श्री पद्मप्रभ जिन पूजा (बाड़ा)Śrī Padmaprabha Jina Pūjā (Bāṛā)

कविश्री छोटेलाल
Kaviśrī Chōṭēlāla

pdf Audio pdf PDF

(दोहावली)
श्रीधर-नंदन पद्मप्रभ, वीतराग जिननाथ |
विघ्नहरण मंगलकरन, नमौं जोरि जुग-हाथ ||
जन्म-महोत्सव के लिए, मिलकर सब सुरराज |
आये कौशाम्बी नगर, पद-पूजा के काज ||
पद्मपुरी में पद्मप्रभ, प्रकटे प्रतिमा-रूप |
परम दिगम्बर शांतिमय, छवि साकार अनूप ||
हम सब मिल करके यहाँ, प्रभु-पूजा के काज |
आह्वानन करते सुखद, कृपा करो महाराज ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्र! अत्र अवतर! अवतर! संवौषट (आहवानानम्)।
ॐ ह्रीं श्री पद्मप्रभजिनेन्द्र! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री पद्मप्रभजिनेन्द्र! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणं)।

(Dōhāvalī)
Śrīdhara-nandana padmaprabha, vītarāga jinanātha |
Vighnaharaṇa maṅgalakarana, namauṁ jōri juga-hātha ||
Janma-mahōtsava kē li’ē, milakara saba surarāja |
Āyē kauśāmbī nagara, pada-pūjā kē kāja ||
Padmapurī mēṁ padmaprabha, prakaṭē pratimā-rūpa |
Parama digambara śāntimaya, chavi sākāra anūpa ||
Hama saba mila karakē yahām̐, prabhu-pūjā kē kāja |
Āhvānana karatē sukhada, kr̥pā karō mahārāja ||

Ōṁ hrīṁ śrī padmaprabhajinēndra! Atra avatara! Avatara! Sanvauṣaṭa (āhvānānam).
Ōṁ hrīṁ śrī padmaprabhajinēndra! Atra tiṣṭha! tiṣṭha! tha:! tha:! (sthāpanam)
Ōṁ hrīṁ śrī padmaprabhajinēndra! Atramama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇaṁ)

(अष्टक)
(Aṣṭaka)
क्षीरोदधि उज्ज्वल नीर, प्रासुक-गंध भरा |
कंचन-झारी में लेय, दीनी धार धरा ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभ जिनेन्द्राय जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kṣīrōdadhi ujjvala nīra, prāsuka-gandha bharā |
Kan̄cana-jhārī mēṁ lēya, dīnī dhāra dhharā ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||


चंदन केशर कर्पूर, मिश्रित गंध धरौं |
शीतलता के हित देव, भव-आताप हरौं |
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Candana kēśara karpūra, miśrita gandha dhharouṁ |
Śītalatā kē hita dēva, bhava-ātāpa haro ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

ले तंदुल अमल अखंड, थाली पूर्ण भरौं |
अक्षय-पद पावन-हेतु, हे प्रभु! पाप हरौं ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Lē tandula amala akhaṇḍa, thālī pūrṇa bharauṁ |
Akṣaya-pada pāvana-hētu, hē prabhu! Pāpa haro ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

ले कमल केतकी बेल, पुष्प धरूँ आगे |
प्रभु सुनिये हमरी टेर, काम-व्यथा भागे ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Lē kamala kētakī bēla, puṣpa dharūm̐ āgē |
Prabhu suniyē hamarī ṭēra, kāma-vyathā bhāgē ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||


नैवेद्य तुरत बनवाय, सुन्दर थाल सजा |
मम क्षुधारोग नश जाय, गाऊँ वाद्य बजा ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Naivēdya turata banavāya, sundara thāla sajā |
Mama kṣudhārōga naśa jāya, gā’ūm̐ vādya bajā ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||


हो जगमग-जगमग ज्योति, सुन्दर अनियारी |
ले दीपक श्री जिनचन्द्र, मोह नशे भारी ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Hō jagamaga-jagamaga jyōti, sundara aniyārī |
Lē dīpaka śrī jinacandra, mōha naśē bhārī ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||


ले अगर कपूर सुगन्ध, चंदन गंध महा |
खेवत हौं प्रभु-ढिंग आज, आठों कर्म दहा ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Lē agara kapūra sugandha, candana gandha mahā |
Khēvata hauṁ prabhu-ḍhiṅga āja, āṭhōṁ karma dahā ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā. ||7||

श्रीफल बादाम सुलेय, केला आदि हरे |
फल पाऊँ शिवपद नाथ, अरपूँ मोद भरे ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा।८।
Śrīphala bādāma sulēya, kēlā ādi harē |
Phala pā’ūm̐ śivapada nātha, arapūm̐ mōda bharē ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya mōkṣaphalaprāptayē phalaṁ nirvapāmīti svāhā ||8||

जल चंदन अक्षत पुष्प, नेवज आदि मिला |
मैं अष्ट – द्रव्य से पूज, पाऊँ सिद्धशिला ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्राय अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala candana akṣata puṣpa, nēvaja ādi milā |
Maiṁ aṣṭa-dravya sē pūja, pā’ūm̐ sid’dhaśilā ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ śrī padmaprabhajinēndrāya anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||

चरणों का अर्घ्य
Caraṇōṁ Kā Arghya
(दोहा)
चरण-कमल श्री पद्म के, वंदौं मन-वच-काय |
अर्घ्य चढ़ाऊँ भाव से, कर्म नष्ट हो जाय ||

ॐ ह्रीं श्री पद्मप्रभजिनेन्द्रस्य चरणाभ्यां अर्घ्यं निर्वपामीति स्वाहा।
(Dōhā)
Caraṇa-kamala śrī padma kē, vandauṁ mana-vaca-kāya |
Arghya caṛhā’ūm̐ bhāva sē, karma naṣṭa hō jāya ||

Ōṁ hrīṁ śrī padmaprabhajinēndrasya caraṇābhyāṁ arghyaṁ nirvapāmīti svāhā |

(प्रतिमाजी की अप्रकट-अवस्था का अर्घ्य)
पृथ्वी में श्री पद्म की, पद्मासन आकार,
परम दिगम्बर शांतिमय, प्रतिमा भव्य अपार |
सौम्य शांत अति कांतिमय, निर्विकार साकार,
अष्ट-द्रव्य का अर्घ्य ले, पूजूँ विविध प्रकार ||
बाड़ा के पद्म-जिनेश, मंगलरूप सही |
काटो सब क्लेश महेश, मेरी अर्ज यही ||

ॐ ह्रीं भूमि-स्थित-अप्रकट श्रीपद्मप्रभ-जिनबिम्बाय अर्घ्यं निर्वपामीति स्वाहा।
(Pratimājī kī aprakaṭa-avasthā kā arghya)
Pr̥thvī mēṁ śrī padma kī, padmāsana ākāra,
Parama digambara śāntimaya, pratimā bhavya apāra |
Saumya śānta ati kāntimaya, nirvikāra sākāra,
Aṣṭa-dravya kā arghya lē, pūjūm̐ vividha prakāra ||
Bāṛā kē padma-jinēśa, maṅgalarūpa sahī |
Kāṭō saba klēśa mahēśa, mērī arja yahī ||

Ōṁ hrīṁ bhūmi-sthita-aprakaṭa śrīpadmaprabha-jinabimbāya arghyaṁ nirvapāmīti svāhā |

पंचकल्याणक-अर्घ्यावली
Pan̄cakalyāṇaka-Arghyāvalī
(राग टप्पा)
(Rāga ṭappā)
श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरना।
माघ-कृष्ण-छठ में प्रभो, आये गर्भ-मँझार।
मात सुसीमा का जनम, किया सफल करतार।।
मोहे राखो हो शरना।
श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरना।I

ॐ ह्रीं माघ कृष्ण-षष्ठ्यां गर्भमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā |
Māgha-kr̥ṣṇa-chaṭha mēṁ prabhō, āyē garbha-mam̐jhāra |
Māta susīmā kā janama, kiyā saphala karatāra ||
Mōhē rākhō hō śaranā |
Śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā I

Ōṁ hrīṁ māgha kr̥ṣṇa-ṣaṣṭhyāṁ garbhamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||1||

कार्तिक-वदी-तेरह तिथी, प्रभू लियो अवतार |
देवों ने पूजा करी, हुआ मंगलाचार |
मोहे राखो हो शरना।I श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरना |

ॐ ह्रीं कार्तिक कृष्ण-त्रयोदश्यां जन्ममंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं  निर्वपामीति स्वाहा।२।
Kārtika-vadī-tēraha tithī, prabhū liyō avatāra |
Dēvōṁ nē pūjā karī, hu’ā maṅgalācāra I
Mōhē rākhō hō śaranā.I
śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā I

Ōṁ hrīṁ kārtika kr̥ṣṇa-trayōdaśyāṁ janmamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||2||

कार्तिक-कृष्ण-त्रयोदशी, तृणवत् बन्धन तोड़ |
तप धार्यो भगवान ने, मोहकर्म को मोड़ ||
मोहे राखो हो शरना |
श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरना ||

ॐ ह्रीं कार्तिककृष्ण-त्रयोदश्यां तपोमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Kārtika-kr̥ṣṇa-trayōdaśī, tr̥ṇavat bandhana tōṛa |
Tapa dhāryō bhagavāna nē, mōhakarma kō mōṛa ||
Mōhē rākhō hō śaranā |
Śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā I

Ōṁ hrīṁ kārtikakr̥ṣṇa-trayōdaśyāṁ tapōmaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||3||

चैत्र-शुक्ल की पूर्णिमा उपज्यो केवलज्ञान |
भवसागर से पार हो, दियो भव्यजन ज्ञान ||
मोहे राखो हो शरना |
श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरनाII

ॐ ह्रीं चैत्रशुक्ल-पूर्णिमायां केवलज्ञान-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।४।
Caitra-śukla kī pūrṇimā upajyō kēvalajñāna |
Bhavasāgara sē pāra hō, diyō bhavyajana jñāna ||
Mōhē rākhō hō śaranā |
Śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā I

Ōṁ hrīṁ caitraśukla-pūrṇimāyāṁ kēvalajñāna-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||4||

फागुन-वदी-चतुर्थी को, मोक्ष गये भगवान् |
इन्द्र आय पूजा करी, मैं पूजौं धर ध्यानII
मोहे राखो हो शरना |
श्री पद्मप्रभ जिनराज जी! मोहे राखो हो शरना |

ॐ ह्रीं फाल्गुनकृष्ण-चतुर्थ्यां मोक्षमंगल-प्राप्ताय श्रीपद्मप्रभजिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।५।
Phāguna-vadī-caturthī kō, mōkṣa gayē bhagavān |
Indra āya pūjā karī, maiṁ pūjauṁ dhara dhyāna |
Mōhē rākhō hō śaranā |
Śrī padmaprabha jinarāja jī! Mōhē rākhō hō śaranā II

Ōṁ hrīṁ phālgunakr̥ṣṇa-caturthyāṁ mōkṣamaṅgala-prāptāya śrīpadmaprabhajinēndrāya arghyaṁ nirvapāmīti svāhā ||5||

जयमाला
Jayamālā
(दोहा)
चौतीसों अतिशय-सहित, बाड़ा के भगवान् |
जयमाला श्री-पद्म की, गाऊँ सुखद महान |१|

(Dōhā)
Cautīsōṁ atiśaya-sahita, bāṛā kē bhagavān |
Jayamālā śrī-padma kī, gā’ūm̐ sukhada mahāna ||1||

(पद्धरि छन्द)
जय पद्मनाथ परमात्मदेव, सुर जिनकी करते चरन-सेव |
जय पद्म पद्मप्रभु तन रसाल, जय-जय करते मुनि-मन-विशाल |२|
कौशाम्बी में तुम जन्म लीन, बाड़ा में बहु-अतिशय करीन |
इक जाट-पुत्र ने जमीं खोद, पाया तुमको होकर समोद |३|
सुनकर हर्षित हो भविक-वृंद, पूजा आकर की दु:ख-निकंद |
करते दु:खियों का दु:ख दूर, हो नष्ट प्रेतबाधा जरूर |४|
डाकिन शाकिन सब होय चूर्ण, अंधे हो जाते नेत्र-पूर्ण |
श्रीपाल सेठ अंजन सुचोर, तारे तुमने उनको विभोर |५|
अरु नकुल सर्प सीता समेत, तारे तुमने निजभक्त-हेत |
हे संकटमोचन भक्तपाल, हमको भी तारो गुणविशाल |६|
विनती करता हूँ बार-बार, होवे मेरा दु:ख क्षार-क्षार |
सब मीणा गूजर जाट जैन, आकर पूजें कर तृप्त नैन |७|
मन-वच-तन से पूजें जो कोय, पावें वे नर शिवसुख जु सोय |
ऐसी महिमा तेरी दयाल, अब हम पर भी होओ कृपाल ||८||

(Pad’dhari chanda)
Jaya padmanātha paramātmadēva, sura jinakī karatē carana-sēva |
Jaya padma padmaprabhu-tana rasāla, jaya-jaya karatē munigana viśāla.I2I
Kauśāmbī mēṁ tuma janma līna, bāṛā mēṁ bahu-atiśaya karīna |
Ika jāṭa-putra nē jamīṁ khōda, pāyā tumakō hōkara samōda ||3||
Sunakara harṣita hō bhavika-vr̥nda, pūjā ākara kī du:kha-nikanda |
Karatē du:khiyōṁ kā du:kha dūra, hō naṣṭa prētabādhā jarūra ||4||
Ḍākina śākina saba hōya cūrṇa, andhē hō jātē nētra-pūrṇa |
Śrīpāla sēṭha an̄jana sucōra, tārē tumanē unakō vibhōra ||5||
Aru nakula sarpa sītā samēta, tārē tumanē nijabhakta-hēta |
Hē saṅkaṭamōcana bhaktapāla, hamakō bhī tārō guṇaviśāla ||6||
Vinatī karatā hūm̐ bāra-bāra, hōvē mērā du:Kha kṣāra-kṣāra |
Saba mīṇā gūjara jāṭa jaina, ākara pūjēṁ kara tr̥pta naina ||7||
Mana-vaca-tana sē pūjēṁ jō kōya, pāvēṁ vē nara śivasukha ju sōya |
Aisī mahimā tērī dayāla, aba hama para bhī hō’ō kr̥pāla ||8||

ॐ ह्रीं श्रीपद्मप्रभजिनेन्द्राय जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrīpadmaprabhajinēndrāya jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā.


मेढ़ी में श्रीपद्म की, पूजा रची विशाल |
हुआ रोग तब नष्ट सब, बिनवे ‘छोटेलाल’ ||
पूजा-विधि जानूँ नहीं, नहिं जानूँ आह्वान |
भूल-चूक सब माफ कर, दया करो भगवान ||

Mēṛhī mēṁ śrīpadma kī, pūjā racī viśāla |
Hu’ā rōga taba naṣṭa saba, binavē ‘chōṭēlāla’ |
Pūjā-vidhi jānūm̐ nahīṁ, nahiṁ jānūm̐ āhvāna |
Bhūla-cūka saba māpha kara, dayā karō bhagavāna |

|। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

**********

Leave a Reply

Your email address will not be published. Required fields are marked *