श्री सिद्धचक्र की स्तुतिŚrī Sid'dhacakra Kī Stuti

कविश्री पं. मक्खनलाल
Kaviśrī Paṁ. Makkhanalāla

 
श्री सिद्धचक्र का पाठ करो, दिन आठ,
ठाठ से प्रानी, फल पायो मैना रानी ||
मैना सुन्दरि इक नारी थी, कोढ़ी पति लख दु:खियारी थी,
नहिं पड़े चैन दिन रैन व्यथित अकुलानी |
फल पायो मैना रानी ||१||
Srī sid’dhacakra kā pāṭha karō, dina āṭha,
Thāṭha sē prānī, phala pāyō mainā rānī ||
Mainā sundari ika nārī thī, kōṛhī pati lakha du:Khiyārī thī,
Nahiṁ paṛē caina dina raina vyathita akulānī |
Phala pāyō mainā rānī ||1||
 
जो पति का कुष्ठ मिटाऊँगी, तो उभयलोक सुख पाऊँगी,
नहिं अजा गल-स्तन वत् निष्फल जिन्दगानी |
फल पायो मैना रानी ||२||
Jō pati kā kuṣṭha miṭā’ūm̐gī, tō ubhayalōka sukha pā’ūm̐gī,
Nahiṁ ajā gala-stana vat niṣphala jindagānī |
Phala pāyō mainā rānī ||2||
 
एक दिवस गर्इ जिन मंदिर में, दर्शन कर अति हरषी उर में,
फिर लखे साधु निर्ग्रन्थ दिगम्बर ज्ञानी |
फल पायो मैना रानी ||३||
Ēka divasa gai jina mandira mēṁ, darśana kara ati haraṣī ura mēṁ,
Phira lakhē sādhu nirgrantha digambara jñānī |
Phala pāyō mainā rānī ||3||
 
बैठी कर मुनि को नमस्कार, निज निन्दा करती बार-बार,
भर अश्रु नयन कहि मुनि सों दु:खद कहानी |
फल पायो मैना रानी ||४||
Baiṭhī kara muni kō namaskāra, nija nindā karatī bāra-bāra,
Bhara aśru nayana kahi muni sōṁ du:Khada kahānī |
Phala pāyō mainā rānī ||4||
 
बोले मुनि पुत्री! धैर्य धरो, श्री सिद्धचक्र का पाठ करो,
नहिं रहे कुष्ठ की तन में नाम निशानी |
फल पायो मैना रानी ||५||
Bōlē muni putrī! Dhairya dharō, śrī sid’dhacakra kā pāṭha karō,
Nahiṁ rahē kuṣṭha kī tana mēṁ nāma niśānī |
Phala pāyō mainā rānī ||5||
 
सुन साधु वचन हरषी मैना, नहिं होंय झूठ मुनि के बैना,
करके श्रद्धा श्री सिद्धचक्र की ठानी |
फल पायो मैना रानी ||६||
Suna sādhu vacana haraṣī mainā, nahiṁ hōnya jhūṭha muni kē bainā,
Karakē śrad’dhā śrī sid’dhacakra kī ṭhānī |
Phala pāyō mainā rānī ||6||
 
जब पर्व-अठार्इ आया था, उत्सव-युत पाठ कराया था,
सब के तन छिड़का यंत्र-न्हवन का पानी |
फल पायो मैना रानी ||७||
Jaba parva-aṭhāi āyā thā, utsava-yuta pāṭha karāyā thā,
Saba kē tana chiṛakā yantra-nhavana kā pānī |
Phala pāyō mainā rānī ||7||
 
गंधोदक छिड़कत वसु दिन में, नहिं रहा कुष्ठ किंचित् तन में,
भर्इ सात शतक की काया स्वर्ण समानी |
फल पायो मैना रानी ||८||
Gandhōdaka chiṛakata vasu dina mēṁ, nahiṁ rahā kuṣṭha kin̄cit tana mēṁ,
Bhai sāta śataka kī kāyā svarṇa samānī |
Phala pāyō mainā rānī ||8||
 
भव-भोग भोगि योगीश भये, श्रीपाल कर्म हनि मोक्ष गये,
दूजे भव मैना पार्इ शिव रजधानी |
फल पायो मैना रानी ||९||
Bhava-bhōga bhōgi yōgīśa bhayē, śrīpāla karma hani mōkṣa gayē,
Dūjē bhava mainā pāi śiva rajadhānī |
Phala pāyō mainā rānī ||9||
 
जो पाठ करें मन वच तन से, वे छूट जायँ भव बंधन से,
‘मक्खन’ मत करो विकल्प कहे जिनवाणी |
Jō pāṭha karēn mana vaca tana sē, vē chūṭa jāyam̐ bhava bandhana sē,
‘Makkhana’ mata karō vikalpa kahē jinavāṇī |
* * * A * * *
*****

Leave a Reply

Your email address will not be published. Required fields are marked *