स्वयंभूस्तोत्र-भाषाSvayambhūstōtra-Bhāṣā

मूल (संस्कृत) रचना :आचार्य समंतभद्र
भाषा (हिन्दी) अनुवाद : कविश्री द्यानतराय
Mūla (sanskrit) rachana: ācārya samantabhadra
Bhasha (hindī) anuvāda: Kaviśrī dyānatarāya

pdf Audio pdf PDF

विद्वानों, योगियों और त्यागी-तपस्वियों के स्वामी आचार्य समंतभद्र सोत्साह मुनि जीवन व्यतीत कर रहे थे, उस समय असाता वेदनीय कर्म के प्रबल उदय से उन्हें ‘भस्मक’ नाम का महारोग हो गया। मुनिचर्या के दौरान इस रोग का शमन होना असंभव जानकर उन्होंने अपने गुरु से सल्लेखना धारण करने के लिए आज्ञा चाही| गुरु महाराज ने कहा कि आप के द्वारा जिन-शासन की विशेष प्रभावना होनी है, सल्लेखना का समय अभी नहीं आया है।
Vidvānōṁ, yōgiyōṁ aura tyāgī-tapasviyōṁ ke svāmī ācārya samantabhadra sōtsāha muni jīvana vyatīta kara rahē thē, usa samaya asātā vēdanīya karma ke prabala udaya sē unhēṁ ‘bhasmaka’ nāma kā mahārōga hō gayā. Municaryā ke daurāna isa rōga kā śamana hōnā asambhava jānakara unhōnnē apanē guru sē sallēkhanā dharaṇa karanē ke liye ājñā cāhī| guru mahārāja nē kahā ki āpa ke dvārā jin-śāsana ki vishesh prabhaavana honee hai, sallēkhanā kā samaya abhī nahīṁ āyā hai |

रोग-शमन हेतु तृप्त भोजन की आज्ञा लेकर आपने दिगम्बर वेष का त्याग किया और कांची में मलिन वेषधारी दिगम्बर रहे, राजा ने उन्हें सही-सही परिचय बताने के लिए कहा। समंतभद्र ने कहा कि मैं आचार्य हूँ, शास्त्रार्थियों में श्रेष्ठ हूँ, पण्डित हूँ, ज्योतिषी हूँ, वैद्य हूँ, कवि हूँ, मांत्रिक-तांत्रिक हूँ, हे राजन! इस संपूर्ण पृथ्वी में मैं आज्ञा सिद्ध हूँ, अधिक क्या कहूँ, सिद्ध सारस्वत हूँ और अब आपके सम्मुख जैन-वादी खड़ा है, जिसकी शक्ति हो मुझसे शास्त्रार्थ कर ले।
Rōga-śamana hētu trapt bhōjana kī ājñā lēkara āpanē digambara vēṣa kā tyāga kiyā aura kān̄cī mēṁ malina vēṣadharī digambara rahē, rājā nē unhēṁ sahī-sahī paricaya batānē ke li’ē kahā. Samantabhadra nē kahā ki maiṁ ācārya hūm̐, śāstrārthiyōṁ mēṁ śrēṣṭa hūm̐, paṇḍita hūm̐, jyōtiṣī hūm̐, vaidya hūm̐, kavi hūm̐, māntrika – tāntrika hūm̐, hē rājana! Isa sampūrṇa pr̥thvī mēṁ maiṁ ājñā sid’dha hūm̐, adhika kyā kahūm̐, sid’dha sārasvata hūm̐ aura aba āpa ke sam’mukha jaina -vādī khaṛā hai, jisakī śakti hō mujhasē śāstrārtha kara lē |


उन्होंने चौबीस तीथर्करों का स्तवन शुरु किया, जब वे आठवें तीर्थंकर चन्द्रप्रभु का स्तवन कर रहे थे तब चन्द्रप्रभु भगवान की मूर्ति प्रकट हो गर्इ। स्तवन पूर्ण हुआ। यह स्तवन ‘स्वयंभूस्तोत्र’ के नाम से प्रसिद्ध है। इसकी कथा ब्र. नेमिदत्त कथाकोश के आधार पर है।
Unhōnnē caubīsa tītharkarōṁ kā stavana śuru kiyā, jaba vē āṭhavēṁ tīrthaṅkara candraprabhu kā stavana kara rahē thē taba candraprabh bhagavāna kī mūrti prakaṭa hō gai. Stavana pūrṇa hu’ā. Yaha stavana ‘svayambhū-strōta’ ke nāma sē prasid’dha hai. Isakī kathā bra. nēmidatta kathākōśa ke ādhara para hai.

(चौपार्इ छन्द)
(Caupāi chanda)
राजविषैं जुगलनि सुख कियो, राजत्याग भवि शिवपद लियो |
स्वयंबोध स्वयंभू भगवान्, वंदूं आदिनाथ गुणखान ||१||

Rājaviṣaiṁ jugalani sukha kiyō, rājatyāga bhavi śivapada liyō |
Svayambōdha svayambhū bhagavān, vanduṁ ‘ādinātha’ guṇakhāna ||1||


इन्द्र क्षीरसागर जल लाय, मेरु न्हवाये गाय बजाय |
मदन विनाशक सुख करतार, वंदूं अजित अजित-पदकार ||२||
Indra kṣīrasāgara jala lāya, mēru nhavāyē gāya bajāya |
Madana vināśaka sukha karatāra, vanduṁ ‘ajita’ ajita-padakāra ||2||


शुक्लध्यान करि करम विनाशि, घाति-अघाति सकल दु:ख राशि |
लह्यो मुकतिपद सुख अविकार, वंदूं संभव भव-दु:ख टार ||३||
Śukladhyāna kari karama vināśi, ghāti-aghāti sakala du:Kha rāśi |
Lahyō mukatipada sukha avikāra, vanduṁ ‘sambhava’ bhava-du:Kha ṭāra ||3||


माता पश्चिम रयन मँझार, सुपने देखे सोलह सार |
भूप-पूछि फल सुनि हरषाय, वंदूं अभिनंदन मन लाय ||४||
Mātā paścima rayana mam̐jhāra, supanē dēkhē sōlaha sāra |
Bhūpa-pūchi phala suni haraṣāya, vandauṁ ‘abhinandana’ mana lāya ||4||


सब कुवादवादी सरदार, जीते स्याद्वाद-धुनि धार |
जैनधरम-परकाशक स्वाम, सुमतिदेव पद करहुँ प्रणाम ||५||
Saba kuvādavādī saradāra, jītē syādvāda-dhuni dhāra |
Jaina dharama-parakāśaka svāma, ‘sumatidēva’ pada karahum̐ praṇāma ||5||


गर्भ अगाऊ धनपति आय, करी नगर-शोभा अधिकाय |
बरसे रतन पंचदश-मास, नमूं पदमप्रभ सुख की राश ||६||
Garbha agā’ū dhanapati āya, karī nagara-śōbhā adhikāya |
Barasē ratana pan̄cadaśa-māsa, namuṁ ‘padamaprabha’ sukha kī rāśa ||6||


इन्द्र फणीन्द्र नरेन्द्र त्रिकाल, बानी सुनि-सुनि होहिं खुशाल |
द्वादश सभा ज्ञान-दातार, नमूं सुपारसनाथ निहार ||७||
Indra phaṇīndra narēndra trikāla, bānī suni-suni hōhiṁ khuśāla |
Dvādaśa sabhā jñāna-dātāra, namuṁ ‘supārasanātha’ nihāra ||7||


सुगुन छियालिस हैं तुम माँहिं, दोष-अठारह कोऊ नाहिं |
मोह-महातम-नाशक दीप, नमूं चंद्रप्रभ राख समीप ||८||
Suguna chiyālisa haiṁ tuma mām̐hiṁ, dōṣa-aṭhāraha kō’ū nāhiṁ |
Mōha-mahātama-nāśaka dīpa, namuṁ ‘candraprabha’ rākha samīpa ||8||


द्वादशविध तप करम विनाश, तेरहविध-चारित्र प्रकाश |
निज अनिच्छ भवि इच्छकदान, वंदूं पुष्पदंत मन-आन ||९||
Dvādaśavidha tapa karama vināśa, tērahavidh-cāritra prakāśa |
Nija aniccha bhavi icchakadāna, vanduṁ ‘puṣpadanta’ mana-āna ||9||


भवि-सुखदाय सुरग तें आय, दशविधि धरम कह्यो जिनराय |
आप-समान सबनि सुख देह, वंदूं शीतल धर्म-सनेह ||१०||
Bhavi-sukhadāya suraga teṁ āya, daśavidhi dharama kahyō jinarāya |
Āpa-samāna sabani sukha dēha, vanduṁ ‘śītala’ dharma-sanēha ||10||


समता-सुधा कोप-विष-नाश, द्वादशांग-वानी परकाश |
चार संघ-आनंद-दातार, नमूं श्रेयांस जिनेश्वर सार ||११||
Samatā-sudhā kōpa-viṣa-nāśa, dvādaśāṅga-vānī parakāśa |
Cāra saṅgha-ānanda-dātāra, namuṁ ‘śrēyānsa’ jinēśvara sāra ||11||


Ratanatraya sira mukuṭa viśāla, śōbhe kaṇṭha suguna-mani-māla |
Muktināra-bharttā bhagavān, ‘vāsupūjya’ vanduṁ dhara dhyāna ||12||


परम समाधि-स्वरूप जिनेश, ज्ञानी-ध्यानी हित-उपदेश |
कर्म नाशि शिव-सुख-विलसंत, वंदूं विमलनाथ भगवंत ||१३||
Parama samādhi-svarūpa jinēśa, jñānī-dhyānī hita-upadēśa |
Karma nāśi śiva-sukha-vilasanta, vanduṁ ‘vimalanātha’ bhagavanta ||13||


अंतर-बाहिर परिग्रह टारि, परम दिगंबर-व्रत को धारि |
सर्वजीव-हित-राह दिखाय, नमूं अनंत वचन मनलाय ||१४||
Antara-bāhira parigraha ṭāri, parama digambara-vrata kō dhāri |
Sarvajīva-hita-rāha dikhāya, namuṁ ‘ananta’ vacana manalāya ||14||


सात तत्त्व पंचासतिकाय, नव-पदार्थ छह द्रव्य बताय |
लोक अलोक सकल परकाश, वंदूं धर्मनाथ अविनाश ||१५||
Sāta tattva pan̄cāsatikāya, nava-padārtha chaha dravya batāya |
Lōka alōka sakala parakāśa, vanduṁ ‘dharmanātha’ avināśa ||15||


पंचम चक्रवर्ति निधिभोग, कामदेव द्वादशम मनोग |
शांतिकरण सोलम-जिनराय, शांतिनाथ वंदूं हरषाय ||१६ ||
Pan̄cama cakravarti nidhibhōga, kāmadēva dvādaśama manōga |
Śāntikaraṇa sōlama-jinarāya, ‘śāntinātha’ vanduṁ haraṣāya ||16||


बहु थुति करे हरष नहिं होय, निंदे दोष गहें नहिं कोय |
शीलवान परब्रह्म-स्वरूप, वंदूं कुंथुनाथ शिवभूप ||१७||
Bahu thuti karē haraṣa nahiṁ hōya, nindē dōṣa gaheṁ nahiṁ kōya |
Śīlavāna parabrahma-svarūpa, vanduṁ ‘kunthunātha’ śivabhūpa ||17||


द्वादश-गण पूजें सुखदाय, थुति-वंदना करें अधिकाय |
जाकी निज-थुति कबहुँ न होय, वंदूं अर जिनवर-पद दोय ||१८||
Dvādaśa-gaṇa pūjēṁ sukhadāya, thuti-vandanā kareṁ adhikāya |
Jākī nija-thuti kabahum̐ na hōya, vanduṁ ‘ara’ jinavara-pada dōya ||18||


परभव रतनत्रय-अनुराग, इहभव ब्याह-समय वैराग |
बाल-ब्रह्म-पूरन-व्रत धार, वंदूं मल्लिनाथ जिनसार ||१९||
Parabhava ratanatraya-anurāga, ihabhava byāha-samaya vairāga |
Bāla-brahma-pūrana-vrata dhāra, vanduṁ ‘mallinātha’ jinasāra ||19||


बिन उपदेश स्वयं वैराग, थुति लोकांत करें पग लाग |
नम: सिद्ध कहि सब व्रत लेहिं, वंदूं मुनिसुव्रत व्रत देहिं ||२०||
Bina upadēśa svayaṁ vairāga, thuti lōkānta kareṁ paga lāga |
Namah Sid’dha kahi saba vrata lēhiṁ, vanduṁ ‘munisuvrata’ vrata dēhiṁ ||20||


श्रावक विद्यावंत निहार, भगति-भाव सों दियो अहार |
बरसी रतन-राशि तत्काल, वंदूं नमि प्रभु दीनदयाल ||२१||
Śrāvaka vidyāvanta nihāra, bhagati-bhāva soṁ diyō ahāra |
Barasī ratana-rāśi tatkāla, vanduṁ ‘nami’ prabhu dīnadayāla ||21||


सब जीवनि की बंदी छोड़ि, राग-द्वेष द्वै-बंधन तोर |
राजुल तजि शिव-तिय सों मिले, नेमिनाथ वंदूं सुख निले ||२२||
Saba jīvani kī bandī chōṛi, rāga-dvēṣa dvai-bandhana tōra |
Rājula taji śiva-tiya sauṁ milē, nēminātha vanduṁ sukha nilē ||22||


दैत्य कियो उपसर्ग अपार, ध्यान देखि आयो फनिधार |
गयो कमठ-शठ मुख कर श्याम, नमूं मेरुसम पारस स्वाम ||२३||
Daitya kiyō upasarga apāra, dhyāna dēkhi āyō phanidhāra |
Gayō kamaṭha-śaṭha mukha kara śyāma, namuṁ mērusama ‘pārasa’ svāma ||23||


भव-सागर तें जीव अपार, धरम-पोत में धरे निहार |
डूबत काढ़े दया-विचार, वर्द्धमान वंदूं बहु-बार ||२४||
Bhava-sāgara taiṁ jīva apāra, dharama-pōta mēṁ dharē nihāra |
Ḍūbata kāṛhē dayā-vicāra, ‘vard’dhamāna’ vanduṁ bahu-bāra ||24||

(दोहा)
चौबीसों पद-कमल-जुग, वंदूं मन वच काय |
‘द्यानत’ पढ़े सुने सदा, सो प्रभु क्यों न सहाय | |

(Dōhā)
Chaubīsō pada-kamala-juga, vanduṁ mana vaca kāya |
‘Dyānata’ paṛhe sune sadā, sō prabhu kyōṁ na sahāya ||

* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *