पाठ व स्तुति संग्रह Paath v Stuti Sangrah

इष्ट-प्रार्थनाIṣṭa-Prārthanā


 
pdf Audio pdf PDF
 
भावना दिन-रात मेरी, सब सुखी संसार हो |
सत्य-संयम-शील का, व्यवहार हर घर-बार हो ||
धर्म का परचार हो, अरु देश का उद्धार हो |
और ये उजड़ा हुआ, भारत चमन गुलजार हो ||१||
Bhāvanā dina-rāta mērī, saba sukhī sansāra hō |
Satya-sanyama-śīla kā, vyavahāra hara ghara-bāra hō ||
Dharma kā paracāra hō, aru dēśa kā ud’dhāra hō |
Aura yē ujaṛā hu’ā, bhārata camana gulajāra hō ||1||
 
ज्ञान के अभ्यास से, जीवों का पूर्ण विकास हो |
धर्म के परचार से, हिंसा का जग से ह्रास हो ||२||
Jñāna kē abhyāsa sē, jīvōṁ kā pūrṇa vikāsa hō |
Dharma kē paracāra sē, hinsā kā jaga sē hrāsa hō ||2||
 
शांति अरु आनंद का, हर एक घर में वास हो |
वीर-वाणी पर सभी, संसार का विश्वास हो ||३||
Śānti aru ānanda kā, hara ēka ghara mēṁ vāsa hō |
Vīra-vāṇī para sabhī, sansāra kā viśvāsa hō ||3||
 
रोग अरु भय-शोक होवें, दूर सब परमात्मा |
कर सके कल्याण-ज्योति, सब जगत् की आत्मा ||४||
Rōga aru bhaya-śōka hōvēṁ, dūra saba paramātmā |
Kara sakē kalyāṇa-jyōti, saba jagat kī ātmā ||4||
* * * A * * *

आत्म-कीर्तनĀtma-Kīrtana


 
pdf Audio pdf PDF
 
कविश्री मनोहरलाल वर्णी ‘सहजानंद’
Kaviśrī manōharalāla varṇī ‘Sahajānanda’

 
हूँ स्वतंत्र निश्चल निष्काम, ज्ञाता-दृष्टा आतम-राम |
मैं वह हूँ जो हैं भगवान्, जो मैं हूँ वह हैं भगवान् |
अन्तर यही ऊपरी जान, वे विराग मैं राग-वितान ||१||
Hūm̐ svatantra niścala niṣkāma, jñātā-driṣṭā ātama-rāma |
Maiṁ vaha hūm̐ jō haiṁ bhagavān, jō Maiṁ hūm̐ vaha haiṁ bhagavān |
Antara yahī ūparī jāna, vē virāga Maiṁ rāga-vitāna ||1||
 
मम-स्वरूप है सिद्ध-समान, अमित-शक्ति-सुख-ज्ञान-निधान |
किन्तु आश-वश खोया ज्ञान, बना भिखारी निपट अजान ||२||
Mama-svarūpa hai sid’dha-samāna, amita-śakti-sukha-jñāna-nidhāna |
Kintu āśa-vaśa khōyā jñāna, banā bhikhārī nipaṭa ajāna ||2||
 
सुख-दु:खदाता कोर्इ न आन, मोह-राग ही दु:ख की खान |
निज को निज, पर को पर जान, फिर दु:ख का नहिं लेश निदान ||३||
Sukha-du:Khadātā kōi na āna, mōha-rāga hī du:Kha kī khāna |
Nija kō nija, para kō para jāna, phira du:Kha kā nahiṁ lēśa nidāna ||3||
 
जिन,शिव,र्इश्वर, ब्रह्मा, राम, विष्णु, बुद्ध, हरि जिसके नाम |
राग-त्याग पहुँचूं निज-धाम, आकुलता का फिर क्या काम ||४||
Jina, śiva, iśvara, brahmā, rāma, viṣṇu, bud’dha, hari jisakē nāma |
Rāga-tyāga pahum̐cūṁ nija-dhāma, ākulatā kā phira kyā kāma ||4||
 
होता स्वयं जगत् परिणाम, मैं जग का करता क्या काम |
दूर हटो पर-कृत परिणाम, सहजानन्द रहूँ अभिराम ||५||
Hōtā svayaṁ jagat pariṇāma, maiṁ jaga kā karatā kyā kāma |
Dūra haṭō para-kr̥ta-pariṇāma, sahajaanand rahūm̐ abhirāma ||5||
 
हूँ स्वतंत्र निश्चल निष्काम, ज्ञाता-दृष्टा आतम-राम |
Hūm̐ svatantra niścala niṣkāma, jñātā-driṣṭā ātama-rāma |
* * * A * * *

श्री पार्श्वनाथ-स्तोत्रŚrī Pārśvanātha-Stōtra


कविश्री द्यानतराय
Kaviśrī Dyānatarāya

 
नरेन्द्रं फणीन्द्रं सुरेन्द्रं अधीशं, शतेन्द्रं सु पूजें भजें नाय-शीशं |
मुनीन्द्रं गणीन्द्रं नमें जोड़ि हाथं, नमो देव-देवं सदा पार्श्वनाथं ||१||
Narēndraṁ phaṇīndraṁ surēndraṁ adhīśaṁ,śatēndraṁ su pūjeṁ bhajeṁ nāya-śīśaṁ |
Munīndraṁ gaṇīndraṁ namēṁ jōṛi hāthaṁ,namō dēva-dēvaṁ sadā pārśvanāthaṁ ||1||
 
गजेन्द्रं मृगेन्द्रं गह्यो तू छुड़ावे, महा-आग तें, नाग तें तू बचावे |
महावीर तें युद्ध में तू जितावे, महा-रोग तें, बंध तें तू छुड़ावे ||२||
Gajēndraṁ mr̥gēndraṁ gahyō tū chuṛāvē, mahā-āga teṁ, nāga teṁ tū bacāvē |
Mahāvīra teṁ yud’dha mēṁ tū jitāvē, mahā-rōga teṁ, bandha teṁ tū chuṛāvē ||2||
 
दु:खी-दु:ख-हर्ता, सुखी-सुक्ख-कर्ता, सदा सेवकों को महानंद-भर्ता |
हरे यक्ष राक्षस भूतं पिशाचं, विषम डाकिनी विघ्न के भय अवाचं ||३||
Du:Khī-du:Kha-hartā, sukhī-sukkha-kartā, sadā sēvakōṁ kō mahānanda-bhartā |
Harē yakṣa rākṣasa bhūtaṁ piśācaṁ, viṣama ḍākinī vighna kē bhaya avācaṁ ||3||
 
दरिद्रीन को द्रव्य के दान दीने, अपुत्रीन को तू भले पुत्र कीने |
महासंकटों से निकारे विधाता, सबे संपदा सर्व को देहि दाता ||४||
Daridrīna kō dravya kē dāna dīnē, aputrīna kō tū bhalē putra kīnē |
Mahāsaṅkaṭōṁ sē nikārē vidhātā, sabē sampadā sarva kō dēhi dātā ||4||
 
महाचोर को, वज्र को भय निवारे, महापौन के पुंज तें तू उबारे |
महाक्रोध की अग्नि को मेघधारा, महालोभ-शैलेश को वज्र मारा ||५||
Mahācōra kō vajra kō bhaya nivārē,mahāpauna kē pun̄ja teṁ tū ubārē |
Mahākrōdha kī agni kō mēghadhārā,mahālōbha-śailēśa kō vajra mārā ||5||
 
महामोह-अंधेर को ज्ञान-भानं, महा-कर्म-कांतार को द्यौ प्रधानं |
किये नाग-नागिन अधोलोक-स्वामी, हर्यो मान तू दैत्य को हो अकामी ||६||
Mahāmōha-andhēra kō jñāna-bhānaṁ, mahā-karma-kāntāra kō dyau pradhānaṁ |
Kiyē nāga-nāgina adhōlōka-svāmī, haryō māna tū daitya kō hō akāmī ||6||
 
तुही कल्पवृक्षं तुही कामधेनं, तुही दिव्य-चिंतामणी नाम-एनं |
पशू-नर्क के दु:ख तें तू छुड़ावे, महास्वर्ग में, मुक्ति में तू बसावे ||७||
Tuhī kalpavr̥kṣaṁ tuhī kāmadhēnaṁ,tuhī divya-cintāmaṇī nāma ēnaṁ |
Paśū-narka kē du:Kha teṁ tū chuṛāve,mahāsvarga mēṁ mukti mēṁ tū basāvē ||7||
 
करे लोह को हेम-पाषाण नामी, रटे नाम सो क्यों न हो मोक्षगामी |
करे सेव ताकी करें देव सेवा, सुने बैन सो ही लहे ज्ञान मेवा ||८||
Karē lōha kō hēma-pāṣāṇa nāmī, raṭē nāma sō kyōṁ na hō mōkṣagāmī |
Kare sēva tākī kareṁ dēva sēvā, sunē baina sōhī lahē jñāna mēvā ||8||
 
जपे जाप ताको नहीं पाप लागे, धरे ध्यान ताके सबै दोष भागे |
बिना तोहि जाने धरे भव घनेरे, तुम्हारी कृपा तें सरें काज मेरे ||९||
Jape jāpa tākō nahīṁ pāpa lāgē, dharē dhyāna tākē sabai dōṣa bhāgē |
Binā tōhi jānē dharē bhava ghanērē, tumhārī kr̥pā teṁ sareṁ kāja mērē ||9||
 
(दोहा)
(Dōhā)
गणधर इन्द्र न कर सकें, तुम विनती भगवान् |
‘द्यानत’ प्रीति निहार के, कीजे आप समान ||१०||

Gaṇadhara indra na kara sakēṁ, tuma vinatī bhagavān |
‘Dyānata’ prīti nihāra kē, kījē āpa samāna ||10||

* * * A * * *

देव-स्तुति Dēva-Stuti


 
pdf Audio pdf PDF
 
कविश्री भूधरदास
Kaviśrī Bhūdharadāsa

 
अहो! जगत्-गुरुदेव! सुनिये अरज हमारी |
तुम प्रभु दीनदयाल, मैं दु:खिया संसारी ||१||
Ahō! Jagat-gurudēva! Suniyē araja hamārī |
Tuma prabhu dīnadayāla, maiṁ du:Khiyā sansārī ||1||
 
इस भव-वन के माँहिं, काल-अनादि गमायो |
भ्रमत चहुँगति माँहिं, सुख नहिं दु:ख बहु पायो ||२||
Isa bhava-vana kē mām̐hiṁ, kāla-anādi gamāyō |
Bhramata cahum̐gati mām̐hiṁ, sukha nahiṁ du:Kha bahu pāyō ||2||
 
कर्म-महारिपु जोर, एक न काम करें जी |
मनमान्या दु:ख देहिं, काहू सों नाहिं डरें जी ||३||
Karma-mahāripu jōra, ēka na kāma karēṁ jī |
Manamān’yā du:Kha dēhiṁ, kāhū sōṁ nāhiṁ ḍarēṁ jī ||3||
 
कबहू इतर-निगोद, कबहू नर्क दिखावें |
सुर-नर-पशुगति-माँहिं, बहुविधि नाच नचावें ||४||
Kabahū itara-nigōda, kabahū narka dikhāvēṁ |
Sura-nara-paśugati-mām̐hiṁ, bahuvidhi nāca nacāvēṁ ||4||
 
प्रभु! इनके परसंग, भव-भव माँहिं बुरे जी |
जे दु:ख देखे देव! तुम सों नाहिं दुरे जी ||५||
Prabhu! Inakē parasaṅga, bhava-bhava mām̐hiṁ burē jī |
Jē du:Kha dēkhē dēva! Tuma sōṁ nāhiṁ durē jī ||5||
 
एक जनम की बात, कहि न सकूँ सुनि स्वामी |
तुम अनंत परजाय, जानत केवलज्ञानी ||६||
Ēka janama kī bāta, kahi na sakūṁ suni svāmī |
Tuma ananta parajāya, jānata kevalagyānī ||6||
 
मैं तो एक अनाथ, ये मिलि दुष्ट घनेरे |
कियो बहुत बेहाल, सुनियो साहिब मेरे ||७||
Maiṁ tō ēka anātha, yē mili duṣṭa ghanērē |
Kiyō bahuta bēhāla, suniyō sāhiba mērē ||7||
 
ज्ञान-महानिधि लूटि, रंक-निबल करि डारयो |
इन ही तुम मुझ माँहिं, हे जिन! अंतर पार्यो ||८||
Jñāna-mahānidhi lūṭi, raṅka-nibala kari ḍārayō |
Ina hī tuma mujha mām̐hiṁ, hē jina! Antara pāryō ||8||
 
पाप-पुण्य मिल दोर्इ, पायनि बेड़ी डारी |
तन-कारागृह-माँहिं, मोहिं दिये दु:ख भारी ||९||
Pāpa-puṇya mila dōi, pāyani bēṛī ḍārī |
Tana-kārāgr̥ha-mām̐hiṁ, mōhiṁ diyē du:Kha bhārī ||9||
 
इनको नेक-विगार, मैं कछु नाहिं कियो जी |
बिन-कारन जगवंद्य! बहुविधि बैर सह्यो जी ||१०||
Inakō nēka-vigāra, maiṁ kachu nāhiṁ kiyō jī |
Bina-kārana jagavandya! Bahuvidhi baira sahyō jī ||10||
 
अब आयो तुम पास, सुनि के सुजस तिहारो |
नीति-निपुन महाराज, कीजो न्याय हमारो ||११||
Aba āyō tuma pāsa, suni ke sujasa tihārō |
Nīti-nipuna mahārāja, kījō n’yāya hamārō ||11||
 
दुष्टन देहु निकार, साधुन को रख लीजे |
विनवे ‘भूधरदास’, हे प्रभु! ढील न कीजे ||१२||
Duṣṭana dēhu nikāra, sādhuna kō rakha lījai |
Vinavai ‘bhūdharadāsa’, hē prabhu! Ḍhīla na kījai ||12||
* * * A * * *

दर्शन-पाठ Darśana-Pāṭha


 
pdf Audio pdf PDF
 
कविवर पं. दौलतराम
Kavivara Pt. Daulatarāma

 
(दोहा)
(Dōhā)
सकल-ज्ञेय-ज्ञायक तदपि, निजानंद-रस-लीन |
सो जिनेन्द्र जयवंत नित, अरि-रज-रहस-विहीन ||

Sakala-jñēya-jñāyaka tadapi, nijānanda-rasa-līna |
Sō jinēndra jayavanta nita, ari-raja-rahasa-vihīna ||

 
जय वीतराग-विज्ञान पूर, जय मोह, तिमिर को हरन सूर |
जय ज्ञान, अनंतानंत धार, दृग-सुख-वीरज-मंडित अपार ||१||
Jaya vītarāga-vijñāna pūra, jaya mōha, timira kō harana sūra |
Jaya jñāna, anantānanta dhāra, dr̥ga-sukha-vīraja-maṇḍita apāra ||1||
 
जय परम-शांत मुद्रा समेत, भविजन को निज-अनुभूति हेत |
भवि-भागन वच-जोगे वशाय, तुम ध्वनि ह्वे सुनि विभ्रम नशाय ||२||
Jaya parama-śānta mudrā samēta, bhavijana kō nija-anubhūti hēta |
Bhavi-bhāgana vaca-jōgē vaśāya, tuma dhvani havai suni vibhrama naśāya ||2||
 
तुम गुण-चिन्तत निज-पर-विवेक, प्रगटे, विघटे आपद अनेक |
तुम जगभूषण दूषण-विमुक्त, सब महिमा-युक्त विकल्प-मुक्त ||३||
Tuma guṇa-cintata nija-para-vivēka, pragaṭē, vighaṭē āpada anēka |
Tuma jagabhūṣaṇa dūṣaṇa-vimukta, saba mahimā-yukta vikalpa-mukta ||3||
 
अविरुद्ध शुद्ध चेतन-स्वरूप, परमात्म परम-पावन अनूप |
शुभ-अशुभ विभाव अभाव कीन, स्वाभाविक परणतिमय अक्षीण ||४||
Avirud’dha śud’dha cētana-svarūpa, paramātma parama-pāvana anūpa |
Śubha-aśubha vibhāva abhāva kīna, svābhāvika paraṇatimaya akṣīṇa ||4||
 
अष्टादश-दोष-विमुक्त धीर, स्व-चतुष्टयमय राजत गम्भीर |
मुनि-गणधरादि सेवत महंत, नव केवल-लब्धि रमा धरंत ||५||
Aṣṭādaśa-dōṣa-vimukta dhīra, sva-catuṣṭayamaya rājata gambhīra |
Muni-gaṇadharādi sēvata mahanta, nava kēvala-labdhi-ramā dharanta ||5||
 
तुम शासन सेय अमेय-जीव, शिव गये जाहिं जैहें सदीव |
भवसागर में दु:ख क्षार-वारि, तारण को और न आप टारि ||६||
Tuma śāsana sēya amēya-jīva, śiva gayē jāhiṁ jaihēṁ sadīva |
Bhavasāgara mēṁ du:Kha kṣāra-vāri, tāraṇa kō aura na āpa ṭāri ||6||
 
यह लख निज-दु:ख-गद-हरण काज, तुम ही निमित्त कारण इलाज |
जाने ता तें मैं शरण आय, उचरूं निज-दु:ख जो चिर लहाय ||७||
Yaha lakha nija-du:Kha-gada-haraṇa kāja, tuma hī nimitta kāraṇa ilāja |
Jānē tā teṁ maiṁ śaraṇa āya, ucaruṁ nija-du:Kha jō cira lahāya ||7||
 
मैं भ्रम्यो अपनपो बिसरि आप, अपनाये विधि-फल पुण्य-पाप |
निज को पर का कर्त्ता पिछान, पर में अनिष्टता इष्ट ठान ||८||
Maiṁ bhramyō apanapō bisari āpa, apanāyē vidhi-phala puṇya-pāpa |
Nija kō para kā karttā pichāna, para mēṁ aniṣṭatā iṣṭa ṭhāna ||8||
 
आकुलित भयो अज्ञान धारि, ज्यों मृग मृगतृष्णा जानि वारि |
तन-परणति में आपो चितार, कबहूँ न अनुभवो स्वपद-सार ||९||
Ākulita bhayō ajñāna dhāri, jyōṁ mr̥ga mr̥gatr̥ṣṇā jāni vāri |
Tana-paraṇati mēṁ āpō citāra, kabahūm̐ na anubhavō svapada-sāra ||9||
 
तुमको बिन जाने जो कलेश, पाये सो तुम जानत जिनेश |
पशु-नारक-नर-सुरगति-मँझार, भव धर-धर मर्यो अनंत-बार ||१०||
Tumakō bina jānē jō kalēśa, pāyē sō tuma jānata jinēśa |
Paśu-nāraka-nara-suragati-mam̐jhāra, bhava dhara-dhara maryō ananta-bāra ||10||
 
अब काललब्धि-बल तें दयाल, तुम दर्शन पाय भयो खुशाल |
मन शांत भयो मिट सकलद्वंद, चाख्यो स्वातम-रस दु:ख-निकंद ||११||
Aba kālalabdhi-bala teṁ dayāla, tuma darśana pāya bhayō khuśāla |
Mana śānta bhayō miṭa sakaladvanda, cākhyō svātama-rasa du:Kha-nikanda ||11||
 
ता तें अब ऐसी करहु नाथ, बिछुड़े न कभी तुम-चरण साथ |
तुम गुण-गण को नहिं छेव देव, जगतारण को तुम विरद एव ||१२||
Tā tēṁ aba aisī karahu nātha, bichuṛē na kabhī tuma-caraṇa sātha |
Tuma guṇa-gaṇa kō nahiṁ chēva dēva, jagatāraṇa kō tuma virada ēva ||12||
 
आतम के अहित विषय-कषाय, इनमें मेरी परणति न जाय |
मैं रहूँ आप में आप लीन, सो करो होऊँ मैं निजाधीन ||१३||
Ātama kē ahita viṣaya-kaṣāya, inamēṁ mērī paraṇati na jāya |
Maiṁ rahūm̐ āpa mēṁ āpa līna, sō karō hō’ūm̐ Maiṁ nijādhīna ||13||
 
मेरे न चाह कछु और र्इश, रत्नत्रय-निधि दीजे मुनीश |
मुझ कारज के कारण सु आप, शिव करहु हरहु मम मोह-ताप ||१४||
Mērē na cāha kachu aura iśa, ratnatraya-nidhi dījē munīśa |
Mujha kāraja kē kāraṇa su āpa, śiva karahu harahu mama mōha-tāpa ||14||
 
शशि शांतिकरण तपहरण-हेत, स्वयमेव तथा तुम कुशल देत |
पीवत पियूष ज्यों रोग जाय, त्यों तुम अनुभव तें भव नशाय ||१५||
Śaśi śāntikaraṇa tapaharaṇa-hēta, svayamēva tathā tuma kuśala dēta |
Pīvata piyūṣa jyōṁ rōga jāya, tyōṁ tuma anubhava teṁ bhava naśāya ||15||
 
त्रिभुवन तिहुँकाल मँझार कोय, नहिं तुम बिन निज-सुखदाय होय |
मो उर यह निश्चय भयो आज, दु:ख-जलधि-उतारन तुम जहाज ||१६||
Tribhuvana tihum̐kāla mam̐jhāra kōya, nahiṁ tuma bina nija-sukhadāya hōya |
Mō ura yaha niścaya bhayō āja, du:Kha-jaladhi-utārana tuma jahāja ||16||
 
(दोहा)
(Dōhā)
तुम गुणगण-मणि गणपति, गणत न पावहिं पार |
‘दौल’ स्वल्पमति किम कहे, नमहुँ त्रियोग सम्हार ||

Tuma guṇagaṇa-maṇi gaṇapati, gaṇata na pāvahiṁ pāra |
‘Daula’ svalpamati kima kahē, namahum̐ triyōga samhāra ||

* * * A * * *

गुरु-स्तुतिGuru-Stuti


 
pdf Audio pdf PDF
 
कविश्री भूधरदास
Kaviśrī Bhūdharadāsa
 
ते गुरु मेरे मन बसो, जे भवजलधि जहाज |
आप तिरें पर तारहीं, ऐसे श्री ऋषिराज |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||१||
Tē guru mērē mana basō, jē bhavajaladhi jahāja |
Āpa tireṁ para tārahīṁ, aisē śrī r̥ṣirāja |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||1||
 
मोह-महारिपु जानिके, छांड्यो सब घर-बार |
होय दिगम्बर वन बसे, आतम-शुद्ध विचार |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||२||
Mōha-mahāripu jānikē, chāṇḍyō saba ghara-bāra |
Hōya digambara vana basē, ātama-śud’dha vicāra |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||2||
 
रोग-उरग-बिल वपु गिण्यो, भोग-भुजंग समान |
कदली-तरु संसार है, त्यागो सब यह जान |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||३||
Rōga-uraga-bila vapu giṇyō, bhōga-bhujaṅga samāna |
Kadalī-taru sansāra hai, tyāgō saba yaha jāna |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||3||
 
रत्नत्रय-निधि उर धरें, अरु निरग्रन्थ त्रिकाल |
मार्यो काम-खबीस को, स्वामी परम-दयाल |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||४||
Ratnatraya-nidhi ura dhareṁ, aru niragrantha trikāla |
Māryō kāma-khabīsa kō, svāmī parama-dayāla |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||4||
 
पंच-महाव्रत आचरें, पाँचों-समिति समेत |
तीन-गुप्ति पालें सदा, अजर-अमर पद हेत |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||५||
Pan̄ca-mahāvrata ācarēṁ, pām̐cōṁ-samiti samēta |
Tīna-gupti pālēṁ sadā, ajara-amara pada hēta |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||5||
 
धर्म धरें दशलक्षणी, भावें भावना सार |
सहें परीषह बीस-द्वे, चारित-रतन भंडार |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||६||
Dharma dharēṁ daśalakṣaṇī, bhāvēṁ bhāvanā sāra |
Sahēṁ parīṣaha bīsa-dvē, cārita-ratana bhaṇḍāra |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||6||
 
जेठ तपे रवि आकरो, सूखे सरवर-नीर |
शैल-शिखर मुनि तप तपें, दाझे नगन-शरीर |
पावस रैन डरावनी, बरसे जलधर-धार |
तरुतल-निवसें साहसी, चाले झंझावार |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||७||
Jēṭha tapē ravi ākarō, sūkhē saravara-nīra |
Śaila-śikhara muni tapa tapēṁ, dājhē nagana-śarīra |
Pāvasa raina ḍarāvanī, barasē jaladhara-dhāra |
Tarutala-nivasēṁ sāhasī, cālē jhan̄jhāvāra |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||7||
 
शीत पड़े कपि-मद गले, दाहे सब वनराय |
ताल तंरगनि के तटे, ठाड़े ध्यान लगाय |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||८||
Śīta paṛē kapi-mada galē, dāhē saba vanarāya |
Tāla tanragani kē taṭē, ṭhāṛē dhyāna lagāya |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||8||
 
इह-विधि दुद्धर-तप तपें, तीनों-काल-मँझार |
लागे सहज-सरूप में, तनसों ममत-निवार |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||९||
Iha-vidhi dud’dhara-tapa tapēṁ, tīnōṁ-kāla-mam̐jhāra |
Lāgē sahaja-sarūpa mēṁ, tanasōṁ mamata-nivāra |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||9||
 
पूरव-भोग न चिन्तवे, आगम-वाँछा नाहिं |
चहुँगति के दु:ख-सों डरें, सुरति लगी शिवमाँहिं |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||१०||
Pūrava-bhōga na cintavē, āgama-vām̐chā nāhiṁ |
Cahum̐gati kē du:Kha-sōṁ ḍarēṁ, surati lagī śivamām̐hiṁ |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||10||
 
न रंगमहल में पोढ़ते, न कोमल-सेज बिछाय |
ते पश्चिम-निशि भूमि में, सोवें संवरि काय |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||११||
Na raṅgamahala mēṁ pōṛhatē, na kōmala-sēja bichāya |
Tē paścima-niśi bhūmi mēṁ, sōvēṁ sanvari kāya |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||11||
 
गज चढ़ि चलते गरव सों, सेना-सजि चतुरंग |
निरखि-निरखि पग ते धरें, पालें करुणा-अंग |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||१२||
Gaja caṛhi calatē garava sōṁ, sēnā-saji caturaṅga |
Nirakhi-nirakhi paga tē dharēṁ, pālēṁ karuṇā-aṅga |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||12||
 
वे गुरु चरण जहाँ धरें, जग में तीरथ जेह |
सो रज मम मस्तक चढ़ो, ‘भूधर’ माँगे एह |
ते गुरु मेरे मन बसो, जे भवजलधि जहाज ||१३||
Vē guru caraṇa jahām̐ dharēṁ, jaga mēṁ tīratha jēha |
Sō raja mama mastaka caṛhō, ‘bhūdhara’ mām̐ge ēha |
Tē guru mērē mana basō, jē bhavajaladhi jahāja ||13||
* * * A * * *

दु:खहरण-विनतीDu:Khaharaṇa-Vinatī


 
pdf Audio pdf PDF
 
कविश्री वृन्दावन दास
Kaviśrī Vr̥ndāvana Dāsa

 
(शैर की लय में तथा और रागिनियों में भी बनती है।)
(Śaira kī laya mēṁ tathā aura rāginiyōṁ mēṁ bhī banatī hai.)
श्रीपति जिनवर करुणायतनं, दु:खहरन तुम्हारा बाना है |
मत मेरी बार अबार करो, मोहि देहु विमल कल्याना है || टेक ||

Śrīpati jinavara karuṇāyatanaṁ, du:Khaharana tumhārā bānā hai |
Mata mērī bāra abāra karō, mōhi dēhu vimala kalyānā hai..Ṭēka ||

त्रैकालिक वस्तु प्रत्यक्ष लखो, तुमसों कछु बात न छाना है |
मेरे उर आरत जो वरते, निहचे सब सो तुम जाना है |
अवलोक विथा तुम मौन गहो, नहिं मेरा कहीं ठिकाना है |
हो राजिव-लोचन सोच-विमोचन, मैं तुमसों हित ठाना है ||१||

Traikālika vastu pratyakṣa lakhō, tumasōṁ kachu bāta na chānā hai |
Mērē ura ārata jō varate, nihaceṁ saba sō tuma jānā hai |
Avalōka vithā tuma mauna gahō, nahiṁ mērā kahīṁ ṭhikānā hai |
Hō rājiva-lōcana sōca-vimōcana, maiṁ tumasōṁ hita ṭhānā hai ||1||

 
सब ग्रंथन में निरग्रंथनि ने, निरधार यही गणधार कही |
जिननायक ही सब लायक हैं, सुखदायक छायक-ज्ञान-मही ||
यह बात हमारे कान परी, तब आन तुम्हारी-शरन गही |
क्यों मेरी बार विलंब करो, जिननाथ कहो वह बात सही ||२||
Saba granthana mēṁ niragranthani nē, niradhāra yahī gaṇadhāra kahī |
Jinanāyaka hī saba lāyaka haiṁ, sukhadāyaka chāyaka-jñāna-mahī ||
Yaha bāta hamārē kāna parī, taba āna tumhārī-śarana gahī |
Kyōṁ mērī bāra vilamba karō, jinanātha kahō vaha bāta sahī ||2||
 
काहू को भोग-मनोग करो, काहू को स्वर्ग-विमाना है |
काहू को नाग-नरेशपती, काहू को ऋद्धि-निधाना है |
अब मो पर क्यों न कृपा करते, यह क्या अंधेर जमाना है |
इन्साफ करो मत देर करो, सुखवृंद भरो भगवाना है ||३||
Kāhū kō bhōga-manōga karō, kāhū kō svarga-vimānā hai |
Kāhū kō nāga-narēśapatī, kāhū kō r̥d’dhi-nidhānā hai |
Aba mō para kyōṁ na kr̥pā karatē, yaha kyā andhēra jamānā hai |
Insāpha karō mata dēra karō, sukhavr̥nda bharō bhagavānā hai ||3||
 
खल-कर्म मुझे हैरान किया, तब तुम को आन पुकारा है |
तुम ही समरथ न न्याय करो, तब बंदे का क्या चारा है |
खलघालक पालक-बालक का, नृप नीति यही जगसारा है |
तुम नीति-निपुण त्रैलोकपती, तुमही लगि दौर हमारा है ||४||
Khala-karma mujhē hairāna kiyā, taba tuma kō āna pukārā hai |
Tuma hī samaratha na n’yāya karō, taba bandē kā kyā cārā hai |
Khalaghālaka pālaka-bālaka kā, nr̥pa nīti yahī jagasārā hai |
Tuma nīti-nipuṇa trailōkapatī, tumahī lagi daura hamārā hai ||4||
 
जबसे तुमसे पहिचान भर्इ, तबसे तुमही को माना है |
तुमरे ही शासन का स्वामी, हमको सच्चा सरधाना है |
जिनको तुमरी शरनागत है, तिन सों जमराज डराना है |
यह सुजस तुम्हारे साँचे का, सब गावत वेद-पुराना है ||५||
Jabasē tumasē pahicāna bhar’i, tabasē tumahī kō mānā hai |
Tumarē hī śāsana kā svāmī, hamakō saccā saradhānā hai |
Jinakō tumarī śaranāgata hai, tina soṁ jamarāja ḍarānā hai |
Yaha sujasa tumhārē sām̐cē kā, saba gāvata vēda-purānā hai ||5||
 
जिसने तुमसे दिल-दर्द कहा, तिसका तुमने दु:ख हाना है |
अघ छोटा-मोटा नाशि तुरत, सुख दिया तिन्हें मनमाना है |
पावक सों शीतल-नीर किया, औ’ चीर बढ़ा असमाना है |
भोजन था जिसके पास नहीं, सो किया कुबेर-समाना है ||६||
Jisanē tumasē dila-darda kahā, tisakā tumanē du:Kha hānā hai |
Agha chōṭā-mōṭā nāśi turata, sukha diyā tinhēṁ manamānā hai |
Pāvaka sōṁ śītala-nīra kiyā, au’ cīra baṛhā asamānā hai |
Bhōjana thā jisakē pāsa nahīṁ, sō kiyā kubēra-samānā hai ||6||
 
चिंतामणि-पारस-कल्पतरु, सुखदायक ये सरधाना है |
तव दासन के सब दास यही, हमरे मन में ठहराना है |
तुव भक्तन को सुर-इन्द्र-पदी, फिर चक्रपती पद पाना है |
क्या बात कहूँ विस्तार बड़ी, वे पावें मुक्ति-ठिकाना है ||७||
Cintāmaṇi-pārasa-kalpataru, sukhadāyaka yē saradhānā hai |
Tava dāsana kē saba dāsa yahī, hamarē mana mēṁ ṭhaharānā hai |
Tuva bhaktana kō sura-indra-padī, phira cakrapatī pada pānā hai |
Kyā bāta kahauṁ vistāra baṛī, vē pāveṁ mukti-ṭhikānā hai ||7||
 
गति-चार चुरासी-लाख-विषे, चिन्मूरत मेरा भटका है |
हे दीनबंधु करुणानिधान, अबलों न मिटा वह खटका है |
जब जोग मिला शिवसाधन का, तब विघन कर्म ने हटका है |
तुम विघन हमारे दूर करो, सुख देहु निराकुल घटका है ||८||
Gati-cāra curāsī-lākha-viṣe, cinmūrata mērā bhaṭakā hai |
Hē dīnabandhu karuṇānidhāna, abalōṁ na miṭā vaha khaṭakā hai |
Jaba jōga milā śivasādhana kā, taba vighana karma nē haṭakā hai |
Tuma vighana hamārē dūra karō, sukha dēhu nirākula ghaṭakā hai ||8||
 
गज-ग्राह-ग्रसित उद्धार किया, ज्यों अंजन-तस्कर तारा है |
ज्यों सागर गोपद-रूप किया, मैना का संकट टारा है |
ज्यों सूली तें सिंहासन औ’, बेड़ी को काट बिडारा है |
त्यों मेरा संकट दूर करो, प्रभु मोकूँ आस तुम्हारा है ||९||
Gaja-grāha-grasita ud’dhāra kiyā, jyōṁ an̄jana-taskara tārā hai |
Jyōṁ sāgara gōpada-rūpa kiyā, mainā kā saṅkaṭa ṭārā hai |
Jyōṁ sūlī teṁ sinhāsana au’, bēṛī kō kāṭa biḍārā hai |
Tyōṁ mērā saṅkaṭa dūra karō, prabhu mōkūm̐ āsa tumhārā hai ||9||
 
ज्यों फाटक टेकत पाँय खुला, औ’ साँप सुमन कर डारा है |
ज्यों खड्ग कुसुम का माल किया, बालक का जहर उतारा है |
ज्यों सेठ-विपत चकचूरि पूर, घर लक्ष्मी-सुख विस्तारा है |
त्यों मेरा संकट दूर करो प्रभु, मोकूँ आस तुम्हारा है ||१०||
Jyōṁ phāṭaka ṭēkata pām̐ya khulā, au’ sām̐pa sumana kara ḍārā hai |
Jyōṁ khaḍga kusuma kā māla kiyā, bālaka kā jahara utārā hai |
Jyōṁ sēṭha-vipata cakacūri pūra, ghara lakṣmī-sukha vistārā hai |
Tyōṁ mērā saṅkaṭa dūra karō prabhu, mōkūm̐ āsa tumhārā hai ||10||
 
यद्यपि तुमको रागादि नहीं, यह सत्य-सर्वथा जाना है |
चिनमूरति आप अनंतगुनी, नित शुद्धदशा शिवथाना है |
तद्यपि भक्तन की पीर हरो, सुख देत तिन्हें जु सुहाना है |
यह शक्ति-अचिंत तुम्हारी का, क्या पावे पार सयाना है ||११||
Yadyapi tumakō rāgādi nahīṁ, yaha satya-sarvathā jānā hai |
Cinamūrati āpa anantagunī, nita śud’dhadaśā śivathānā hai |
Tadyapi bhaktana kī pīra harō, sukha dēta tinhēṁ ju suhānā hai |
Yaha śakti-acinta tumhārī kā, kyā pāvē pāra sayānā hai ||11||
 
दु:ख-खंडन श्री सुख-मंडन का, तुमरा प्रन परम-प्रमाना है |
वरदान दया-जस-कीरत का, तिहुँलोक धुजा फहराना है |
कमलाधरजी! कमलाकरजी! करिये कमला अमलाना है |
अव मेरि विथा अवलोकि रमापति, रंच न बार लगाना है ||१२||
Du:Kha-khaṇḍana śrī sukha-maṇḍana kā, tumarā prana parama-pramānā hai |
Varadāna dayā-jasa-kīrata kā, tihum̐lōka dhujā phaharānā hai |
Kamalādharajī! Kamalākarajī! Kariyē kamalā amalānā hai |
Ava mēri vithā avalōki ramāpati, ran̄ca na bāra lagānā hai ||12||
 
हो दीनानाथ अनाथहितू, जन दीन-अनाथ पुकारी है |
उदयागत-कर्मविपाक हलाहल, मोह-विथा विस्तारी है ||
ज्यों आप और भवि-जीवन की, तत्काल विथा निरवारी है |
त्यों ‘वृंदावन’ यह अर्ज करे, प्रभु आज हमारी बारी है ||१३||
Hō dīnānātha anāthahitū, jana dīna-anātha pukārī hai |
Udayāgata-karmavipāka halāhala, mōha-vithā vistārī hai ||
Jyōṁ āpa aura bhavi-jīvana kī, tatkāla vithā niravārī hai |
Tyōṁ ‘vr̥ndāvana’ yaha arja karē, prabhu āja hamārī bārī hai ||13||
 
* * * A * * *

संकटमोचन विनतीSaṅkaṭamōcana Vinatī


 
pdf Audio pdf PDF
 
कविश्री वृन्दावनदास
Kaviśrī Vr̥ndāvanadāsa

 
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||
मालिक हो दो जहान के जिनराज आपही |
एबो-हुनर हमारा कुछ तुमसे छिपा नहीं ||
बेजान में गुनाह मुझसे बन गया सही |
ककरी के चोर को कटार मारिये नहीं ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||
Mālika hō dō jahāna kē jinarāja āpahī |
Ēbō-hunara hamārā kucha tumasē chipā nahīṁ ||
Bējāna mēṁ gunāha mujhasē bana gayā sahī |
Kakarī kē cōra kō kaṭāra māriyē nahīṁ ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||1||
 
दु:ख-दर्द दिल का आपसे जिसने कहा सही |
मुश्किल कहर से बहर किया है भुजा गही ||
जस वेद औ’ पुरान में प्रमान है यही |
आनंदकंद श्री जिनेंद्र देव है तुही ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२||
Du:Kha-darda dila kā āpasē jisanē kahā sahī |
Muśkila kahara sē bahara kiyā hai bhujā gahī ||
Jasa vēda au’ purāna mēṁ pramāna hai yahī |
Ānandakanda śrī jinēndra dēva hai tuhī ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||2||
 
हाथी पे चढ़ी जाती थी सुलोचना सती |
गंगा में ग्राह ने गही गजराज की गती ।।
उस वक्त में पुकार किया था तुम्हें सती |
भय टार के उबार लिया हे कृपापती ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||३||
Hāthī pē caṛhī jātī thī sulōcanā satī |
Gaṅgā mēṁ grāha nē gahī gajarāja kī gatī ||
Usa vakta mēṁ pukāra kiyā thā tumhēṁ satī |
Bhaya ṭāra kē ubāra liyā hē kr̥pāpatī ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||3||
 
पावक-प्रचंड कुंड में उमंड जब रहा |
सीता से शपथ लेने को तब राम ने कहा ||
तुम ध्यान धार जानकी पग धारती तहाँ |
तत्काल ही सर-स्वच्छ हुआ कमल लहलहा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||४||
Pāvaka-pracaṇḍa kuṇḍa mēṁ umaṇḍa jaba rahā |
Sītā sē śapatha lēnē kō taba rāma nē kahā ||
Tuma dhyāna dhāra jānakī paga dhāratī tahām̐ |
Tatkāla hī sara-svaccha hu’ā kamala lahalahā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||4||
 
जब चीर द्रोपदी का दु:शासन ने था गहा |
सब ही सभा के लोग थे कहते हहा-हहा ||
उस वक्त भीर-पीर में तुमने करी सहा |
परदा ढँका सती का सुजस जगत् में रहा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||५||
Jaba cīra drōpadī kā du:Śāsana nē thā gahā |
Saba hī sabhā kē lōga thē kahatē hahā-hahā ||
Usa vakta bhīra-pīra mēṁ tumanē karī sahā |
Paradā ḍham̐kā satī kā sujasa jagat mēṁ rahā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||5||
 
श्रीपाल को सागर-विषे जब सेठ गिराया |
उनकी रमा से रमने को वो बेहया आया ||
उस वक्त के संकट में सती तुम को जो ध्याया |
दु:ख-दंद-फंद मेट के आंनद बढ़ाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||६||
Śrīpāla kō sāgara-viṣe jaba sēṭha girāyā |
Unakī ramā sē ramanē kō vō bēhayā āyā ||
Usa vakta kē saṅkaṭa mēṁ satī tuma kō jō dhyāyā |
Du:Kha-danda-phanda mēṭakē ānanda baṛhāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||6||
 
हरिषेण की माता को जहाँ सौत सताया |
रथ जैन का तेरा चले पीछे यों बताया ||
उस वक्त के अनशन में सती तुम को जो ध्याया |
चक्रेश हो सुत उसके ने रथ जैन का चलाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||7||
Hariṣēṇa kī mātā kō jahām̐ sauta satāyā |
Ratha jaina kā tērā cale pīche yōṁ batāyā ||
Usa vakta kē anaśana mēṁ satī tuma kō jō dhyāyā |
Cakrēśa hō suta usakē nē ratha jaina kā calāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||7||
 
सम्यक्त्व-शुद्ध शीलवती चंदना सती |
जिसके नगीच लगती थी जाहिर रती-रती ||
बेडी़ में पड़ी थी तुम्हें जब ध्यावती हती |
तब वीर धीर ने हरी दु:ख-दंद की गती ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||८||
Samyaktva-śud’dha śīlavatī candanā satī |
Jisakē nagīca lagatī thī jāhira ratī-ratī ||
Bēḍī mēṁ paṛī thī tumhēṁ jaba dhyāvatī hatī |
Taba vīra dhīra nē harī du:Kha-danda kī gatī ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||8||
 
जब अंजना-सती को हुआ गर्भ उजारा |
तब सास ने कलंक लगा घर से निकारा ||
वन-वर्ग के उपसर्ग में तब तुमको चितारा |
प्रभु-भक्त व्यक्त जानि के भय देव निवारा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||९||
Jaba an̄janā-satī kō hu’ā garbha ujārā |
Taba sāsa nē kalaṅka lagā ghara sē nikārā ||
Vana-varga kē upasarga mēṁ taba tumakō citārā |
Prabhu-bhakta vyakta jāni kē bhaya dēva nivārā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||9||
 
सोमा से कहा जो तूँ सती शील विशाला |
तो कुंभ तें निकाल भला नाग जु काला ||
उस वक्त तुम्हें ध्याय के सति हाथ जब डाला |
तत्काल ही वह नाग हुआ फूल की माला ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१०||
Sōmā sē kahā jō tūm̐ satī śīla viśālā |
Tō kumbha teṁ nikāla bhalā nāga ju kālā ||
Usa vakta tumhēṁ dhyāya kē sati hātha jaba ḍālā |
Tatkāla hī vaha nāga hu’ā phūla kī mālā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||10||
 
जब कुष्ठ-रोग था हुआ श्रीपाल राज को |
मैना सती तब आपकी पूजा इलाज को ||
तत्काल ही सुंदर किया श्रीपालराज को |
वह राजरोग भाग गया मुक्त राज को ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||११||
Jaba kuṣṭha-rōga thā hu’ā śrīpāla rāja kō |
Mainā satī taba āpakī pūjā ilāja kō ||
Tatkāla hī sundara kiyā śrīpālarāja kō |
Vaha rājarōga bhāga gayā mukta rāja kō ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||11||
 
जब सेठ सुदर्शन को मृषा-दोष लगाया |
रानी के कहे भूप ने सूली पे चढ़ाया ||
उस वक्त तुम्हें सेठ ने निज-ध्यान में ध्याया |
सूली से उतार उसको सिंहासन पे बिठाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१२||
Jaba sēṭha sudarśana kō mr̥ṣā-dōṣa lagāyā |
Rānī kē kahē bhūpa nē sūlī pe caṛhāyā ||
Usa vakta tumhēṁ sēṭha nē nija-dhyāna mēṁ dhyāyā |
Sūlī sē utāra usakō sinhāsana pe biṭhāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||12||
 
जब सेठ सु धन्ना जी को वापी में गिराया |
ऊपर से दुष्ट फिर उसे वह मारने आया ||
उस वक्त तुम्हें सेठ ने दिल अपने में ध्याया |
तत्काल ही जंजाल से तब उसको बचाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१३||
Jaba sēṭha su dhannā jī kō vāpī mēṁ girāyā |
Ūpara sē duṣṭa phira usē vaha māranē āyā ||
Usa vakta tumhēṁ sēṭha nē dila apanē mēṁ dhyāyā |
Tatkāla hī jan̄jāla sē taba usakō bacāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||13||
 
इक सेठ के घर में किया दारिद्र ने डेरा |
भोजन का ठिकाना भी न था साँझ-सबेरा ||
उस वक्त तुम्हें सेठ ने जब ध्यान में घेरा |
घर उस के में तब कर दिया लक्ष्मी का बसेरा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१४||
Ika sēṭha kē ghara mēṁ kiyā dāridra nē ḍērā |
Bhōjana kā ṭhikānā bhī na thā sām̐jha-sabērā ||
Usa vakta tumhēṁ sēṭha nē jaba dhyāna mēṁ ghērā |
Ghara usa kē mēṁ taba kara diyā lakṣmī kā basērā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||14||
 
बलि वाद में मुनिराज सों जब पार न पाया |
तब रात को तलवार ले शठ मारने आया ||
मुनिराज ने निज-ध्यान में मन लीन लगाया |
उस वक्त हो प्रत्यक्ष तहाँ देव बचाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१५||
Bali vāda mēṁ munirāja sōṁ jaba pāra na pāyā |
Taba rāta kō talavāra lē śaṭha māranē āyā ||
Munirāja nē nija-dhyāna mēṁ mana līna lagāyā |
Usa vakta hō pratyakṣa tahām̐ dēva bacāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||15||
 
जब राम ने हनुमंत को गढ़-लंक पठाया |
सीता की खबर लेने को सह-सैन्य सिधाया ||
मग बीच दो मुनिराज की लख आग में काया |
झट वारि-मूसलधार से उपसर्ग मिटाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१६||
Jaba rāma nē hanumanta kō gaṛha-laṅka paṭhāyā |
Sītā kī khabara lēnē kō saha-sain’ya sidhāyā ||
Maga bīca dō munirāja kī lakha āga mēṁ kāyā |
Jhaṭa vāri-mūsaladhāra sē upasarga miṭāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||16||
 
जिननाथ ही को माथ नवाता था उदारा |
घेरे में पड़ा था वह वज्रकर्ण विचारा ||
उस वक्त तुम्हें प्रेम से संकट में चितारा |
प्रभु वीर ने सब दु:ख तहाँ तुरत निवारा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१७||
Jinanātha hī kō mātha navātā thā udārā |
Ghērē mēṁ paṛā thā vaha vajrakarṇa vicārā ||
Usa vakta tumhēṁ prēma sē saṅkaṭa mēṁ citārā |
Prabhu vīra nē saba du:Kha tahām̐ turata nivārā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||17||
 
रणपाल कुँवर के पड़ी थी पाँव में बेड़ी |
उस वक्त तुम्हें ध्यान में ध्याया था सबेरी ||
तत्काल ही सुकुमाल की सब झड़ पड़ी बेड़ी |
तुम राजकुँवर की सभी दु:ख-दंद निवेरी ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१८||
Raṇapāla kum̐vara kē paṛī thī pām̐va mēṁ bēṛī |
Usa vakta tumhēṁ dhyāna mēṁ dhyāyā thā sabērī ||
Tatkāla hī sukumāla kī saba jhaṛa paṛī bēṛī |
Tuma rājakum̐vara kī sabhī du:Kha-danda nivērī ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||18||
 
जब सेठ के नंदन को डसा नाग जु कारा |
उस वक्त तुम्हें पीर में धर धीर पुकारा। |
तत्काल ही उस बाल का विष भूरि उतारा |
वह जाग उठा सोके मानो सेज सकारा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||१९||
Jaba sēṭha kē nandana kō ḍasā nāga ju kārā |
Usa vakta tumhēṁ pīra mēṁ dhara dhīra pukārā ||
Tatkāla hī usa bāla kā viṣa bhūri utārā |
Vaha jāga uṭhā sōkē mānō sēja sakārā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||19||
 
मुनि मानतुंग को दर्इ जब भूप ने पीरा |
ताले में किया बंद भरी लोह-जंजीरा ||
मुनि-र्इश ने आदीश की थुति की है गंभीरा |
चक्रेश्वरी तब आनि के झट दूर की पीरा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२०||
Muni mānatuṅga kō dai jaba bhūpa nē pīrā |
Tālē mēṁ kiyā banda bharī lōha-jan̄jīrā ||
Muni-iśa nē ādīśa kī thuti kī hai gambhīrā |
Cakrēśvarī taba āni kē jhaṭa dūra kī pīrā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||20||
 
शिवकोटि ने हठ था किया समंतभद्र-सों |
शिव-पिंडि की वंदन करो शंको अभद्र-सों ||
उस वक्त ‘स्वयंभू’ रचा गुरु भाव-भद्र-सों |
जिन-चंद्र की प्रतिमा तहाँ प्रगटी सुभद्र सों ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२१||
Śivakōṭi nē haṭha thā kiyā samantabhadra-sōṁ |
Śiva-piṇḍi kī vandana karō śaṅkō abhadra-sōṁ ||
Usa vakta ‘svayambhū’ racā guru bhāva-bhadra-sōṁ |
Jina-candra kī pratimā tahām̐ pragaṭī subhadra sōṁ ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||21||
 
तोते ने तुम्हें आनि के फल आम चढ़ाया |
मेंढक ले चला फूल भरा भक्ति का भाया ||
तुम दोनों को अभिराम-स्वर्गधाम बसाया |
हम आप से दातार को लख आज ही पाया ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२२||
Tōtē nē tumhēṁ āni kē phala āma caṛhāyā |
Mēṇḍhaka lē calā phūla bharā bhakti kā bhāyā ||
Tuma dōnōṁ kō abhirāma-svargadhāma basāyā |
Hama āpa sē dātāra kō lakha āja hī pāyā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||22||
 
कपि-श्वान-सिंह-नेवला-अज-बैल बिचारे |
तिर्यंच जिन्हें रंच न था बोध चितारे ||
इत्यादि को सुर-धाम दे शिवधाम में धारे |
हम आप से दातार को प्रभु आज निहारे ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२३||
Kapi-śvāna-sinha-nēvalā-aja-baila bicārē |
Tiryancha jinhēṁ ran̄ca na thā bōdha citārē ||
Ityādi kō sura-dhāma dē śivadhāma mēṁ dhārē |
Hama āpa sē dātāra kō prabhu āja nihārē ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||23||
 
तुम ही अनंत-जंतु का भय-भीर निवारा |
वेदो-पुराण में गुरु-गणधर ने उचारा ||
हम आपकी शरनागती में आके पुकारा |
तुम हो प्रत्यक्ष-कल्पवृक्ष इच्छिताकारा ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२४||
Tuma hī ananta-jantu kā bhaya-bhīra nivārā |
Vēdō-purāṇa mēṁ guru-gaṇadhara nē ucārā ||
Hama āpakī śaranāgatī mēṁ ākē pukārā |
Tuma hō pratyakṣa-kalpavr̥kṣa icchitākārā ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||24||
 
प्रभु भक्त व्यक्त भक्त जक्त मुक्ति के दानी |
आनंदकंद-वृंद को हो मुक्त के दानी ||
मोहि दीन जान दीनबंधु पातक भानी |
संसार विषम-खार तार अंतर-जामी ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२५||
Prabhu bhakta vyakta bhakta jakta mukti kē dānī |
Ānandakanda-vr̥nda kō hō mukta kē dānī ||
Mōhi dīna jāna dīnabandhu pātaka bhānī |
Sansāra viṣama-khāra tāra antara-jāmī ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||25||
 
करुणानिधान बान को अब क्यों न निहारो |
दानी अनंतदान के दाता हो सँभारो ||
वृषचंद-नंद ‘वृंद’ का उपसर्ग निवारो |
संसार विषम-खार से प्रभु पार उतारो ||
हे दीनबंधु श्रीपति करुणानिधानजी |
यह मेरी विथा क्यों न हरो बेर क्या लगी ||२६||
Karuṇānidhāna bāna kō aba kyōṁ na nihārō |
Dānī anantadāna kē dātā hō sam̐bhārō ||
Vr̥ṣacanda-nanda ‘vr̥nda’ kā upasarga nivārō |
Sansāra viṣama-khāra sē prabhu pāra utārō ||
Hē dīnabandhu śrīpati karuṇānidhānajī |
Yaha mērī vithā kyōṁ na harō bēra kyā lagī ||26||
 
* * * A * * *

अथ अठार्इ रासाAtha Aṭhāi Rāsā


 
pdf Audio pdf PDF
 
कविश्री विनयकीर्ति
Kaviśrī Vinayakīrti

‘अठार्इ’ याने अष्टाह्निका पर्व वर्ष में ३ बार कार्तिक, फाल्गुन व आषाढ़ मास के शुक्ल पक्ष के अंतिम आठ दिनों में मनाये जाते हैं।
इन दिनों में पूजन पाठ तथा सिद्धचक्र विधान करने का महान् फल है।
‘Aṭhāi yānē aṣṭāhniakā parva varṣa mēṁ 3 bāra kaartik, falgun v aashaadh maas ke shukla paksh ke antim aath dinon men manaaye jaate hain.
Ina dinōṁ mēṁ pūjana pāṭha tathā sid’dhacakra vidhāna karanē kā mahān phala hai.

 
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार || टेक |
जम्बूद्वीप सुहावणो, लख-योजन विस्तार ||
भरतक्षेत्र दक्षिण-दिशा, पोदनपुर तहँ सार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१||
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||Ṭēka |
Jambūdvīpa suhāvaṇō, lakha-yōjana vistāra |
Bharatakṣētra dakṣiṇa-diśā, pōdanapura taham̐ sāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||1||

 
विद्यापति विद्याधरी, सोमा राणी राय |
समकित पालें मन-वचे, धर्म सुनें अधिकाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२||
Vidyāpati vidyādharī, sōmā rāṇī rāya |
Samakita pālēṁ mana-vacē, dharma sunēṁ adhikāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||2||

 
चारणमुनि तहाँ पारणे, आये राजा गेह |
सोमाराणी आहार दे, पुण्य बढ़ो अति गेह |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३||
Cāraṇamuni tahām̐ pāraṇē, āyē rājā gēha |
Sōmārāṇī āhāra dē, puṇya baṛhō ati gēha |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||3||

 
ताहि समय नभ-देवता, चाले जात विमान |
जय-जय शब्द भयो घनो, मुनिवर पूछ्यो ज्ञान |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||४||
Tāhi samaya nabha-dēvatā, cālē jāta vimāna |
Jaya-jaya śabda bhayō ghanō, munivara pūchyō jñāna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||4||

 
मुनिवर बोले रानि सुन, नंदीश्वर की जात्र |
जे नर करहिं स्वभाव सों, ते पावें शिवकांत |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||५||
Munivara bōlē rāni suna, nandīśvara kī jātra |
Jē nara karahiṁ svabhāva sōṁ, tē pāvēṁ śivakānta |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||5||

 
ऐसो वच राणी सुन्यो, मन में भयो आनंद |
नंदीश्वर-पूजा करें, ध्यावें आदि जिनंद |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||६||
Aisō vaca rāṇī sun’yō, mana mēṁ bhayō ānanda |
Nandīśvara-pūjā karēṁ, dhydhyāvēṁ ādi jinanda |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||6||

 
कार्तिक फागुन साढ़ में, पालें मन-वच-काय |
आठ-दिवस पूजा करें, तीन भवांतर थाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||७||
Kārtika phāguna sāṛha mēṁ, pālēṁ mana-vaca-kāya |
Āṭha-divasa pūjā karēṁ, tīna bhavāntara thāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||7||

 
विद्यापति सुन चालियो, रच्यो विमान अनूप |
रानी बरजे राय को, तुम हो मानुष-भूप |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||८||
Vidyāpati suna cāliyō, racyō vimāna anūpa |
Rānī baraje rāya kō, tuma hō mānuṣa-bhūpa |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||8||

 
मानुषोत्तर लंघे नहीं, मानुष जेती जात |
जिनवाणी निश्चय कही, तीन-भुवन विख्यात |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||९||
Mānuṣōttara laṅghē nahīṁ, mānuṣa jētī jāta |
Jinavāṇī niścaya kahī, tīna-bhuvana vikhyāta |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||9||

 
पर विद्यापति ना सुनि, चल्यो नंदीश्वर-द्वीप |
मानुषोत्र-गिरसों मिलो, जाय विमान महीप |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१०||
Para vidyāpati nā suni, calyō nandīśvara-dvīpa |
Mānuṣōtra-girasōṁ milō, jāya vimāna mahīpa |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||10||

 
मानुषोत्र की भेंट तें, परो धरनि खिर भार |
विद्यापति-भव चूरियो, देव भयो सुरसार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||११||
Mānuṣōtra kī bhēṇṭa teṁ, parō dharani khira bhāra |
Vidyāpati-bhava cūriyō, dēva bhayō surasāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||11||

 
द्वीप-नंदीश्वर छिनक में, पूजा वसु-विध ठान |
करी सु मन-वच-काय से, माल लर्इ कर मान |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१२||
Dvīpa-nandīśvara chinaka mēṁ, pūjā vasu-vidha ṭhāna |
Karī su mana-vaca-kāya sē, māla lai kara māna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||12||

 
आनंद सों घर आइयो, नंदीश्वर कर जात्र |
विद्यापति को रूप धर, राणी सों कहे बात |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१३||
Ānanda sōn ghara ā’iyō, nandīśvara kara jātra |
Vidyāpati kō rūpa dhara, rāṇī sōṁ kahe bāta |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||13||

 
राणी बोली सुन राजा, यह तो कबहुँ न होय |
जिनवाणी मिथ्या नहीं, निश्चय मन में सोय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१४||
Rāṇī bōlī suna rājā, yaha tō kabahum̐ na hōya |
Jinavāṇī mithyā nahīṁ, niścaya mana mēṁ sōya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||14||

 
नंदीश्वर की माल ले, राय दिखार्इ आय |
अब तू साँचों जान मोहि, पूजन कर बहु भाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१५||
Nandīśvara kī māla lē, rāya dikhāi āya |
Aba tū sām̐cōṁ jāna mōhi, pūjana kara bahu bhāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||15||

 
रानी फिर ता सों कहे, नर-भव परसे नाहिं |
पश्चिम सूरज-उदय हुए, जिनवाणी शुचि ताहि |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१६||
Rānī phira tāsōṁ kahe, nara-bhava parasē nāhiṁ |
Paścima sūraja-udaya hu’ē, jinavāṇī śuci tāhi |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||16||

 
रानी सों नृप फिर कही, बावन-भवन जिनाल |
तेरह-तेरह मैं वंदे, पूजन करि तत्काल |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१७||
Rānī sōṁ nr̥pa phira kahī, bāvana-bhavana jināla |
Tēraha-tēraha maiṁ vandē, pūjana kari tatkāla |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||17||

 
जयमाला तहँ मो मिली, आयो हूँ तुझ पास |
अब तू मिथ्या मान मत, कर मेरो विश्वास |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१८||
Jayamālā taham̐ mō milī, āyō hūm̐ tujha pāsa |
Aba tū mithyā māna mata, kara mērō viśvāsa |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||18||

 
पूरब-दक्षिण में वंदे, पश्चिम-उत्तर जान |
मैं मिथ्या नहिं भाषहूँ, श्रीजिनवर की आन |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||१९||
Pūraba-dakṣiṇa mēṁ vandē, paścima-uttara jāna |
Maiṁ mithyā nahiṁ bhāṣahūm̐, śrījinavara kī āna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||19||

 
हे रानी तें सच कही, जिनवानी शुभ-सार |
ढार्इ द्वीप न लंघर्इ, मानुष-भव विस्तार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२०||
Hē rānī tēṁ saca kahī, jinavānī śubha-sāra |
Ḍhāi dvīpa na laṅghai, mānuṣa-bhava vistāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||20||

 
विद्यापति तें सुर भयो, रूप धरो शुभ सोय |
रानी की स्तुति करी, निश्चय समकित तोय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२१||
Vidyāpati-teṁ sura bhayō, rūpa dharō śubha sōya |
Rānī kī stuti karī, niścaya samakita tōya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||21||

 
देव कह्यो अब रानि सुन, मानुषोत्र मिलो जाय |
तहँ तें चय मैं सुर भयो, पूजे नंदीश्वर पाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२२||
Dēva kahyō aba rāni suna, mānuṣōtra milō jāya |
Taham̐ teṁ caya maiṁ sura bhayō, pūjē nandīśvara pāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||22||

 
एक भवांतर मो रह्यो, जिनशासन परमान |
मिथ्याती माने नहीं, श्रावक निश्चय आन |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२३||
Ēka bhavāntara mō rahyō, jinaśāsana paramāna |
Mithyātī mānē nahīṁ, śrāvaka niścaya āna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||23||

 
सुर-चय नर हथनापुरी, राज कियो भरपूर |
परिग्रह-तजि संयम लियो, कर्म-महागिर चूर |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२४||
Sura-caya nara hathanāpurī, rāja kiyō bharapūra |
Parigraha-taji sanyama liyō, karma-mahāgira cūra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||24||

 
केवलज्ञान उपाय कर, मोक्ष गये मुनिराय |
शाश्वत-सुख विलसे जहाँ, जामन-मरन मिटाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२५||
Kēvalajñāna upāya kara, mōkṣa gayē munirāya |
Śāśvata-sukha vilasē jahām̐, jāmana-marana miṭāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||25||

 
अब रानी की सुन कथा, संयम लीनो धार |
तपकर चयकर सुर भयी, विलसे सुख विस्तार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२६||
Aba rānī kī suna kathā, sanyama līnō dhāra |
Tapakara cayakara sura bhayī, vilasē sukha vistāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||26||

 
गजपुर नगरी अवतरो, राज करे बहु भाय |
सोलहकारण भाइयो, धर्म सुन्यो अधिकाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२७||
Gajapura nagarī avatarō, rāja karē bahu bhāya |
Sōlahakāraṇa bhā’iyō, dharma sun’yō adhikāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||27||

 
मुनि संघाटक आइयो, माली सार जनाय |
राजा वंद्यो भाव सों, पुण्य बढ़्यो अधिकाय |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२८||
Muni saṅghāṭaka ā’iyō, mālī sāra janāya |
Rājā vandyō bhāvasōṁ, puṇya baṛhayō adhikāya |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||28||

 
राजा मन वैरागियो, संयम लीनो सार |
आठ सहस नृप साथ ले, यह संसार-असार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||२९||
Rājā mana vairāgiyō, sanyama līnō sāra |
Āṭha sahasa nr̥pa sātha lē, yaha sansāra-asāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||29||

 
केवलज्ञान उपाय के, दोय-सहस निर्वान |
दोय-सहस सुख स्वर्ग के, भोगे भोग सुथान |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३०||
Kēvalajñāna upāya kē, dōya-sahasa nirvāna |
Dōya-sahasa sukha svarga kē, bhōgē bhōga suthāna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||30||

 
चार-सहस भूलोक में, हंडे बहु-संसार |
काल पाय शिवपुर गये, उत्तम-धर्म विचार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३१||
Cāra-sahasa bhūlōka mēṁ, haṇḍē bahu-sansāra |
Kāla pāya śivapura gayē, uttama-dharma vicāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||31||

 
वरत-अठार्इ जे करें, तीन जन्म परमान |
लोकालोक सु जान ही, सिद्ध अरथ-कुल खान |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३२||
Varata-aṭhāi jē karēṁ, tīna janma paramāna |
Lōkālōka su jāna hī, sid’dha aratha-kula khāna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||32||

 
भव-समुद्र के तरण को, पावन नौका जान |
जे जिय करें सुभाव सों, जिनवर साँच बखान |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३३||
Bhava-samudra kē taraṇa kō, pāvana naukā jāna |
Jē jiya karēṁ subhāva sōṁ, jinavara sām̐ca bakhāna |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||33||

 
मन-वच-काया तें पढ़ें, ते पावें भव पार |
‘विनयकीर्ति’ सुखसों भजे, जन्म सुफल संसार |
प्राणी वरत अठार्इ जे करें, ते पावें भव-पार ||३४||
Mana-vaca-kāyā teṁ paṛhēṁ, tē pāvēṁ bhava pāra |
‘Vinayakīrti’ sukhasōṁ bhajē, janma suphala sansāra |
Prāṇī varata aṭhāi jē karēṁ, tē pāvēṁ bhava-pāra ||34||

* * * A * * *

लघु समाधिमरण-पाठLaghu Samādhimaraṇa-Pāṭha


 
pdf Audio pdf PDF
 
कविश्री द्यानतराय
Kaviśrī Dyānatarāya

 
गौतमस्वामी वंदूं नामी, मरणसमाधि भला है |
मैं कब पाऊँ निशदिन ध्याऊँ, गाऊँ वचन-कला है ||
देव-धर्म-गुरु प्रीति महा दृढ़, सप्त-व्यसन नहिं जाने |
त्यागे-बाइस-अभक्ष संयमी, बारह-व्रत नित ठाने ||१||
Gautamasvāmī vanduṁ nāmī, maraṇasamādhi bhalā hai |
Maiṁ kaba pā’ūm̐ niśadina dhyā’ūm̐, gā’ūm̐ vacana-kalā hai ||
Dēva-dharma-guru prīti mahā dr̥ṛha, sapta-vyasana nahiṁ jānē |
Tyāgē-bā’isa-abhakṣa sanyamī, bāraha-vrata nita ṭhānē ||1||
 
चक्की-उखरी-चूलि-बुहारी-पानी त्रस न विराधे |
बनिज करे परद्रव्य हरे नहिं, छहों कर्म इमि साधे ||
पूजा शास्त्र गुरुन की सेवा, संयम तप चहुँ दानी |
पर-उपकारी अल्प-अहारी, सामायिक-विधि-ज्ञानी ||२||
Cakkī-ukharī-cūli-buhārī-pānī trasa na virādhē |
Banija kare paradravya hare nahiṁ, chahōṁ karma imi sādhē ||
Pūjā śāstra guruna kī sēvā, sanyama tapa cahum̐ dānī |
Para-upakārī alpa-ahārī, sāmāyika-vidhi-jñānī ||2||
 
जाप जपे तिहुँ योग धरे दृढ़, तन की ममता टारे |
अन्त-समय वैराग्य सम्हारे, ध्यान-समाधि विचारे ||
आग लगे अरु नाव डुबे जब, धर्म-विघन जब आवे |
चार-प्रकार आहार त्याग के, मंत्र-सु मन में ध्यावे ||३||
Jāpa japē tihum̐ yōga dharē dr̥ṛha, tana kī mamatā ṭārē |
Anta-samaya vairāgya samhārē, dhyāna-samādhi vicārē ||
Āga lagē aru nāva ḍubē jaba, dharma-vighana jaba āvē |
Cāra-prakāra āhāra tyāga kē, mantra-su mana mēṁ dhyāvē ||3||
 
रोग-असाध्य जरा बहु देखे, कारण ओर निहारे |
बात बड़ी है जो बनि आवे, भार-भवन को टारे ||
जो न बने तो घर में रह करि, सब सों होय निराला |
मात पिता सुत तिया को सौंपे, निज परिग्रह तिहि काला ||४||
Rōga-asādhya jarā bahu dēkhē, kāraṇa ōra nihārē |
Bāta baṛī hai jō bani āvē, bhāra-bhavana kō ṭārē ||
Jō na banē tō ghara mēṁ raha kari, saba sōṁ hōya nirālā |
Māta pitā suta tiyā kō saumpe, nija parigraha tihi kālā ||4||
 
कुछ चैत्यालय कुछ श्रावकजन, कुछ दु:खिया धन देर्इ |
क्षमा-क्षमा सब ही सों कहिके, मन की शल्य हनेर्इ ||
शत्रुन सों मिल निज कर-जोरे, मैं बहु-कीनी बुरार्इ |
तुम से प्रीतम को दु:ख दीने, क्षमा करो सो भार्इ ||५||
Kucha caityālaya kucha śrāvakajana, kucha du:Khiyā dhana dēi |
Kṣamā-kṣamā saba hī sōṁ kahikē, mana kī śalya hanēi ||
Śatruna sōṁ mila nija kara-jōrē, maiṁ bahu-kīnī burāi |
Tuma sē prītama kō du:Kha dīnē, kṣamā karō sō bhāi ||5||
 
धन-धरती जो मुख सों माँगे, सो सब दे संतोषे |
छहों काय के प्राणी ऊपर, करुणा-भाव विशेषे ||
ऊँच-नीच घर बैठ जगह इक, कुछ भोजन कुछ पय ले |
दूधाधारी क्रम-क्रम तजिके, छाछ-अहार पहेले ||६||
Dhana-dharatī jō mukha sōṁ mām̐gē, sō saba dē santōṣē |
Chahōṁ kāya kē prāṇī ūpara, karuṇā-bhāva viśēṣē ||
Ūm̐ca-nīca ghara baiṭha jagaha ika, kucha bhōjana kucha paya lē |
Dūdhādhārī krama-krama tajikē, chācha-ahāra pahēle ||6||
 
छाछ त्यागि के पानी राखे, पानी तजि संथारा |
भूमि माँहि थिर-आसन मांडे, साधर्मी-ढिंग प्यारा ||
जब तुम जानो यह न जपे है, तब जिनवाणी पढ़िये |
यों कहि मौन लियो सन्यासी, पंच-परमपद गहिये ||७||
Chācha tyāgi kē pānī rākhē, pānī taji santhārā |
Bhūmi mām̐hi thira-āsana māṇḍē, sādharmī-ḍhiṅga pyārā ||
Jaba tuma jānō yaha na japē hai, taba jinavāṇī paṛhiyē |
Yōṁ kahi mauna liyō san’yāsī, pan̄ca-paramapada gahiyē ||7||
 
चार-अराधन मन में ध्यावे, बारह-भावन भावे |
दशलक्षण मुनि-धर्म विचारे, रत्नत्रय मन ल्यावे ||
पैंतीस-सोलह-षट्-पन-चारों-दुइ-इक वरन विचारे |
काया तेरी दु:ख की ढेरी, ज्ञानमयी तू सारे ||८||
Cāra-arādhana mana mēṁ dhyāvē, bāraha-bhāvana bhāvē |
Daśalakṣaṇa muni-dharma vicārē, ratnatraya mana lyāvē ||
Paintīsa-sōlaha-ṣaṭ-pana-cārōṁ-du’i-ika varana vicārē |
Kāyā tērī du:Kha kī ḍhērī, jñānamayī tū sārē ||8||
 
अजर-अमर निज-गुण सों पूरे, परमानंद सुभावे |
आनंदकंद चिदानंद साहब, तीन-जगत्पति ध्यावे ||
क्षुधा-तृषादिक होय परीषह, सहे भाव-सम राखे |
अतीचार पाँचों सब त्यागे, ज्ञान-सुधारस चाखे ||९||
Ajara-amara nija-guṇa sōṁ pūrē, paramānanda subhāvē |
Ānandakanda cidānanda sāhaba, tīna-jagatpati dhyāvē ||
Kṣudhā-tr̥ṣādika hōya parīṣaha, sahē bhāva-sama rākhē |
Atīcāra pām̐cōṁ saba tyāgē, jñāna-sudhārasa cākhē ||9||
 
हाड़-मांस सब सूख जाय जब, धर्मलीन तन त्यागे |
अद्भुत पुण्य-उपाय स्वर्ग में, सेज उठे ज्यों जागे ||
तहाँ तें आवे शिवपद पावे, विलसे सुक्ख अनंतो |
‘द्यानत’ यह गति होय हमारी, जैनधर्म जयवंतो ||१०||
Hāṛa-mānsa saba sūkha jāya jaba, dharmalīna tana tyāgē |
Adbhuta puṇya-upāya svarga mēṁ, sēja uṭhē jyōṁ jāgē ||
Tahām̐ teṁ āvē śivapada pāvai, vilasē sukkha anantō |
‘Dyānata’ yaha gati hōya hamārī, jainadharma jayavantō ||10||
* * * A * * *