नवग्रह-अरिष्ट-निवारक विधान पूजनNavagraha-Ariṣṭa-Nivāraka Vidhāna poojan

आचार्य भद्रबाहु स्वामी
Acārya bhadrabāhu svāmī

pdf Audio pdf PDF

(पूजन विधि निर्देश)
(Poojan Procedure Guide)

प्रणम्याद्यन्ततीर्थेशं, धर्मतीर्थप्रवर्तकम्,
भव्यविघ्नोपशांत्यर्थं, ग्रहार्चा वर्ण्यते मया |
Praṇamyādyantatīrthēśaṁ, dharmatīrthapravartakam,
Bhavyavighnōpaśāntyarthaṁ, grahārcā varnyatē mayā |


मार्तण्डेन्दुकुजसौम्य – सूरसूर्यकृतांतका:,
राहुश्च केतुसंयुक्तो, ग्रहा: शांतिकरा नव ||
Mārtaṇḍēndukujasaumya – sūrasūryakr̥tāntakā:,
Rāhuśca kētusanyuktō, grahā: Śāntikarā nava ||

दोहा
Dōha
आद्य आदि जिनवर नमो, धर्म-प्रकाशनहार |
भव्य विघ्न-उपशांति को, ग्रहपूजा चितधार ||

Adya ādi jinavara namō, dharma-prakāśanahāra |
Bhavya vighna-upaśānti kō, grahapūjā citadhāra ||


काल-दोष परभाव सों, विकलप छूटे नाहिं |
जिन-पूजा में ग्रहनि की, पूजा मिथ्या नाहिं ||
Kāla-dōṣa parabhāva sōṁ, vikalapa chūṭē nāhiṁ |
Jina-pūjā mēṁ grahani kī, pūjā mithyā nāhiṁ ||


इस ही जम्बूद्वीप में, रवि-शशि मिथुन प्रमान |
ग्रह-नक्षत्र-तारा सहित, ज्योतिष-चक्र सुजान ||
Isa hī jambūdvīpa mēṁ, ravi-śaśi mithuna pramāna |
Graha-nakṣatra-tārā sahita, jyōtiṣa-cakra sujāna ||


तिनही के अनुसार सों, कर्म-चक्र की चाल |
सुख-दु:ख जानें जीव के, जिन-वच नेत्र विशाल ||
Tinahī kē anusāra sōṁ, karma-cakra kī cāla |
Sukha-du:Kha jānēṁ jīva kē, jina-vaca nētra viśāla ||


ज्ञान प्रश्न व्याकरण में, प्रश्न-अंग है आठ |
भद्रबाहु मुख जनित जो, सुनत कियो मुख पाठ ||
Jñāna praśna vyākaraṇa mēṁ, praśna-aṅga hai āṭha |
Bhadrabāhu mukha janita jō, sunata kiyō mukha pāṭha ||


अवधि-धारि मुनिराज जी, कहे पूर्वकृत कर्म |
उनके वच-अनुसार सो, हरे हृदय का भर्म ||
Avadhi-dhāri munirāja jī, kahē pūrvakr̥ta karma |
Unakē vaca-anusāra sō, harē hr̥daya kā bharma ||

सर्वाग्रहारिष्ट निवारक समुच्चय पूजा
Sarvagrahaarisht nivaarak Samuccaya Pūjā
(दोहा)
(dōhā)
अर्क चन्द्र कुज सौम्य गुरु, शुक्र शनिश्चर राहु |
केतु ग्रहारिष्ट नाशने, श्री जिन-पूज रचाहु ||

Arka candra kuja saumya guru, śukra śaniścara rāhu |
Kētu grahāriṣṭa nāśanē, śrī jina-pūja racāhu ||

ॐ ह्रीं श्री सर्वग्रहारिष्टनिवारका: श्री चतुर्विंशतिजिना:! अत्र अवतर अवतर संवौषट्! (आह्वाननम्)
ॐ ह्रीं श्री सर्वग्रहारिष्टनिवारका: श्री चतुर्विंशतिजिना:! अत्र तिष्ठ तिष्ठ ठ: ठ:! (स्थापनम्)
ॐ ह्रीं श्री सर्वग्रहारिष्टनिवारका: श्री चतुर्विंशतिजिना:! अत्र मम सन्निहितो भव भव वषट्! (सन्निधिकरणम्)
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra avatara avatara sanvauṣaṭ! (āhvānanam)
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra tiṣṭha tiṣṭha ṭha: tha:! (Sthāpanam)
Ōṁ hrīṁ śrī sarvagrahāriṣṭanivārakā: Śrī caturvinśatijinā:! atra mama sannihitō bhava bhava vaṣaṭ! (sannidhikaraṇam)
(गीता छन्द)
(Gītā chanda)
क्षीरसिंधु समान उज्ज्वल, नीर-निर्मल लीजिये |
चौबीस श्रीजिनराज आगे, धार त्रय शुभ दीजिये ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: जन्म-जरा-मृत्यु- विनाशनाय जलं निर्वपामीति स्वाहा ।१।
Kṣīrasindhu samāna ujjvala, nīra-nirmala lījiyē |
Caubīsa śrījinarāja āgē, dhāra traya śubha dījiyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Janma-jarā-mr̥tyu- vināśanāya jalaṁ nirvapāmīti svāhā |1|

श्रीखंड कुमकुम हिम सुमिश्रित, घिसो मनकरि चाव सों |
चौबीस श्री जिनराज अघ-हर, चरण चरचो भाव सों ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट -निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: संसारताप- विनाशनाय चंदनं निर्वपामीति स्वाहा ।२।
Śrīkhaṇḍa kumakuma hima sumiśrita, ghisauṁ manakari cāvasōṁ |
Caubīsa śrī jinarāja agha-hara, caraṇa caracauṁ bhāvasōṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Sansāratāpa- vināśanāya candanaṁ nirvapāmīti svāhā |2|

अक्षत अखंडित शालि तंदुल, पुंज मुक्ताफल समं |
चौबीस श्रीजिनचरण पूजत, नाश है नवग्रह भ्रमं ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट -निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: अक्षयपद- प्राप्तये अक्षतान् निर्वपामीति स्वाहा ।३।
Akṣata akhaṇḍita śāli tandula, pun̄ja muktāphala samaṁ |
Caubīsa śrījinacaraṇa pūjata, nāśa hai navagraha bhramaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Akṣayapada- prāptayē akṣatān nirvapāmīti svāhā |3|

कुंद कमल गुलाब केतकि, मालती जाही जुही।
कामबाण विनाश कारण, पूजि जिनमाला गुही।।
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे।
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे।।

ॐ ह्रीं श्री सर्वग्रहारिष्ट -निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: कामबाण- विध्वंसनाय पुष्पं निर्वपामीति स्वाहा ।४।
Kunda kamala gulāba kētaki, mālatī jāhī juhī |
Kāmabāṇa vināśa kāraṇa, pūji jinamālā guhī ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē|
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Kāmabāṇa- vidhvansanāya puṣpaṁ nirvapāmīti svāhā |4|

फैनी सुआली पुवा पापर, लेय मोदक घेवरं |
शतछिद्र आदिक विविध व्यंजन, क्षुधाहर बहु सुखकरं ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट -निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्यः क्षुधारोग-विनाशनाय नैवेद्यं निर्वपामीति स्वाहा ।५।
Phainī su’ālī puvā pāpara, lēya mōdaka ghēvaraṁ |
Śatachidra ādika vividha vyan̄jana, kṣudhāhara bahu sukhakaraṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa -nivāraka-śrīcaturvinśati-tīrthaṅkarēbhyaḥ kṣudhārōga-vināśanāya naivēdyaṁ nirvapāmīti svāhā |5|

मणिदीप जगमग ज्योति तमहर, प्रभू आगे लाइये |
अज्ञान-नाशक जिन-प्रकाशक, मोहतिमिर नशाइये ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: मोहांधकार- विनाशनाय दीपं निर्वपामीति स्वाहा ।६।
Maṇidīpa jagamaga jyōti tamahara, prabhū āgē lā’iyē |
Ajñāna-nāśaka jina-prakāśaka, mōhatimira naśā’iyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Mōhāndhakāra- vināśanāya dīpaṁ nirvapāmīti svāhā |6|

कृष्णा अगर घनसार मिश्रित, लौंग चंदन लेइये |
ग्रहारिष्ट नाशन-हेत भविजन, धूप जिनपद खेइये ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: अष्टकर्म-दहनाय धूपं निर्वपामीति स्वाहा ।७।
Kr̥ṣṇā agara ghanasāra miśrita, lauṅga candana lē’iyē |
Grahāriṣṭa nāśana-hēta bhavijana, dhūpa jinapada khē’iyē ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: aṣṭakarma-dahanāya dhūpaṁ nirvapāmīti svāhā |7|

बादाम पिस्ता सेब श्रीफल, मोच नींबू सद्फलं |
चौबीस श्रीजिनराज पूजत, मनोवांछित शुभ फलं ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: मोक्षफल-प्राप्तये फलं निर्वपामीति स्वाहा ।८।
Bādāma pistā sēba śrīphala, mōca nīmbū sadphalaṁ |
Caubīsa śrījinarāja pūjata, manōvān̄chita śubha phalaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Mōkṣaphala-prāptayē phalaṁ nirvapāmīti svāhā |8|

जल गंध सुमन अखंड तंदुल, चरु सुदीप सुधूपकं |
फल द्रव्य दूध दही सुमिश्रित, अर्घ देय अनूपकं ||
रवि सोम भूमिज सौम्य गुरु कवि, शनि तमोसुत केतवे |
पूजिये चौबीस जिन, ग्रहारिष्ट-नाशन हेतवे ||

ॐ ह्रीं श्री सर्वग्रहारिष्ट-निवारक-श्रीचतुर्विंशति-तीर्थंकरेभ्य: अनर्घ्यपद-प्राप्तये अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala gandha sumana akhaṇḍa tandula, caru sudīpa sudhūpakaṁ |
Phala dravya dūdha dahī sumiśrita, argha dēya anūpakaṁ ||
Ravi sōma bhūmija saumya guru kavi, śani tamōsuta kētavē |
Pūjiyē caubīsa jina, grahāriṣṭa-nāśana hētavē ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭa-nivāraka-śrīcaturvinśati-tīrthaṅkarēbhya: Anarghyapada-prāptayē arghyaṁ nirvapāmīti svāhā |9|
प्रत्येक ग्रह-अरिष्ट-निवारक अर्घ्यावली
Pratyēka graha-ariṣṭa-nivāraka arghyāvalī
(अडिल्ल)
(aḍilla)
सलिल गंध ले फूल सुगंधित लीजिए |
तंदुल ले चरु दीपक धूप खेवीजिये ||
फल ले अर्घ्य बनाय प्रभू पद पूजिये |
रवि-अरिष्ट को दोष तुरत तहँ धूजिये ||

ॐ ह्रीं श्री रवि-अरिष्ट-निवारक श्री पद्मप्रभ-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।१।
Salila gandha lē phūla sugandhita līji’ē |
Tandula lē caru dīpaka dhūpa khēvījiyē ||
Phala lē arghya banāya prabhū pada pūjiyē |
Ravi-ariṣṭa kō dōṣa turata taham̐ dhūjiyē ||

Ōṁ hrīṁ śrī ravi-ariṣṭa-nivāraka śrī padmaprabha-jinēndrāya arghyaṁ nirvapāmīti svāhā |1|

जल चंदन बहु फूल सु तंदुल लीजिये |
दुग्ध शर्करा राशि हित सु व्यंजन कीजिये ||
दीप धूप फल अर्घ्य बनाय धरीजिये |
शीश जिनेन्द्र को नवाय अरिष्ट हरीजिये ||

ॐ ह्रीं श्री चंद्रारिष्ट-निवारक श्री चंद्रप्रभ-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।२।
Jala candana bahu phūla su tandula lījiyē |
Dugdha śarkarā rāśi hita su vyan̄jana kījiyē ||
Dīpa dhūpa phala arghya banāya dharījiyē |
Śīśa jinēndra kō navāya ariṣṭa harījiyē ||

Ōṁ hrīṁ śrī candrāriṣṭa-nivāraka śrī candraprabha-jinēndrāya arghyaṁ nirvapāmīti svāhā |2|

सुरभित जल श्रीखंड कुसुम तंदुल भले |
व्यंजन दीपक धूप सदा फल सो रले ||
वासुपूज्य जिनराय अर्घ्य शुभ दीजिये |
मंगल-ग्रह को रिष्ट नाश कर लीजिये ||

ॐ ह्रीं श्री भौमारिष्ट-निवारक श्री वासुपूज्य-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।३।
Surabhita jala śrīkhaṇḍa kusuma tandula bhalē |
Vyan̄jana dīpaka dhūpa sadā phala sō ralē ||
Vāsupūjya jinarāya arghya śubha dījiyē |
Maṅgala-graha kō riṣṭa nāśa kara lījiyē ||

Ōṁ hrīṁ śrī bhaumāriṣṭa-nivāraka śrī vāsupūjya-jinēndrāya arghyaṁ nirvapāmīti svāhā |3|

शुभ सलिल चंदन सुमन अक्षत क्षुधाहर चरु लीजिये |
मणिदीप धूप सुफल सहित वसु दरब अर्घ्य जु दीजिये ||
विमलनाथ अनंतनाथ सु धर्मनाथ जु शांतये |
कुंथु अरह जु नमि जिन महावीर आठ जिनं यजे ||

ॐ ह्रीं बुध-ग्रहारिष्ट-निवारक श्री अष्ट-जिनेन्द्रेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।४।
Śubha salila candana sumana akṣata kṣudhāhara caru lījiyē |
Maṇidīpa dhūpa suphala sahita vasu daraba arghya ju dījiyē ||
Vimalanātha anantanātha su dharmanātha ju śāntayē |
Kunthu araha ju nami jina mahāvīra āṭha jinaṁ yajē ||

Ōṁ hrīṁ budh-grahāriṣṭa-nivāraka śrī aṣṭa-jinēndrēbhya: arghyaṁ nirvapāmīti svāhā |4|

जल चंदन फूलं तंदुल मूलं चरु दीपक ले धूप फलं |
वसु-विधि से अर्चे वसुविधि चर्चे लीजे अविचल मुक्ति धरं ||
ऋषभ अजित सम्भव अभिनंदन सुमति सुपारसनाथ वरं |
शीतलनाथ श्रेयांस जिनेश्वर पूजत सुर-गुरु-दोषहरं ||

ॐ ह्रीं सुरगुरु-दोषनिवारक-वसु-जिनवरेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।५।
Jala candana phūlaṁ tandula mūlaṁ caru dīpaka lē dhūpa phalaṁ |
Vasu-vidhi sē arcē vasuvidhi carcē lijē avicala mukti dharaṁ ||
R̥ṣabha ajita sambhava abhinandana sumati supārasanātha varaṁ |
Śītalanātha śrēyānsa jinēśvara pūjata sura-guru-dōṣaharaṁ ||

Ōṁ hrīṁ suraguru-dōṣanivāraka-vasu-jinavarēbhya: arghyaṁ nirvapāmīti svāhā |5|

जल चंदन ले पुष्प और अक्षत घने |
चरु दीपक बहु धूप सु फल अतिसोहने ||
गीत नृत्य गुण गाय अर्घ्य पूरन करें |
पुष्पदंत-जिन पूज शुक्र-दूषण हरें ||

ॐ ह्रीं शुक्रारिष्ट-निवारक-पुष्पदंत-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।६।
Jala candana lē puṣpa aura akṣata ghanē |
Caru dīpaka bahu dhūpa su phala atisōhanē ||
Gīta nr̥tya guṇa gāya arghya pūrana karēṁ |
Puṣpadanta-jina pūja śukra-dūṣaṇa harēṁ ||

Ōṁ hrīṁ śukrāriṣṭa-nivāraka-puṣpadanta-jinēndrāya arghyaṁ nirvapāmīti svāhā |6|

प्राणी नीरादिक वसु-द्रव्य ले, मन-वच-काय लगाय |
अष्टकर्म को नाश ह्वै अष्ट महागुण पाय हो,
ऐ जी रवि-सुत सहज दु:ख जाय हो,
प्राणी मुनिसुव्रत-जिन पूजिये ||

ॐ ह्रीं शनि-अरिष्ट-निवारक-मुनिसुव्रत-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।७।
Prāṇī nīrādika vasu-dravya lē, mana-vaca-kāya lagāya |
Aṣṭakarma kō nāśa hvai aṣṭa mahāguṇa pāya hō,
ai jī ravi-suta sahaja du:Kha jāya hō,
prāṇī munisuvrata-jina pūjiyē ||

Ōṁ hrīṁ śani-ariṣṭa-nivāraka-munisuvrata-jinēndrāya arghyaṁ nirvapāmīti svāhā |7|

जल गंध पुष्प अखण्ड अक्षत चरु मनोहर लीजिए |
दीप धूप फलौघ सुन्दर अर्घ्य जिन-पद दीजिए ||
जब राहु-गोचर राशि में दु:ख देय दुष्ट सुभाव सों |
तब नेमि जिन के भाव सेति चरण पूजो चाव सों ||

ॐ ह्रीं राहु-अरिष्ट-निवारक-नेमिनाथ-जिनेन्द्राय अर्घ्यं निर्वपामीति स्वाहा ।८।
Jala gandha puṣpa akhaṇḍa akṣata caru manōhara līji’ē |
Dīpa dhūpa phalaugha sundara arghya jina-pada dīji’ē ||
Jaba rāhu-gōcara rāśi mēṁ du:Kha dēya duṣṭa subhāva sōṁ |
Taba nēmi jina kē bhāva sēti caraṇa pūjo cāva sōṁ ||

Ōṁ hrīṁ rāhu-ariṣṭa-nivāraka-nēminātha-jinēndrāya arghyaṁ nirvapāmīti svāhā |8|

जल चंदन सुमन सु लाय तंदुल अघ हारी |
चरु दीप धूप फल लाय अर्घ्य करो भारी ||
सब पूजो मल्लि-जिनेश पारस सुखकारी |
ग्रह-केतु-अरिष्ट निवार मन-सुख-हितकारी ||

ॐ ह्रीं केतु-अरिष्ट -निवारक-मल्लि-पार्श्व-जिनाभ्याम् अर्घ्यं निर्वपामीति स्वाहा ।९।
Jala candana sumana su lāya tandula agha hārī |
Caru dīpa dhūpa phala lāya arghya karauṁ bhārī ||
sab pūjo malli-jinēśa pārasa sukhakārī |
Graha-kētu-ariṣṭa nivāra mana-sukha-hitakārī ||

Ōṁ hrīṁ kētu-ariṣṭa -nivāraka-malli-pārśva-jinābhyām arghyaṁ nirvapāmīti svāhā |9|

रवि शशि मंगल सौम्य गुरु भृगु शनि राहु सुकेतु |
इनको रिष्ट निवार करे अर्चे जिन सुख-हेतु ||

ॐ ह्रीं सर्वग्रहारिष्ट-निवारक-चतुर्विंशति-जिनेभ्य: अर्घ्यं निर्वपामीति स्वाहा ।१०।
Ravi śaśi maṅgala saumya guru bhr̥gu śani rāhu sukētu |
Inakō riṣṭa nivāra karē arcē jina sukha-hētu ||

Ōṁ hrīṁ sarvagrahāriṣṭa-nivāraka-caturvinśati-jinēbhya: arghyaṁ nirvapāmīti svāhā |10|
जयमाला
Jayamālā
(दोहा)
(dōhā)
श्री जिनवर पूजा किये, ग्रह-अरिष्ट मिट जांय |
पंच ज्योतिषी देव सब, मिल सेवें प्रभु पांय ||

Srī jinavara pūjā kiyē, graha-ariṣṭa miṭa jānya |
Pan̄ca jyōtiṣī dēva saba, mila sēvēṁ prabhu pānya ||

(पद्धरि छन्द)
(Pad’dhari chanda)
जय जय जिन आदि महंत देव, जय अजित जिनेश्वर करहु सेव |
जय जय संभव भव-भय निवार, जय जय अभिनंदन जगत्-तार ||

Jaya jaya jina ādi mahanta dēva, jaya ajita jinēśvara karahu sēva |
Jaya jaya sambhava bhava-bhaya nivāra, jaya jaya abhinandana jagat-tāra ||


जय सुमति-सुमतिदायक विशेष, जय पद्मप्रभ लख पदम लेष |
जय जय सुपार्स हर कर्मपास, जय जय चंद्रप्रभ सुख निवास ||
Jaya sumati-sumatidāyaka viśēṣa, jaya padmaprabha lakha padama lēṣa |
Jaya jaya supārsa hara karmapāsa, jaya jaya candraprabha sukha nivāsa ||


जय पुष्पदंत कर कर्म-अंत, जय शीतल-जिन शीतल करंत |
जय श्रेय करन श्रेयांस देव, जय वासुपूज्य पूजत सुमेव ||
Jaya puṣpadanta kara karma-anta, jaya śītala-jina śītala karanta |
Jaya śrēya karana śrēyānsa dēva, jaya vāsupūjya pūjata sumēva ||


जय विमल विमलकर जगत्-जीव, जय-जय अनंत सुख अतिसदीव |
जय धर्मधुरंधर धर्मनाथ, जय शांति-जिनेश्वर मुक्ति साथ ||
Jaya vimala vimalakara jagat-jīva, jaya-jaya ananta sukha atisadīva |
Jaya dharmadhurandhara dharmanātha, jaya śānti-jinēśvara mukti sātha ||


जय कुंथुनाथ शिव-सुखनिधान, जय अरह-जिनेश्वर मुक्तिखान |
जय मल्लिनाथ पद- पद्म भास, जय मुनिसुव्रत सुव्रत-प्रकाश ||
Jaya kunthunātha śiva-sukhanidhāna, jaya araha-jinēśvara muktikhāna |
Jaya mallinātha pada- padma bhāsa, jaya munisuvrata suvrata-prakāśa ||


जय-जय नमिदेव दयाल संत, जय नेमिनाथ-प्रभु गुण अनंत |
जय पारसप्रभु संकट-निवार, जय वर्द्धमान आनंदकार ||
Jaya-jaya namidēva dayāla santa, jaya nēminātha-prabhu guṇa ananta |
Jaya pārasaprabhu saṅkaṭa-nivāra, jaya vard’dhamāna ānandakāra ||


नवग्रह-अरिष्ट जब होय आय, तब पूजो श्रीजिनदेव पाय |
मन-वच-तन सब सुखसिंधु होय, ग्रहशांति-रीति यह कही जाय ||

ॐ ह्रीं श्री सर्वग्रहारिष्टनिवारक श्रीचतुर्विंशतितीर्थंकर जिनेन्द्रेभ्य: पंचकल्याणक प्राप्तयेभ्य: जयमाला-पूर्णार्घ्यं निर्वपामीति स्वाहा।
Navagraha-ariṣṭa jaba hōya āya, taba pūjō śrījinadēva pāya |
Mana-vaca-tana saba sukhasindhu hōya, grahaśānti-rīti yaha kahī jāya ||

Ōṁ hrīṁ śrī sarvagrahāriṣṭanivāraka śrīcaturvinśatitīrthaṅkara jinēndrēbhya: Pan̄cakalyāṇaka prāptayēbhya: Jayamālā-pūrṇārghyaṁ nirvapāmīti svāhā |

चौबीसों जिनदेव-प्रभु, ग्रह-सम्बन्ध विचार |
जो पूजें प्रत्येक को, वे पावें सुखसार ||
Caubīsōṁ jinadēva-prabhu, graha-sambandha vicāra |
Jō pūjēṁ pratyēka kō, vē pāvēṁ sukhasāra ||

।। इत्याशीर्वाद: पुष्पांजलिं क्षिपेत् ।।
|| Ityāśīrvāda: Puṣpān̄jaliṁ kṣipēt ||
सर्व गृह शांति मंत्र
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः असिआउसा सर्व शन्तिम् कुरु कुरु स्वाहा”
* * * A * * *

Leave a Reply

Your email address will not be published. Required fields are marked *