श्री पंच-परमेष्ठी पूजा Śrī Pan̄ca-Paramēṣṭhī Pūjā

कविश्री राजमल पवैया
Kavi śrī Rājamala Pavaiyā

pdf Audio pdf PDF


अर्हन्त सिद्ध आचार्य नमन! हे उपाध्याय! हे साधु! नमन |
जय पंच परम परमेष्ठी जय, भवसागर तारणहार नमन ||
मन-वच-काया-पूर्वक करता हूँ, शुद्ध-हृदय से आह्वानन |
मम-हृदय विराजो! तिष्ठ! तिष्ठ! सन्निकट होहु मेरे भगवन ||
निज-आत्मतत्त्व की प्राप्ति-हेतु, ले अष्ट-द्रव्य करता पूजन |
तव चरणों के पूजन से प्रभु, निज-सिद्धरूप का हो दर्शन ||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु पञ्चपरमेष्ठिन्! अत्र अवतर! अवतर! संवौषट्! (आह्वाननं)
ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु पञ्चपरमेष्ठिन्! अत्र तिष्ठ! तिष्ठ! ठ:! ठ:! (स्थापनम्)
ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु पञ्चपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)

Ar’hanta sid’dha ācārya namana! Hē upādhyāya! Hē sādhu! Namana |
Jaya pan̄ca parama paramēṣṭhī jaya, bhavasāgara tāraṇahāra namana ||
Mana-vaca-kāyā-pūrvaka karatā hūm̐, śud’dha-hr̥daya sē āhvānana |
Mama-hr̥daya virājō! Tiṣṭha! Tiṣṭha! Sannikaṭa hōhu mērē bhagavana ||
Nija-ātmatattva kī prāpti-hētu, lē aṣṭa-dravya karatā pūjana |
Tava caraṇōṁ kē pūjana sē prabhu, nija-sid’dharūpa kā hō darśana ||

Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu pañcaparamēṣṭhin! Atra avatara! avatara! sanvauṣaṭ! (Āhvānanaṁ)
Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu pañcaparamēṣṭhin! Atra tiṣṭha! tiṣṭha! tha:! tha:! (Sthāpanam)
Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu pañcaparamēṣṭhin! Atra mama sannihitō bhava bhava vaṣaṭ! (Sannidhikaraṇam)


मैं तो अनादि से रोगी हूँ, उपचार कराने आया हूँ |
तुम सम उज्ज्वलता पाने को, उज्ज्वल जल भरकर लाया हूँ ||
मैं जन्म जरा मृतु नाश करूँ, ऐसी दो शक्ति हृदय स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: जन्म-जरा-मृत्यु-विनाशनाय जलं निर्वपामीति स्वाहा।१।
Maiṁ tō anādi sē rōgī hūm̐, upacāra karānē āyā hūm̐ |
Tuma sama ujjvalatā pānē kō, ujjvala jala bharakara lāyā hūm̐ ||
Maiṁ janma jarā mr̥tu nāśa karūm̐, aisī dō śakti hr̥daya svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Janma-jarā-mr̥tyu-vināśanāya jalaṁ nirvapāmīti svāhā ||1||

संसार-ताप में जल-जल कर, मैंने अगणित दु:ख पाए हैं |
निज शांत-स्वभाव नहीं भाया, पर के ही गीत सुहाए हैं ||
शीतल चंदन है भेंट तुम्हें, संसार-ताप नाशो स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: संसारताप-विनाशनाय चंदनं निर्वपामीति स्वाहा।२।
Sansāra-tāpa mēṁ jala-jala kara, main’nē agaṇita du:Kha pā’ē haiṁ |
Nija śānta-svabhāva nahīṁ bhāyā, para kē hī gīta suhā’ē haiṁ ||
Śītala candana hai bhēṇṭa tumhēṁ, sansāra-tāpa nāśō svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Sansāratāpa-vināśanāya candanaṁ nirvapāmīti svāhā ||2||

दु:खमय अथाह भवसागर में, मेरी यह नौका भटक रही |
शुभ-अशुभ भाव की भँवरों में, चैतन्य शक्ति निज अटक रही ||
तंदुल हैं धवल तुम्हें अर्पित, अक्षयपद प्राप्त करूँ स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: अक्षयपद-प्राप्तये अक्षतान् निर्वपामीति स्वाहा।३।
Du:Khamaya athāha bhavasāgara mēṁ, mērī yaha naukā bhaṭaka rahī |
Śubha-aśubha bhāva kī bham̐varōṁ mēṁ, caitan’ya śakti nija aṭaka rahī ||
Tandula haiṁ dhavala tumhēṁ arpita, akṣayapada prāpta karūm̐ svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Akṣayapada-prāptayē akṣatān nirvapāmīti svāhā ||3||

मैं काम-व्यथा से घायल हूँ, सुख की न मिली किंचित् छाया |
चरणों में पुष्प चढ़ाता हूँ, तुमको पाकर मन हरषाया ||
मैं कामभाव विध्वंस करूँ, ऐसा दो शील हृदय स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: कामबाण-विध्वंसनाय पुष्पं निर्वपामीति स्वाहा।४।
Maiṁ kāma-vyathā sē ghāyala hūm̐, sukha kī na milī kin̄cit chāyā |
Caraṇōṁ mēṁ puṣpa caṛhātā hūm̐, tumakō pākara mana haraṣāyā ||
Maiṁ kāmabhāva vidhvansa karūm̐, aisā dō śīla hr̥daya svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Kāmabāṇa-vidhvansanāya puṣpaṁ nirvapāmīti svāhā ||4||

मैं क्षुधा-रोग से व्याकुल हूँ, चारों गति में भरमाया हूँ |
जग के सारे पदार्थ पाकर भी, तृप्त नहीं हो पाया हूँ ||
नैवेद्य समर्पित करता हूँ, यह क्षुधा-रोग मेटो स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा।५।
Maiṁ kṣudhā-rōga sē vyākula hūm̐, cārōṁ gati mēṁ bharamāyā hūm̐ |
Jaga kē sārē padārtha pākara bhī, tr̥pta nahīṁ hō pāyā hūm̐ ||
Naivēdya samarpita karatā hūm̐, yaha kṣudhā-rōga mēṭō svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā ||5||

मोहांध महाअज्ञानी मैं, निज को पर का कर्त्ता माना |
मिथ्यातम के कारण मैंने, निज आत्म-स्वरूप न पहचाना ||
मैं दीप समर्पण करता हूँ, मोहांधकार क्षय हो स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: मोहांधकार-विनाशनाय दीपं निर्वपामीति स्वाहा।६।
Mōhāndha mahā’ajñānī maiṁ, nija kō para kā karttā mānā |
Mithyātama kē kāraṇa mainnē, nija ātma-svarūpa na pahacānā ||
Maiṁ dīpa samarpaṇa karatā hūm̐, mōhāndhakāra kṣaya hō svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Mōhāndhakāra-vināśanāya dīpaṁ nirvapāmīti svāhā ||6||

कर्मों की ज्वाला धधक रही, संसार बढ़ रहा है प्रतिपल |
संवर से आस्रव को रोकूँ, निर्जरा सुरभि महके पल-पल ||
मैं धूप चढ़ाकर अब आठों- कर्मों का हनन करूँ स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा।७।
Karmōṁ kī jvālā dhadhaka rahī, sansāra baṛha rahā hai pratipala |
Sanvara sē āsrava kō rōkūm̐, nirjarā surabhi mahakē pala-pala ||
Maiṁ dhūpa caṛhākara aba āṭhōṁ- karmōṁ kā hanana karūm̐ svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā ||7||

निज-आत्मतत्त्व का मनन करूँ, चिंतवन करूँ निज चेतन का |
दो श्रद्धा ज्ञान चारित्र श्रेष्ठ, सच्चा पथ मोक्ष निकेतन का ||
उत्तम फल चरण चढ़ाता हूँ, निर्वाण महाफल हो स्वामी |
हे! पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा।८।
Nija-ātmatattva kā manana karūm̐, cintavana karūm̐ nija cētana kā |
Dō śrad’dhā jñāna cāritra śrēṣṭha, saccā patha mōkṣa nikētana kā ||
Uttama phala caraṇa caṛhātā hūm̐, nirvāṇa mahāphala hō svāmī |
Hē! Pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā ||8||

जल चंदन अक्षत पुष्प दीप, नैवेद्य धूप फल लाया हूँ |
अब तक के संचित कर्मों का, मैं पुंज जलाने आया हूँ ||
यह अर्घ्य समर्पित करता हूँ, अविचल अनर्घ्यपद दो स्वामी |
हे पंच परम परमेष्ठी प्रभु, भव-दु:ख मेटो अंतर्यामी ||

ॐ ह्रीं श्री पञ्चपरमेष्ठिभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा।९।
Jala candana akṣata puṣpa dīpa, naivēdya dhūpa phala lāyā hūm̐ |
Aba taka kē san̄cita karmōṁ kā, maiṁ pun̄ja jalānē āyā hūm̐ ||
Yaha arghya samarpita karatā hūm̐, avicala anarghyapada dō svāmī |
Hē pan̄ca parama paramēṣṭhī prabhu, bhava-du:Kha mēṭō antaryāmī ||

Ōṁ hrīṁ śrī pañcaparamēṣṭhibhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā ||9||
जयमाला
Jayamālā
(ज्ञानोदय छन्द)
जय वीतराग सर्वज्ञ प्रभो, निज-ध्यान लीन गुणमय अपार |
अष्टादश दोष रहित जिनवर, अरिहन्त देव को नमस्कार ||१||

अविकल अविकारी अविनाशी, निजरूप निरंजन निराकार |
जय अजर अमर हे! मुक्तिकंत, भगवंत सिद्ध को नमस्कार ||२||

छत्तीस सुगुण से तुम मंडित, निश्चय रत्नत्रय हृदय धार |
हे! मुक्तिवधू के अनुरागी, आचार्य सुगुरु को नमस्कार ||३||

एकादश-अंग पूर्व-चौदह के, पाठी गुण पच्चीस धार |
बाह्यांतर मुनि-मुद्रा महान्, श्री उपाध्याय को नमस्कार ||४||

व्रत समिति गुप्ति चारित्र प्रबल, वैराग्य भावना हृदय धार |
हे! द्रव्य-भाव संयममय मुनिवर, सर्व साधु को नमस्कार ||५||

बहु पुण्य संयोग मिला नरतन, जिनश्रुत जिनदेव चरण दर्शन |
हो सम्यक् दर्शन प्राप्त मुझे, तो सफल बने मानव जीवन ||६||

निज पर का भेद जानकर मैं, निज को ही निज में लीन करूँ |
अब भेदज्ञान के द्वारा मैं, निज आत्म स्वयं स्वाधीन करूँ ||७||

निज में रत्नत्रय धारण कर, निज-परिणति को ही पहचानूँ |
पर-परिणति से हो विमुख सदा, निजज्ञान तत्त्व को ही जानूँ ||८||

जब ज्ञान ज्ञेय ज्ञाता विकल्प तज, शुक्ल ध्यान मैं ध्याऊँगा |
तब चार घातिया क्षय करके, अरिहन्त महापद पाऊँगा ||९||

है निश्चित सिद्ध स्वपद मेरा, हे प्रभु! कब इसको पाऊँगा |
सम्यक् पूजा-फल पाने को, अब निज स्वभाव में आऊँगा ||१०||

अपने स्वरूप की प्राप्ति-हेतु, हे प्रभु! मैंने की है पूजन |
तब तक चरणों में ध्यान रहे, जब तक न प्राप्त हो मुक्ति सदन ||११||

(Jñānōdaya Chanda)
Jaya vītarāga sarvajña prabhō, nija-dhyāna līna guṇamaya apāra |
Aṣṭādaśa dōṣa rahita jinavara, arihanta dēva kō namaskāra ||1||

Avikala avikārī avināśī, nijarūpa niran̄jana nirākāra |
Jaya ajara amara hē! Muktikanta, bhagavanta sid’dha kō namaskāra ||2||

Chattīsa suguṇa sē tuma maṇḍita, niścaya ratnatraya hr̥daya dhāra |
Hē! Muktivadhū kē anurāgī, ācārya suguru kō namaskāra ||3||

Ēkādaśa-aṅga pūrva-caudaha kē, pāṭhī guṇa paccīsa dhāra |
Bāhyāntara muni-mudrā mahān, śrī upādhyāya kō namaskāra ||4||

Vrata samiti gupti cāritra prabala,vairāgya bhāvanā hr̥daya dhāra |
Hē! Dravya-bhāva samyamamaya munivara, sarvasādhu kō namaskāra ||5||

Bahu puṇya sanyōga milā naratana, jinaśruta jinadēva caraṇa darśana |
Hō samyak-darśana prāpta mujhē, tō saphala banē mānava jīvana ||6||

Nija para kā bhēda jānakara maiṁ, nija kō hī nija mēṁ līna karūm̐ |
Aba bhēdajñāna kē dvārā maiṁ, nija ātma svayaṁ svādhīna karūm̐ ||7||

Nija mēṁ ratnatraya dhāraṇa kara, nija-pariṇati kō hī pahacānūm̐ |
Para-pariṇati sē hō vimukha sadā, nijajñāna tattva kō hī jānūm̐ ||8||

Jaba jñāna jñēya jñātā vikalpa taja, śukla dhyāna maiṁ dhyā’ūm̐gā |
Taba cāra ghātiyā kṣaya karakē, arihanta mahāpada pā’ūm̐gā ||9||

Hai niścita sid’dha svapada mērā, hē prabhu! Kaba isakō pā’ūm̐gā |
Samyak pūjā-phala pānē kō, aba nija svabhāva mēṁ ā’ūm̐gā ||10||

Apanē svarūpa kī prāpti-hētu, hē prabhu! Mainnē kī hai pūjana
Tab tak caraṇōṁ mēṁ dhyān rahē, jab tak na prāpt hō mukti sadan ||11||

ॐ ह्रीं श्री अरिहंतसिद्धाचार्योपाध्याय-सर्वसाधु पञ्चपरमेष्ठिभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Ōṁ hrīṁ śrī arihantasid’dhācāryōpādhyāya-sarvasādhu pañcaparamēṣṭhibhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |


हे! मंगलरूप अमंगल-हर, मंगलमय मंगलगान करूँ |
मंगलों में प्रथम श्रेष्ठ मंगल, णमोकार मंत्र का ध्यान करूँ ||

Hē! Maṅgalarūpa amaṅgala-hara, maṅgalamaya maṅgalagāna karūm̐ |
Maṅgalōṁ mēṁ pratham śrēṣṭh maṅgal, ṇamōkār mantra kā dhyān karūm̐ |

।।इत्याशीर्वाद: पुष्पांजलिं क्षिपेत्।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||

******

Leave a Reply

Your email address will not be published. Required fields are marked *