आरती संग्रह Aarti Sangrah

आरती श्री जिनराज कीĀratī Śrī Jinarāja Kī

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF
 
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
सुर नर असुर करत तुम सेवा, तुमही सब देवन के देवा |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Sura nara asura karata tuma sēvā, tumahī saba dēvana kē dēvā |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
पंच महाव्रत दुर्द्धर धारे, राग रोष परिणाम विदारे |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Pan̄ca mahāvrata durd’dhara dhārē, rāga rōṣa pariṇāma vidārē |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
भव भय भीत शरन जे आये, ते परमारथ पंथ लगाये |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Bhava bhaya bhīta śarana jē āyē, tē paramāratha pantha lagāyē |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
जो तुम नाम जपे मनमाँही, जनम मरन भय ताको नाहीं |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Jō tuma nāma jape manamām̐hī, janama marana bhaya tākō nāhīṁ |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
समवसरन संपूरन शोभा, जीते क्रोध मान छल लोभा |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Samavasarana sampūrana śōbhā, jītē krōdha māna chala lōbhā |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
तुम गुण हम कैसे करि गावें, गणधर कहत पार नहिं पावें |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Tuma guṇa hama kaisē kari gāveṁ, gaṇadhara kahata pāra nahiṁ pāveṁ |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |
करुणासागर करुणा कीजे, ‘द्यानत’ सेवक को सुख दीजे |
आरती श्रीजिनराज तिहारी, करम दलन संतन हितकारी |
Karuṇāsāgara karuṇā kījē, ‘dyānata’ sēvaka kō sukha dījē |
Aratī śrījinarāja tihārī, karama dalana santana hitakārī |

* * * A * * *

आरती : पंच-परमेष्ठीĀratī: Pan̄ca-Paramēṣṭhī

कविश्री द्यानतराय
Kaviśrī Dyānatarāya

pdf Audio pdf PDF
 
(चौपार्इ)
(caupāi)
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
 
पहली आरति श्रीजिनराजा, भव दधि पार उतार जिहाजा |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Pahalī ārati śrījinarājā, bhava dadhi pāra utāra jihājā |
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
 
दूसरी आरति सिद्धन केरी, सुमिरन करत मिटे भव फेरी |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Dūsarī ārati sid’dhana kērī, sumirana karata miṭai bhava phērī
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
 
तीजी आरति सूरि मुनिंदा, जनम मरन दु:ख दूर करिंदा |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Tījī ārati sūri munindā, janama marana du:Kha dūra karindā |
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
 
चौथी आरति श्री उवझाया, दर्शन देखत पाप पलाया |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Cauthī ārati śrī’uvajhāyā, darśana dēkhata pāpa palāyā |
Iha vidhi maṅgala ārati kīje, pan̄ca paramapada bhaja sukha līje |
 
पाँचमि आरति साधु तिहारी, कुमति विनाशन शिव अधिकारी |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Pām̐cami ārati sādhu tihārī, kumati vināśana śiva adhikārī |
Iha vidhi maṅgala ārati kīje pan̄ca paramapada bhaja sukha līje |
 
छट्ठी ग्यारह प्रतिमाधारी, श्रावक वंदूं आनंदकारी |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Chaṭṭhī gyāraha pratimādhārī, śrāvaka vanduṁ ānandakārī |
Iha vidhi maṅgala ārati kīje pan̄ca paramapada bhaja sukha līje |
 
सातमि आरति श्रीजिनवानी, ‘द्यानत’ सुरग मुकति सुखदानी |
इह विधि मंगल आरति कीजे, पंच परमपद भज सुख लीजे |
Sātami ārati śrījinavānī, ‘dyānata’ suraga mukati sukhadānī |
Iha vidhi maṅgala ārati kīje pan̄ca paramapada bhaja sukha līje |
* * * A * * *

test12

Lorem Ipsum is simply dummy text of the printing and typesetting industry. Lorem Ipsum has been the industry’s standard dummy text ever since the 1500s, when an unknown printer took a galley of type and scrambled it to make a type specimen book. It has survived not only five centuries, but also the leap into electronic typesetting, remaining essentially unchanged. It was popularised in the 1960s with the release of Letraset sheets containing Lorem Ipsum passages, and more recently with desktop publishing software like Aldus PageMaker including versions of Lorem Ipsum.