श्री मुनिसुव्रतनाथ जिन चालीसाŚrī Munisuvratanātha Jina Cālīsā


 
pdf Audio pdf PDF
 
(दोहा)
(Dōhā)
अरिहंत सिद्ध आचार्य को करूँ प्रणाम ।
उपाध्याय सर्व-साधू करते स्व-पर-कल्याण ।।
जिनधर्म जिनागम जिनमंदिर पवित्र-धाम ।
वीतराग की प्रतिमा को कोटि-कोटि प्रणाम ।।

Arihanta sid’dha ācārya kō karūm̐ praṇāma.
Upādhyāya sarva-sādhū karatē sva-para-kalyāṇa..
Jinadharma jināgama jinamandira pavitra-dhāma.
Vītarāga kī pratimā kō kōṭi-kōṭi praṇāma ..
 
(चौपार्इ)
(Caupāi)
जय मुनिसुव्रत दया के सागर, नाम प्रभू का लोक-उजागर ।
सुमित्रा राजा के तुम नंदा, माँ शामा की आँखों के चंदा ।।१।।

Jaya munisuvrata dayā kē sāgara, nāma prabhū kā lōka-ujāgara.
Sumitrā rājā kē tuma nandā, mām̐ śāmā kī ām̐khōṁ kē candā..1..
 
श्यामवर्ण-मूरत प्रभू की प्यारी, गुणगान करें निश-दिन नर-नारी ।
मुनिसुव्रत-जिन हो अंतरयामी, श्रद्धा-भाव-सहित तुम्हें प्रणामी ।।२।।
Shyaamavarn-muurat prabhu kee pyaaree, gunagaan kar nish-din nar-naaree .
Munisuvrat-jin hoo antarayaamee, shraddha-bhaav-sahit tumheen pranaamee ..2..
 
भक्ति आपकी जो निश-दिन करता, पाप-ताप भय-संकट हरता ।
प्रभु संकटमोचन नाम तुम्हारा, दीन-दु:खी जीवों का सहारा ।।३।।
Bhakti āpakī jō niśa-dina karatā, pāpa-tāpa bhaya-saṅkaṭa haratā.
Prabhu saṅkaṭamōcana nāma tumhārā, dīna-du:Khī jīvōṁ kā sahārā..3..
 
कोर्इ दरिद्री या तन का रोगी, प्रभु दर्शन से होते हैं निरोगी ।
मिथ्या-तिमिर भयो अतिभारी, भव-भव की बाधा हरो हमारी ।।४।।
Kōi daridrī yā tana kā rōgī, prabhu darśana sē hōtē haiṁ nirōgī.
Mithyā-timira bhayō atibhārī, bhava-bhava kī bādhā harō hamārī..4..
 
यह संसार महादु:खदार्इ, सुख नहीं यहाँ दु:ख की खार्इ ।
मोह-जाल में फंसा है बंदा, काटो प्रभु भव भव का फंदा ।।५।।
Yaha sansāra mahādu:Khadāi, sukha nahīṁ yahām̐ du:Kha kī khāi.
Mōha-jāla mēṁ phansā hai bandā, kāṭō prabhu bhava bhava kā phandā..5..
 
रोग-शोक-भय-व्याधि मिटावो, भवसागर से पार लगावो ।
घिरा कर्म से चौरासी भटका, मोह-माया-बंधन में अटका ।।६।।
Rōga-śōka-bhaya-vyādhi miṭāvō, bhavasāgara sē pāra lagāvō.
Ghirā karma sē caurāsī bhaṭakā, mōha-māyā-bandhana mēṁ aṭakā..6..
 
संयोग-वियोग भव-भव का नाता, राग-द्वेष जग में भटकाता ।
हित-मित-प्रिय प्रभु की वाणी, स्व-पर-कल्याण करें मुनि ध्यानी ।।७।।
Sanyōga-viyōga bhava-bhava kā nātā, rāga-dvēṣa jaga mēṁ bhaṭakātā.
Hita-mita-priya prabhu kī vāṇī, sva-para-kalyāṇa karēṁ muni dhyānī..7..
 
भवसागर बीच नाव हमारी, प्रभु पार करो यह विरद तिहारी ।
मन-विवेक मेरा अब जागा, प्रभु-दर्शन से कर्म-मल भागा ।।८।।
Bhavasāgara bīca nāva hamārī, prabhu pāra karō yaha virada tihārī.
Mana-vivēka mērā aba jāgā, prabhu-darśana sē karma-mala bhāgā..8..
 
नाम आपका जपे जो भार्इ, लोकालोक सुख-सम्पदा पार्इ ।
कृपा-दृष्टि जब आपकी होवे, धन-आरोग्य सुख-समृधि पावे ।।९।।
Nāma āpakā japē jō bhāi, lōkālōka sukha-sampadā pāi.
Kr̥pā-dr̥ṣṭi jaba āpakī hōvē, dhana-ārōgya sukha-samr̥dhi pāvē..9..
 
प्रभु-चरणन में जो जो आवे, श्रद्धा-भक्ति फल-वाँछित पावे ।
प्रभु आपका चमत्कार है न्यारा, संकटमोचन प्रभु नाम तुम्हारा ।।१०।।
Prabhu-caraṇana mēṁ jō jō āvē, śrad’dhā-bhakti phala-vām̐chita pāvē.
Prabhu āpakā camatkāra hai n’yārā, saṅkaṭamōcana prabhu nāma tumhārā..10..
 
सर्वज्ञ अनंत-चतुष्टय के धारी, मन-वच-तन वंदना हमारी ।
सम्मेद-शिखर से मोक्ष सिधारे, उद्धार करो मैं शरण तिहारे ।।११।।
Sarvajña ananta-catuṣṭaya kē dhārī, mana-vaca-tana vandanā hamārī.
Sam’mēda-śikhara sē mōkṣa sidhārē, ud’dhāra karō maiṁ śaraṇa tihārē..11..
 
महाराष्ट्र का पैठण-तीर्थ, सुप्रसिद्ध यह अतिशय-क्षेत्र ।
मनोज्ञ-मंदिर बना है भारी, वीतराग की प्रतिमा सुखकारी ।।१२।।
Mahārāṣṭra kā paiṭhaṇa-tīrtha, suprasid’dha yaha atiśaya-kṣētra.
Manōjña-mandira banā hai bhārī, vītarāga kī pratimā sukhakārī..12..
 
चतुर्थ-कालीन मूर्ति है निराली, मुनिसुव्रत प्रभु की छवि है प्यारी ।
मानस्तंभ उत्तंग की शोभा न्यारी, देखत गलत मान-कषाय भारी ।।१३।।
Caturtha-kālīna mūrti hai nirālī, munisuvrata prabhu kī chavi hai pyārī.
Mānastambha uttaṅga kī śōbhā n’yārī, dēkhata galata māna-kaṣāya bhārī..13..
 
मुनिसुव्रत शनिग्रह-अधिष्ठाता, दु:ख-संकट हरे देवे सुख-साता ।
शनि-अमावस की महिमा भारी, दूर-दूर से आते नर-नारी ।
मुनिसुव्रत-दर्शन महा-हितकारी, मन-वच-तन वंदना हमारी ।।१४।।
Munisuvrata śanigraha-adhiṣṭhātā, du:Kha-saṅkaṭa harē dēvē sukha-sātā.
Śani-amāvasa kī mahimā bhārī, dūra-dūra sē ātē nara-nārī.
Munisuvrata-darśana mahā-hitakārī, mana-vaca-tana vandanā hamārī..14..
 
(चौबोला)
(Caubōlā)
सम्यक् श्रद्धा से चालीसा, चालीस दिन पढिये नर-नार ।
मुक्ति-पथ के राही बन, भक्ति से होवे भव-पार ।।

Samyak śrad’dhā sē cālīsā, cālīsa dina paḍhiyē nara-nāra.
Mukti-patha kē rāhī bana, bhakti sē hōvē bhava-pāra..
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *