुषार्थसिद्धयुपाय, परमात्म प्रकाश, प्रवचनसार, पंचास्तिकाय, समयसार, पंचाध्यायी, रयणसार आदि ।

Svādhyāya kē liyē upayōgī kucha grantha haiṁ:-
Kathāgrantha – padmapurāṇa, harivanśapurāṇa, ādipurāṇa, uttarapurāṇa, pāṇḍavapurāṇa, pārśvapurāṇa, jīvandhara caritra, pradyumna caritra, chahaḍhālā ādi.
An’ya grantha – ratnakaraṇḍaśrāvakācāra, puruṣārthasid’dhyupāya, paramātma prakāśa, pravacanasāra, pan̄cāstikāya, samayasāra, pan̄cādhyāyī, rayaṇasāra ādi.

जिनवाणी स्तवन
Jinvani Stavan

स्वाध्याय के बाद श्रीजिनवाणी माता की स्तुति पढ़नी चाहिए।
Svādhyāya kē bāda śrījinavāṇī mātā kī stuti paṛhanī cāhi’ē.
* * * A * * *

श्री पाश्र्वनाथ स्तुति Shri Parasnaath Stuti


 
pdf Audio pdf PDF
 
कविश्री ‘पंकज’
Kaviśrī ‘Paṅkaja’

 
तुम से लागी लगन, ले लो अपनी शरण, पारस प्यारा |
मेटो-मेटो जी संकट हमारा ||
Tuma sē lāgī lagana, lē lō apanī śaraṇa, pārasa pyārā |
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
निश-दिन तुमको जपूँ, पर से नेहा तजूँ |
जीवन सारा, तेरे चरणों में बीते हमारा ||
मेटो-मेटो जी संकट हमारा ||
Niśa-dina tumakō japūm̐, para sē nēhā tajūm̐ |
Jīvana sārā, tērē caraṇōṁ mēṁ bītē hamārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
अश्वसेन के राज-दुलारे, वामादेवी के सुत प्राण-प्यारे |
सब से नेहा तोड़ा जग से मुँह को मोड़ा, संयम धारा ||
मेटो-मेटो जी संकट हमारा ||
Aśvasēna kē rāja-dulārē, vāmādēvī kē suta prāṇa-pyārē |
Saba sē nēhā tōṛā jaga sē mum̐ha kō mōṛā, sanyama dhārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
इन्द्र और धरणेन्द्र भी आये, देवी पद्मावती मंगल गाये |
आशा पूरो सदा, दु:ख नहीं पावे कदा, सेवक थारा ||
मेटो-मेटो जी संकट हमारा ||
Indra aura dharaṇēndra bhī āyē, dēvī padmāvatī maṅgala gāyē |
Āśā pūrō sadā, du:Kha nahīṁ pāvē kadā, sēvaka thārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
जग के दु:ख की तो परवा नहीं है,स्वर्ग-सुख की भी चाह नहीं है |
मेटो जामन-मरण, होवे ऐसा यतन, पारस प्यारा ||
मेटो-मेटो जी संकट हमारा ||
Jaga kē du:Kha kī tō paravā nahīṁ hai, svarga-sukha kī bhī cāha nahīṁ hai |
Mēṭō jāmana-maraṇa, hōvē aisā yatana, pārasa pyārā ||
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
 
लाखों बार तुम्हें शीश नवाऊँ, जग के नाथ तुम्हें कैसे पाऊँ |
‘पंकज’ व्याकुल भया, दर्शन-बिन यह जिया, लागे खारा |
मेटो-मेटो जी संकट हमारा ||
Lākhōṁ bāra tumhēṁ śīśa navā’ūm̐, jaga kē nātha tumhēṁ kaisē pā’ūm̐ |
‘Paṅkaja’ vyākula bhayā, darśana-bina yaha jiyā, lāgē khārā |
Mēṭō-mēṭō jī saṅkaṭa hamārā ||
* * * A * * *

श्री सिद्धचक्र की स्तुतिŚrī Sid'dhacakra Kī Stuti

कविश्री पं. मक्खनलाल
Kaviśrī Paṁ. Makkhanalāla

 
श्री सिद्धचक्र का पाठ करो, दिन आठ,
ठाठ से प्रानी, फल पायो मैना रानी ||
मैना सुन्दरि इक नारी थी, कोढ़ी पति लख दु:खियारी थी,
नहिं पड़े चैन दिन रैन व्यथित अकुलानी |
फल पायो मैना रानी ||१||
Srī sid’dhacakra kā pāṭha karō, dina āṭha,
Thāṭha sē prānī, phala pāyō mainā rānī ||
Mainā sundari ika nārī thī, kōṛhī pati lakha du:Khiyārī thī,
Nahiṁ paṛē caina dina raina vyathita akulānī |
Phala pāyō mainā rānī ||1||
 
जो पति का कुष्ठ मिटाऊँगी, तो उभयलोक सुख पाऊँगी,
नहिं अजा गल-स्तन वत् निष्फल जिन्दगानी |
फल पायो मैना रानी ||२||
Jō pati kā kuṣṭha miṭā’ūm̐gī, tō ubhayalōka sukha pā’ūm̐gī,
Nahiṁ ajā gala-stana vat niṣphala jindagānī |
Phala pāyō mainā rānī ||2||
 
एक दिवस गर्इ जिन मंदिर में, दर्शन कर अति हरषी उर में,
फिर लखे साधु निर्ग्रन्थ दिगम्बर ज्ञानी |
फल पायो मैना रानी ||३||
Ēka divasa gai jina mandira mēṁ, darśana kara ati haraṣī ura mēṁ,
Phira lakhē sādhu nirgrantha digambara jñānī |
Phala pāyō mainā rānī ||3||
 
बैठी कर मुनि को नमस्कार, निज निन्दा करती बार-बार,
भर अश्रु नयन कहि मुनि सों दु:खद कहानी |
फल पायो मैना रानी ||४||
Baiṭhī kara muni kō namaskāra, nija nindā karatī bāra-bāra,
Bhara aśru nayana kahi muni sōṁ du:Khada kahānī |
Phala pāyō mainā rānī ||4||
 
बोले मुनि पुत्री! धैर्य धरो, श्री सिद्धचक्र का पाठ करो,
नहिं रहे कुष्ठ की तन में नाम निशानी |
फल पायो मैना रानी ||५||
Bōlē muni putrī! Dhairya dharō, śrī sid’dhacakra kā pāṭha karō,
Nahiṁ rahē kuṣṭha kī tana mēṁ nāma niśānī |
Phala pāyō mainā rānī ||5||
 
सुन साधु वचन हरषी मैना, नहिं होंय झूठ मुनि के बैना,
करके श्रद्धा श्री सिद्धचक्र की ठानी |
फल पायो मैना रानी ||६||
Suna sādhu vacana haraṣī mainā, nahiṁ hōnya jhūṭha muni kē bainā,
Karakē śrad’dhā śrī sid’dhacakra kī ṭhānī |
Phala pāyō mainā rānī ||6||
 
जब पर्व-अठार्इ आया था, उत्सव-युत पाठ कराया था,
सब के तन छिड़का यंत्र-न्हवन का पानी |
फल पायो मैना रानी ||७||
Jaba parva-aṭhāi āyā thā, utsava-yuta pāṭha karāyā thā,
Saba kē tana chiṛakā yantra-nhavana kā pānī |
Phala pāyō mainā rānī ||7||
 
गंधोदक छिड़कत वसु दिन में, नहिं रहा कुष्ठ किंचित् तन में,
भर्इ सात शतक की काया स्वर्ण समानी |
फल पायो मैना रानी ||८||
Gandhōdaka chiṛakata vasu dina mēṁ, nahiṁ rahā kuṣṭha kin̄cit tana mēṁ,
Bhai sāta śataka kī kāyā svarṇa samānī |
Phala pāyō mainā rānī ||8||
 
भव-भोग भोगि योगीश भये, श्रीपाल कर्म हनि मोक्ष गये,
दूजे भव मैना पार्इ शिव रजधानी |
फल पायो मैना रानी ||९||
Bhava-bhōga bhōgi yōgīśa bhayē, śrīpāla karma hani mōkṣa gayē,
Dūjē bhava mainā pāi śiva rajadhānī |
Phala pāyō mainā rānī ||9||
 
जो पाठ करें मन वच तन से, वे छूट जायँ भव बंधन से,
‘मक्खन’ मत करो विकल्प कहे जिनवाणी |
Jō pāṭha karēn mana vaca tana sē, vē chūṭa jāyam̐ bhava bandhana sē,
‘Makkhana’ mata karō vikalpa kahē jinavāṇī |
* * * A * * *
*****

श्री सिद्धचक्र की आरतीŚrī Sid'dhacakra Kī Aratī


 
pdf Audio pdf PDF
 
कवि पं. मक्खनलाल
Kavi Paṁ. Makkhanalāla

 
जय सिद्धचक्र देवा, जय सिद्धचक्र देवा |
करत तुम्हारी निश-दिन, मन से सुर-नर-मुनि सेवा |
जय सिद्धचक्र देवा |
Jaya sid’dhacakra dēvā, jaya sid’dhacakra dēvā |
Karata tumhārī niśa-dina, mana sē sura-nara-muni sēvā |
Jaya sid’dhacakra dēvā |
 
ज्ञानावरणी दर्शनावरणी मोह अंतराया,
नाम गोत्र वेदनीय आयु को नाशि मोक्ष पाया |
जय सिद्धचक्र देवा ||१||
Jñānāvaraṇī darśanāvaraṇī mōha antarāyā,
Nāma gōtra vēdanīya āyu kō nāśi mōkṣa pāyā |
Jaya sid’dhacakra dēvā ||1||
 
ज्ञान-अनंत अनंत-दर्श-सुख बल-अनंतधारी,
अव्याबाध अमूर्ति अगुरुलघु अवगाहनधारी |
जय सिद्धचक्र देवा ||२||
Jñāna-ananta ananta-darśa-sukha bala-anantadhārī,
Avyābādha amūrti agurulaghu avagāhanadhārī |
Jaya sid’dhacakra dēvā ||2||
 
तुम अशरीर शुद्ध चिन्मूरति स्वात्मरस-भोगी,
तुम्हें जपें आचार्योपाध्याय सर्व-साधु योगी |
जय सिद्धचक्र देवा ||३||
Tuma aśarīra śud’dha cinmūrati svātmarasa-bhōgī,
tumhēṁ japeṁ ācāryōpādhyāya sarva-sādhu yōgī |
Jaya sid’dhacakra dēvā ||3||
 
ब्रह्मा विष्णु महेश सुरेश, गणेश तुम्हें ध्यावें,
भवि-अलि तुम चरणाम्बुज-सेवत निर्भय-पद पावें |
जय सिद्धचक्र देवा ||४||
Brahmā viṣṇu mahēśa surēśa, gaṇēśa tumhēṁ dhyāvēṁ,
Bhavi-ali tuma caraṇāmbuja-sēvata nirbhaya-pada pāvēṁ |
Jaya sid’dhacakra dēvā ||4||
 
संकट-टारन अधम-उधारन, भवसागर तरणा,
अष्ट दुष्ट-रिपु-कर्म नष्ट करि, जन्म-मरण हरणा |
जय सिद्धचक्र देवा ||५||
Saṅkaṭa-ṭārana adhama-udhārana, bhavasāgara taraṇā,
Aṣṭa duṣṭa-ripu-karma naṣṭa kari, janma-maraṇa haraṇā |
Jaya sid’dhacakra dēvā ||5||
 
दीन दु:खी असमर्थ दरिद्री, निर्धन तन-रोगी,
सिद्धचक्र का ध्यान भये ते, सुर-नर-सुख भोगी |
जय सिद्धचक्र देवा ||६||
Dīna du:Khī asamartha daridrī, nirdhana tana-rōgī,
Sid’dhacakra kā dhyāna bhayē tē, sura-nara-sukha bhōgī |
Jaya sid’dhacakra dēvā ||6||
 
डाकिनि शाकिनि भूत पिशाचिनि, व्यंतर उपसर्गा,
नाम लेत भगि जायँ छिनक, में सब देवी दुर्गा |
जय सिद्धचक्र देवा ||७||
Ḍākini śākini bhūta piśācini, vyantara upasargā,
Nāma lēta bhagi jāyam̐ chinaka, mēṁ saba dēvī durgā |
Jaya sid’dhacakra dēvā ||7||
 
बन रन शत्रु अग्नि जल पर्वत, विषधर पंचानन,
मिटे सकल भय,कष्ट हरे, जे सिद्धचक्र सुमिरन |
जय सिद्धचक्र देवा ||८||
Bana rana śatru agni jala parvata, viṣadhara pan̄cānana,
Miṭē sakala-bhaya-kaṣṭa hare, jē sid’dhacakra sumirana |
Jaya sid’dhacakra dēvā ||8||
 
मैनासुन्दरि कियो पाठ यह, पर्व-अठाइनि में,
पति-युत सात शतक कोढ़िन का, गया कुष्ठ छिन में |
जय सिद्धचक्र देवा ||९||
Maināsundari kiyō pāṭha yaha, parva-aṭhā’ini mēṁ,
Pati-yuta sāta śataka kōṛhina kā, gayā kuṣṭha china mēṁ |
Jaya sid’dhacakra dēvā ||9||
 
कार्तिक फाल्गुन साढ़ आठ दिन, सिद्धचक्र-पूजा,
करें शुद्ध-भावों से ‘मक्खन’, लहे न भव-दूजा |
जय सिद्धचक्र देवा ||१०||
Kārtika phālguna sāṛha āṭha dina, sid’dhacakra-pūjā,
Karēṁ śud’dha-bhāvōṁ sē ‘makkhana’, lahē na bhava-dūjā |
Jaya sid’dhacakra dēvā ||10||
* * * A * * *

आत्म-भक्तिĀtma-Bhakti


 
pdf Audio pdf PDF
 
कविश्री मनोहरलाल वर्णी ’सहजानंद’
Kaviśrī manōharalāla varṇī’sahajānanda’

 
मेरे शाश्वत-शरण, सत्य-तारणतरण ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे || टेक||
ज्ञान से ज्ञान में ज्ञान ही हो, कल्पनाओं का एकदम विलय हो |
भ्रांति का नाश हो, शांति का वास हो, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||१||
Mērē śāśvata-śaraṇa, satya-tāraṇataraṇa brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē..Ṭēka ||
Jñāna sē jñāna mēṁ jñāna hī hō, kalpanā’ōṁ kā ēkadama vilaya hō |
Bhrānti kā nāśa hō, śānti kā vāsa hō, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||1||
 
सर्वगतियों में रह गति से न्यारे, सर्वभावों में रह उनसे न्यारे |
सर्वगत आत्मगत, रत न नाहीं विरत, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||२||
Sarvagatiyōṁ mēṁ raha gati sē n’yārē, sarvabhāvōṁ mēṁ raha unasē n’yārē |
Sarvagata ātmagata, rata na nāhīṁ virata, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||2||
 
सिद्धि जिनने भी अबतक है पार्इ, तेरा आश्रय ही उसमें सहार्इ |
मेरे संकटहरण, ज्ञान-दर्शन-चरण, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||३||
Sid’dhi jinanē bhī abataka hai pāi, tērā āśraya hī usamēṁ sahāi |
Mērē saṅkaṭaharaṇa, jñāna-darśana-caraṇa, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||3||
 
देह-कर्मादि सब जग से न्यारे, गुण व पर्यय के भेदों से पारे |
नित्य अन्त:अचल, गुप्त ज्ञायक अमल, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||४||
Dēha-karmādi saba jaga sē n’yārē, guṇa va paryaya ke bhēdōṁ sē pārē |
Nitya anta:Acala, gupta jñāyaka amala, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||4||
 
आपका आप ही श्रेय तू है, सर्व श्रेयों में नित श्रेय तू है |
सहजानंदी प्रभो, अन्तर्यामी विभो, ब्रह्म प्यारे |
तेरी भक्ति में क्षण जायें सारे ||५||
Āpakā āpa hī śrēya tū hai, sarva śrēyōṁ mēṁ nita śrēya tū hai |
Sahajānandī prabhō, antaryāmī vibhō, brahma pyārē |
Tērī bhakti mēṁ kṣaṇa jāyēṁ sārē ||5||
* * * A * * *