अथ परमर्षि स्वस्ति मंगल विधानAtha Paramarṣi Svasti Maṅgala Vidhāna

pdf Audio pdf PDF

(इस विधान में परमऋषियों (परमेष्ठियों) में प्रकट आत्मा की चौंसठ (64) ऋद्धियों का स्मरण कर पुष्पक्षेपण किया गया है। ऋद्धि  का अर्थ आत्मा की वह शक्ति है, जो प्रकट हो जाये। ये शक्तियाँ हम सभी की आत्माओं में अनंत हैं, और तप के बल से कर्मों का क्षयोपशम होने के कारण मुनीश्वरों में ये ऋद्धियाँ प्रकट होती हैं।)
(Isa vidhāna mēṁ parama-r̥ṣiyōṁ (paramēṣṭhiyōṁ) mēṁ prakaṭa ātmā kī caunsaṭha (64) r̥d’dhiyōṁ kā smaraṇa kara puṣpa-kṣēpaṇa kiyā gayā hai. R̥d’dhi kā artha ātmā kī vaha śakti hai, jō prakaṭa hō jāyē. Yē śaktiyām̐ hama sabhī kī ātmā’ōṁ mēṁ ananta haiṁ, aura tapa kē bala sē karmōṁ kā kṣayōpaśama hōnē kē kāraṇa munīśvarōṁ mēṁ yē r̥d’dhiyām̐ prakaṭa hōtī haiṁ.)
(‘स्वस्ति’ शब्द के प्रत्येक उच्चारण के साथ पुष्प क्षेपण करें)
(‘Svasti’ śabda kē pratyēka uccāraṇa kē sātha puṣpa kṣēpaṇa karēṁ)

अठारह बुद्धि ऋद्धियाँ
Aṭhāraha bud’dhi r̥d’dhiyām̐

नित्याप्रकंपाद्भुत-केवलौघा: स्फुरन्मन:पर्यय-शुद्धबोधा:|
दिव्यावधिज्ञान-बलप्रबोधा: स्वस्ति-क्रियासु: परमर्षयो न: ||१||

अविनाशी, अचल, अद्भुत केवलज्ञान१, दैदीप्यमान मन:पर्ययज्ञान२, और दिव्य अवधिज्ञान३ ऋद्धियों के धारी परमऋषि हमारा मंगल करें।१।
Nityāprakampādbhuta-kēvalaughā: Sphuranmana:paryaya-śud’dhabōdhā: |
Divyāvadhijñāna-balaprabōdhā: Svasti-kriyāsu: Paramarṣayō na: ||1||

Avināśī, acala, adbhuta kēvalajñāna1, daidīpyamāna manahparyayajñāna2, aura divya avadhijñāna3 r̥d’dhiyōṁ kē dhārī parama’r̥ṣi hamārā maṅgala karēṁ. |1|
 
कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि |
चतुर्विधं बुद्धिबलं दधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||२||
कोष्ठस्थ धान्योपम४, एक बीज५, संभिन्नसंश्रोतृत्व६ और पदानुसारिणी७ इन चार प्रकार की बुद्धिऋद्धियों के धारी परमेष्ठीगण हमारा मंगल करें।२।
Kōṣṭhastha-dhān’yōpamamēkabījaṁ sambhinna-sanśrōtr̥-padānusāri |
Caturvidhaṁ bud’dhibalaṁ dadhānā: Svasti-kriyāsu: Paramarṣayō na: ||2||

Kōṣṭhastha dhān’yōpama4, ēkabīja5, sambhinna-sanśrōtr̥tva6 aura padānusāriṇī7 ina cāra prakāra kī bud’dhi-r̥d’dhiyōṁ kē dhārī paramēṣṭhīgaṇa hamārā maṅgala karēṁ |2|

संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि |
दिव्यान् मतिज्ञान-बलाद्वहंत: स्वस्तिक्रियासु: परमर्षयो न: ||३||

दूरस्पर्शन बुद्धि८, दूरश्रवण बुद्धि९, दूरास्वादन बुद्धि१०, दूरघ्राण बुद्धि11, दूरावलोकन बुद्धि१२, ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।३|
Samsparśanaṁ sanśravaṇaṁ ca dūrādāsvādana-ghrāṇa-vilōkanāni |
Divyān matijñāna-balādvahanta: Svastikriyāsu: Paramarṣayō na: ||3||

Dūrasparśana bud’dhi8, dūraśravaṇa bud’dhi9, dūrāsvādana bud’dhi10, dūraghrāṇa bud’dhi11, dūrāvalōkana bud’dhi12,ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |3|


प्रज्ञा-प्रधाना: श्रमणा: समृद्धा: प्रत्येकबुद्धा: दशसर्वपूर्वै: |
प्रवादिनोऽष्टांग-निमित्त-विज्ञा: स्वस्ति-क्रियासु: परमर्षयो न: ||४||

प्रज्ञाश्रमणत्व बुद्धि१३, प्रत्येकबुद्ध बुद्धि१४, दशपूर्वित्वबुद्धि१५, चतुर्दशपूर्वित्व बुद्धि१६, प्रवादित्व बुद्धि१७, अष्टांगमहानिमित्तविज्ञत्व बुद्धि१८ – इन ऋद्धियों  धारक परम ऋषिगण हमारा मंगल करें।४।
Prajñā-pradhānā: Śramaṇā: Samr̥d’dhā: Pratyēkabud’dhā: Daśasarvapūrvai: |
Pravādinō̕ṣṭāṅga-nimitta-vijñā: Svasti-kriyāsu: Paramarṣayō na: ||4||

prajñāśramaṇatva bud’dhi13, pratyēkabud’dha bud’dhi14, daśapūrvitvabud’dhi15, caturdaśapūrvitva bud’dhi16, pravāditva bud’dhi17, aṣṭāṅga-mahānimitta-vijñatva bud’dhi18 – ina r̥d’dhiyōṁ dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ. |4|

नौ चारण ऋद्धियाँ
Nau cāraṇa r̥d’dhiyām̐

जंघाऽनल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वा: |
नभोऽगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासु: परमर्षयो न: ||५||

जंघा१९, नल (अग्निशिखा)२०, श्रेणी२१, फल२२, जल२३, तन्तु२४, पुष्प२५, बीजअंकुर२६, तथा आकाश२७ में जीव हिंसाविमुक्त विहार करनेवाले परम ऋषिगण हमारा मंगल करें।५।
jaṅghā-nala-śrēṇi-phalāmbu-tantu-prasūna-bījāṅkura-cāraṇāhvā:|
Nabhōangaṇa-svairavihāriṇaśca svasti-kriyāsu: Paramarshayō na: ||5||

Jaṅghā19, anala (agniśikhā)20, śrēṇī21, phala22, jala23, tantu24, puṣpa25, bīja-aṅkura26, tathā ākāśa27mēṁ jīva hinsā-vimukta vihāra karanēvālē parama r̥ṣigaṇa hamārā maṅgala karēṁ |5|

तीन बल एवं ग्यारह विक्रिया ऋद्धियाँ
Tīna bala ēvaṁ gyāraha vikriyā r̥d’dhiyām̐

अणिम्नि दक्षा: कुशला: महिम्नि, लघिम्नि शक्ता: कृतिनो गरिम्णि |
मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासु: परमर्षयो न: ||६||

अणिमा२८, महिमा२९, लघिमा३०, गरिमा३१, मनबल३२, वचनबल३३, कायबल३४ ऋद्धियों के धारक परम ऋषिगण हमारा मंगल करें।६।
Aṇimni dakṣā: Kuśalā: Mahimni, laghimni śaktā: Kr̥tinō garimṇi |
Manō-vapurvāgbalinaśca nityaṁ svasti-kriyāsu: Paramarṣayō na: ||6||

Aṇimā28, mahimā29, laghimā30, garimā31, manabala32, vacanabala33, kāyabala34 r̥d’dhiyōṁ kē dhāraka parama r̥ṣigaṇa hamārā maṅgala karēṁ |6|

सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्त​र्द्धिमथाप्तिमाप्ता: |
तथाऽप्रतीघातगुणप्रधाना: स्वस्ति-क्रियासु: परमर्षयो न: ||७||

कामरूपित्व:३५, वशित्व३६, र्इशत्व३७, प्राकाम्य३८, अन्तर्धान३९, आप्ति४० तथा अप्रतिघात४१ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।७।
Sakāmarūpitva-vaśitvamaiśyaṁ prākāmyamantard’dhimathāptimāptā |
Tathā̕pratīghātaguṇapradhānā: Svasti-kriyāsu: Paramarṣarayō na: ||7||

Kāmarūpitva35, Vaśitva36, r’iśatva37, prākāmya38, antardhāna39, āpti40 tathā apratighāta41 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |7|

सात तप ऋद्धियाँ
Sāta tapa r̥d’dhiyām̐

दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्था: |
ब्रह्मापरं घोरगुणंचरन्त: स्वस्ति-क्रियासु: परमर्षयो न: ||८||

दीप्त४२, तप्त४३, महाउग्र४४, घोर४५, घोरपराक्रमस्थ४६, परमघोर४७ तथा घोरब्रह्मचर्य४८ इन सात तपऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।८।
Dīptaṁ ca taptaṁ ca mahogrm ghōraṁ tapō ghōraparākramasthā |
Brahmāparaṁ ghōraguṇan̄caranta: Svasti-kriyāsu: Parama”rayō na: ||8||

Dīpta42, tapta43, mahā’ugra44, ghōra45, ghōraparākramastha46, paramaghōra47 tathā ghōra brahmacarya48 in sāta tapa-r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ.

आठ औषधि ऋद्धियाँ एवं दो रस ऋद्धियाँ
Āṭha auṣadhi r̥d’dhiyām̐ ēvaṁ dō rasa r̥d’dhiyām̐

आमर्ष – सर्वोषधयस्तथाशीर्विषाविषा – दृष्टिविषाविषाश्च |
सखेल-विड्जल्ल-मलौषधीशा: स्वस्ति-क्रियासु: परमर्षयो न: ||९||

आमर्षौषधि४९, सर्वोषधि५०, आशीर्विषौषधि५१, आशीरविषौषधि५२, दृष्टि-विषौषधि५३, दृष्टिअविषौषधि५४, क्ष्वेलौषधि५५, विडौषधि५६, जलौषधि५७ तथा मलौषधि५८ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।९।
āmarṣa – sarvōṣadhayastathāśīrviṣāviṣā – dr̥ṣṭiṭaviṣāviṣāśca |
Sakhēla-viḍ-jalla-malauṣadhīśā:Svasti-kriyāsu: Paramarṣayō na: ||9||

Āmarṣaudhi49 sarvōṣadhi50, āśīrviṣauṣadhi51, āśīraviṣauṣadhi52, dr̥ṣṭi-viṣauṣadhi53, dr̥ṣṭi-aviṣauṣadhi54, kṣvēlauṣadhi55, viḍauṣadhi56, jalauṣadhi57 tathā malauṣadhi58 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |9|

चार रस एवं दो क्षेत्र ऋद्धियाँ
Cāra rasa ēvaṁ dō kṣētra r̥d’dhiyām̐

क्षीरं स्रवंतोऽत्र घृतं स्रवंत: मधु स्रवंतोऽप्यमृतं स्रवंत: |
अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासु: परमर्षयो न: ||१०||
क्षीरस्रावी५९, घृतस्रावी६०, मधुस्रावी६१, अमृतस्रावी६२, अक्षीणसंवास६३, तथा अक्षीणमहानस६४ ऋद्धियों से सम्पन्न परम ऋषिगण हमारा मंगल करें।१०।
Kṣīraṁ sravantō̕tra ghr̥taṁ sravanta: Madhu sravantō̕pyamr̥taṁ sravanta: |
Akṣīṇasanvāsa-mahānasāśca svasti-kriyāsu: Paramarṣayō na: ||10||

Kṣīrasrāvī59, ghr̥tasrāvī60, madhusrāvī61, amr̥tasrāvī62, akṣīṇa-sanvāsa63, tathā akṣīṇa-mahānasa64 r̥d’dhiyōṁ sē sampanna parama r̥ṣigaṇa hamārā maṅgala karēṁ |10|

।।इति परमर्षिस्वस्तिमंगलविधानं पुष्पांजलिं क्षिपामि।।
|| Iti paramarṣi-svasti-maṅgala-vidhānaṁ puṣpān̄jaliṁ kṣipāmi ||

चौंसठ ऋद्धियों के गुणों की व्याख्या :
Caunsaṭha r̥d’dhiyōṁ kē guṇōṁ kī vyākhyā :
१. केवलज्ञान बुद्धि ऋद्धि- सभी द्रव्यों के समस्त गुण एवं पर्यायें एक साथ देखने व जान सकने की शक्ति ।
Kēvalajñāna bud’dhi r̥d’dhi – sabhī dravyōṁ kē samasta guṇa ēvaṁ paryāyēṁ ēka sātha dēkhanē va jāna sakanē kī śakti |
२. मन:पर्ययज्ञान बुद्धि ऋद्धि- अढ़ार्इ द्वीपों के सब जीवों के मन की बात जान सकने की शक्ति।
Mana:Paryayajñāna bud’dhi r̥d’dhi – aṛhār’i dvipōṁ kē saba jīvōṁ kē mana kī bāta jāna sakanē kī śakti |
३. अवधिज्ञान बुद्धि ऋद्धि- द्रव्य, क्षेत्र, काल की अवधि (सीमाओं) में विद्यमान पदार्थो को जान सकने की शक्ति।
Avadhijñāna bud’dhi r̥d’dhi – dravya, kṣētra, kāla kī avadhi (sīmā’ōṁ) mēṁ vidyamāna padārthōn kō jāna sakanē kī śakti |
४. कोष्ठ बुद्धि ऋद्धि- जिसप्रकार भंडार में हीरा, पन्ना, पुखराज, चाँदी, सोना आदि पदार्थ जहाँ जैसे रख दिए जावें, बहुत समय बीत जाने पर भी वे जैसे के तैसे, न कम न अधिक, भिन्न-भिन्न उसी स्थान पर रखे मिलते हैं; उसीप्रकार सिद्धान्त, न्याय, व्याकरणादि के सूत्र, गद्य, पद्य, ग्रन्थ जिस प्रकार पढ़े थे, सुने थे, पढ़ाये अथवा मनन किए थे, बहुत समय बीत जाने पर भी यदि पूछा जाए, तो न एक भी अक्षर घटकर, न बढ़कर, न पलटकर, भिन्न-भिन्न ग्रन्थों को उसीप्रकार सुना सकें ऐसी शक्ति ।
Kōṣṭhabud’dhi r̥d’dhi – jisa prakāra bhaṇḍāra mēṁ hīrā, pannā, pukharāja, cām̐dī, sōnā ādi padārtha jahām̐ jaisē rakha di’ē jāvēṁ, bahuta samaya bīta jānē para bhī vē jaisē kē taisē, na kama na adhika, bhinna-bhinna usī sthāna para rakhē milatē haiṁ; usī prakāra sid’dhānta, n’yāya, vyākaraṇādi kē sūtra, gadya, padya, grantha jisa prakāra paṛhē thē, sunē thē, paṛhāyē athavā manana ki’ē thē, bahuta samaya bīta jānē para bhī yadi pūchā jā’ē, tō na ēka bhī akṣara ghaṭakara, na baṛhakara, na palaṭakara, bhinna-bhinna granthōṁ kō usīprakāra sunā sakēṁ aisī śakti |
५. एक-बीज बुद्धि ऋद्धि- ग्रन्थों के एक बीज (अक्षर, शब्द, पद) को सुनकर पूरे ग्रंथ के अनेक प्रकार के अर्थो को बता सकने की शक्ति ।
Ēka-bījabud’dhi r̥d’dhi – granthōṁ kē ēka bīja (akṣara, śabda, pada) kō sunakara pūrē grantha kē anēka prakāra kē arthō kō batā sakanē kī śakti |
६. संभिन्न संश्रोतृत्व बुद्धि ऋद्धि- बारह योजन लम्बे नौ योजन चौड़े क्षेत्र में ठहरनेवाली चक्रवर्ती की सेना के हाथी, घोड़े, ऊँट, बैल, पक्षी, मनुष्य आदि सभी की अक्षर-अनक्षररूप नानाप्रकार की ध्वनियों को एक साथ सुनकर अलग-अलग सुना सकने की शक्ति।
Sambhinna sanśrōtr̥tva bud’dhi r̥d’dhi – bāraha yōjana lambē nau yōjana cauṛē kṣētra mēṁ ṭhaharanēvālī cakravartī kī sēnā kē hāthī, ghōṛē, ūm̐ṭa, baila, pakṣī, manuṣya ādi sabhī kī akṣara-anakṣararūpa nānāprakāra kī dhvaniyōṁ kō ēka sātha sunakara alaga-alaga sunā sakanē kī śakti |
७. पदानुसारिणी बुद्धि ऋद्धि- ग्रन्थ के आदि के, मध्य के या अन्त के किसी एक पद को सुनकर सम्पूर्ण-ग्रन्थ को कह सकने की शक्ति।
Padānusāriṇī bud’dhi r̥d’dhi – grantha kē ādi kē, madhya kē yā anta kē kisī ēk pada kō sunakara sampūrṇa-grantha kō kaha sakanē kī śakti |
८. दूरस्पर्शन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती पदार्थ का स्पर्शन कर सकने की शक्ति जबकि सामान्य मनुष्य अधिक से अधिक नौ योजन दूरी के पदार्थो का स्पर्शन जान सकता है।
Dūrasparśana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī padārtha kā sparśana kara sakanē kī śakti jabaki sāmān’ya manuṣya adhika sē adhika nau yōjana dūrī kē padārthō kā sparśana jāna sakatā hai |
९. दूर-श्रवण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात योजन दूरवर्ती शब्द सुन सकने की शक्ति; जबकि सामान्य मनुष्य अधिकतम बारह योजन तक के दूरवर्ती शब्द सुन सकता है।
Dūra-śravaṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāta yōjana dūravartī śabda suna sakanē kī śakti; jabaki sāmān’ya manuṣya adhikatama bāraha yōjana taka kē dūravartī śabda suna sakatā hai |
१०.    दूर-आस्वादन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदाथोर्ं के स्वाद जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो के रस जान सकता है।
Dūra-āsvādana bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padāthōrṁ kē svāda jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kē rasa jāna sakatā hai |
११.    दूर-घ्राण बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से संख्यात् योजन दूर स्थित पदार्थो की गंध जान सकने की शक्ति; जबकि मनुष्य अधिक से अधिक नौ योजन दूर स्थित पदार्थो की गंध ले सकता है।
Dūra-ghrāṇa bud’dhi r̥d’dhi – divya matijñāna kē bala sē saṅkhyāt yōjana dūra sthita padārthō kī gandha jāna sakanē kī śakti; jabaki manuṣya adhika sē adhika nau yōjana dūra sthita padārthō kī gandha lē sakatā hai |
११. दूर-अवलोकन बुद्धि ऋद्धि- दिव्य मतिज्ञान के बल से लाखों योजन दूर स्थित पदार्थों को देख सकने की शक्ति; जबकि मनुष्य अधिकतम सैंतालीस हजार दो सौ त्रेसठ योजन दूर स्थित पदार्थो को देख सकता है।
12. Dūra-avalōkana bud’dhi r̥d’dhi – divya matijñāna kē bala sē lākhōṁ yōjana dūra sthita padārthōṁ kō dēkha sakanē kī śakti; jabaki manuṣya adhikatama saintālīsa hajāra dō sau trēsaṭha yōjana dūra sthita padārthō kō dēkha sakatā hai |
१३.प्रज्ञाश्रमणत्व बुद्धि ऋद्धि- पदार्थो के अत्यन्त सूक्ष्म तत्त्व जिनको केवली एवं श्रुतकेवली ही बतला सकते हैं; द्वादशांग, चौदह पूर्व पढ़े बिना ही बतला सकने की शक्ति।
Prajñāśramaṇatva bud’dhi r̥d’dhi – padārthō kē atyanta sūkṣma tattva jinakō kēvalī ēvaṁ śrutakēvalī hī batalā sakatē haiṁ; dvādaśāṅga, caudaha pūrva paṛhē binā hī batalā sakanē kī śakti |
१४.प्रत्येक-बुद्ध बुद्धि ऋद्धि- अन्य किसी के उपदेश के बिना ही ज्ञान, संयम, व्रतादि का निरूपण कर सकने की शक्ति।
Pratyēka-bud’dha bud’dhi r̥d’dhi – an’ya kisī kē upadēśa kē binā hī jñāna, sanyama, vratādi kā nirūpaṇa kara sakanē kī śakti |
१५.दशपूर्वित्व बुद्धि ऋद्धि- दस पूर्वो के ज्ञान के फल से अनेक महा विद्याओं के प्रकट होने पर भी चारित्र से चलायमान नहीं होने की शक्ति।
Daśapūrvitva bud’dhi r̥d’dhi – dasa pūrvōn kē jñāna kē phala sē anēka mahā vidyā’ōṁ kē prakaṭa hōnē para bhī cāritra sē calāyamāna nahīṁ hōnē kī śakti |
१६.चतुर्दशपूर्वित्व बुद्धि ऋद्धि- चौदह पूर्वो का सम्पूर्ण श्रुतज्ञान धारण करने की शक्ति ।
Caturdaśapūrvitva bud’dhi r̥d’dhi- caudaha pūrvō kā sampūrṇa śrutajñāna dhāraṇa karanē kī śakti |
१७.प्रवादित्व बुद्धि ऋद्धि- क्षुद्र वादी तो क्या, यदि इन्द्र भी शास्त्रार्थ करने आए, तो उसे भी निरुत्तर कर सकने की शक्ति।
Pravāditva bud’dhi r̥d’dhi – kṣudra vādī tō kyā, yadi indra bhī śāstrārtha karanē ā’ē, tō usē bhī niruttara kara sakanē kī śakti |
१८.अष्टांग महानिमित्त-विज्ञत्व बुद्धि ऋद्धि- अन्तरिक्ष, भौम, अंग, स्वर, व्यंजन, लक्षण, छिन्न (तिल), स्वप्न-इन आठ महानिमित्तों के अर्थ जान सकने की शक्ति।
Aṣṭāṅga mahānimitta-vijñatva bud’dhi r̥d’dhi- antarikṣa, bhauma, aṅga, svara, vyan̄jana, lakṣaṇa, chihna (tila), svapna-ina āṭha mahānimittōṁ kē artha jāna sakanē kī śakti |
१९. जंघा चारण ऋद्धि- पृथ्वी से चार अंगुल ऊपर आकाश में, जंघा को बिना उठाये सैकड़ों योजन गमन कर सकने की शक्ति ।
Jaṅghā cāraṇa r̥d’dhi – pr̥thvī sē cāra aṅgula ūpara ākāśa mēṁ, jaṅghā kō binā uṭhāyē saikaṛōṁ yōjana gamana kara sakanē kī śakti |
२०. अनल (अग्नि-शिखा) चारण ऋद्धि- अग्निकायिक जीवों की विराधना किये बिना अग्निशिखा पर गमन सकने की शक्ति ।
Anala (agni-śikhā) cāraṇa r̥d’dhi – agnikāyika jīvōṁ kī virādhanā kiyē binā agniśikhā para gamana sakanē kī śakti |
२१.श्रेणीचारण ऋद्धि- सब जाति के जीवों की रक्षा करते हुए पर्वत श्रेणी पर गमन कर सकने की शक्ति ।
Śrēṇīcāraṇa r̥d’dhi – saba jāti kē jīvōṁ kī rakṣā karatē hu’ē parvata śrēṇī para gamana kara sakanē kī śakti |
२२.फलचारण ऋद्धि- किसी भी प्रकार से जीवों की हानि नहीं हो, इस हेतु फलों पर चल सकने की शक्ति ।
Phalacāraṇa r̥d’dhi – kisī bhī prakāra sē jīvōṁ kī hāni nahīṁ hō, isa hētu phalōṁ para cala sakanē kī śakti |
२३.अम्बुचारण ऋद्धि- जीव-हिंसा किये बिना पानी पर चलने की शक्ति ।
Ambucāraṇa r̥d’dhi – jīva-hinsā kiyē binā pānī para calanē kī śakti |
२४.तन्तुचारण ऋद्धि- मकड़ी के जाले के समान तन्तुओं पर भी उन्हें तोड़े बिना चल सकने की शक्ति ।
Tantucāraṇa r̥d’dhi – makaṛī kē jālē kē samāna tantu’ōṁ para bhī unhēṁ tōṛē binā cala sakanē kī śakti |
२५.पुष्पचारण ऋद्धि- फूलों में स्थित जीवों की विराधना किये बिना उन पर गमन कर सकने की शक्ति ।
Puṣpacāraṇa r̥d’dhi – phūlōṁ mēṁ sthita jīvōṁ kī virādhanā kiyē binā una para gamana kara sakanē kī śakti |
२६.बीजांकुरचारण ऋद्धि- बीजरूप पदार्थों एवं अंकुरों पर उन्हें किसी प्रकार हानि पहुंचाये बिना गमन कर सकने की शक्ति ।
Bījāṅkuracāraṇa r̥d’dhi- bījarūpa padārthō ēvaṁ aṅkurōṁ para unhēṁ kisī prakāra hāni pahun̄cāyē binā gamana kara sakanē kī śakti |
२७.नभचारण ऋद्धि-कायोत्सर्ग की मुद्रा में पद्मासन या खडगासन में आकाश गमन कर सकने की शक्ति ।
Nabhacāraṇa r̥d’dhi – kāyōtsarga kī mudrā mēṁ padmāsana yā khaḍagāsana mēṁ ākāśa gamana kara sakanē kī śakti |
२८.अणिमा ऋद्धि- अणु के समान छोटा शरीर कर सकने की शक्ति ।
Aṇimā r̥d’dhi – aṇu kē samāna chōṭā śarīra kara sakanē kī śakti |
२९.महिमा ऋद्धि- सुमेरु पर्वत के समान बड़ा शरीर बना सकने की शक्ति ।
Mahimā r̥d’dhi – sumēru parvata kē samāna baṛā śarīra banā sakanē kī śakti |
३०.लघिमा ऋद्धि- वायु से भी हल्का शरीर बना सकने की शक्ति ।
Laghimā r̥d’dhi – vāyu sē bhī halkā śarīra banā sakanē kī śakti |
३१.गरिमा ऋद्धि- वज्र से भी भारी शरीर बना सकने की शक्ति ।
Garimā r̥d’dhi – vajra sē bhī bhārī śarīra banā sakanē kī śakti |
३२.मनबल ऋद्धि- अन्तर्मुहूर्त में ही समस्त द्वादशांग के पदों को विचार सकने की शक्ति ।
Manabala r̥d’dhi – antarmuhūrta mēṁ hī samasta dvādaśāṅga kē padōṁ kō vicāra sakanē kī śakti |
३३.वचनबल ऋद्धि- जीभ, कंठ आदि में शुष्कता एवं थकावट हुए बिना सम्पूर्ण श्रुत का अन्तर्मूहुर्त में ही पाठ कर सकने की शक्ति ।
Vacanabala r̥d’dhi – jībha, kaṇṭha ādi mēṁ śuṣkatā ēvaṁ thakāvaṭa hu’ē binā sampūrṇa śruta kā antarmūhurta mēṁ hī pāṭha kara sakanē kī śakti |
३४.कायबल ऋद्धि- एक वर्ष, चातुर्मास आदि बहुत लम्बे समय तक कायोत्सर्ग करने पर भी शरीर का बल, कान्ति आदि थोड़ा भी कम न होने एवं तीनों लोकों को कनिष्ठ अंगुली पर उठा सकने की शक्ति ।
Kāyabala r̥d’dhi – ēka varṣa, cāturmāsa ādi bahuta lambē samaya taka kāyōtsarga karanē para bhī śarīra kā bala, kānti ādi thōṛā bhī kama na hōnē ēvaṁ tīnōṁ lōkōṁ kō kaniṣṭha aṅgulī para uṭhā sakanē kī śakti |
३५.कामरूपित्व ऋद्धि- एक साथ अनेक आकारोंवाले अनेक शरीरों को बना सकने की शक्ति ।
Kāmarūpitva r̥d’dhi – ēka sātha anēka ākārōnvālē anēka śarīrōṁ kō banā sakanē kī śakti |
३६.वशित्व ऋद्धि- तपके बल से सभी जीवों को अपने वश में कर सकने की शक्ति ।
Vaśitva r̥d’dhi – tapa kē bala sē sabhī jīvōṁ kō apanē vaśa mēṁ kara sakanē kī śakti |
३७.र्इशत्व ऋद्धि- तीनों लोकों पर प्रभुता प्रकट सकने की शक्ति ।
Iśatva r̥d’dhi – tīnōṁ lōkōṁ para prabhutā prakaṭa sakanē kī śakti |
३८. प्राकाम्य ऋद्धि- जल में पृथ्वी की तरह और पृथ्वी में जल की तरह चल सकने की शक्ति ।
Prākāmya r̥d’dhi – jala mēṁ pr̥thvī kī taraha aura pr̥thvī mēṁ jala kī taraha cala sakanē kī śakti |
३९. अन्तर्धान ऋद्धि- तुरन्त अदृश्य हो सकने की शक्ति ।
Antardhāna r̥d’dhi – turanta adr̥śya hō sakanē kī śakti |
४०. आप्ति ऋद्धि- भूमि पर बैठे हुए ही अंगुली से सुमेरु पर्वत की चोटी, सूर्य,और चन्द्रमा आदि को छू सकने की शक्ति ।
Āpti r̥d’dhi – bhūmi para baiṭhē hu’ē hī aṅgulī sē sumēru parvata kī cōṭī, sūrya, aura candramā ādi kō chū sakanē kī śakti |
४१. अप्रतिघात ऋद्धि- पर्वतों, दीवारों  के  मध्य  भी  खुले  मैदान  के समान बिना रुकावट आवगमन की शक्ति ।
Apratighāta r̥d’dhi – parvatōṁ, dīvārōṁ kē madhya bhī khulē maidāna kē samāna binā rukāvaṭa āvagamana kī śakti.
४२. दीप्त तप ऋद्धि- बड़े-बड़े उपवास करते हुए भी मनोबल, वचन बल, कायबल में वृद्धि, श्वास व शरीर में सुगंधि, तथा महा कान्तिमान शरीर होने की शक्ति ।
Dīpta tapa r̥d’dhi – baṛē-baṛē upavāsa karatē hu’ē bhī manōbala, vacana bala, kāyabala mēṁ vr̥d’dhi, śvāsa va śarīra mēṁ sugandhi, tathā mahā kāntimāna śarīra hōnē kī śakti.
४३. तप्त तप ऋद्धि- भोजन से मल, मूत्र, रक्त, मांस, आदि न बनकर गरम कड़ाही में से पानी की तरह उड़ा देने की शक्ति ।
Tapta tapa r̥d’dhi – bhōjana sē mala, mūtra, rakta, mānsa, ādi na banakara garama kaṛāhī mēṁ sē pānī kī taraha uṛā dēnē kī śakti |
४४. महा उग्र तप ऋद्धि- एक, दो, चार दिन के, पक्ष के, मास के आदि  किसी उपवास को धारण कर मरण- पर्यन्त न छोड़ने की शक्ति ।
Mahā ugra tapa r̥d’dhi- ēka, dō, cāra dina kē, pakṣa kē, māsa kē ādi kisī upavāsa kō dhāraṇa kara maraṇaparyanta na chōṛanē kī śakti |
४५. घोर तप ऋद्धि- भयानक रोगों से पीड़ित होने पर भी उपवास व काय क्लेश आदि से नहीं डिगने की शक्ति ।
Ghōra tapa r̥d’dhi – bhayānaka rōgōṁ sē pīṛita hōnē para bhī upavāsa va kāya klēśa ādi sē nahīṁ ḍiganē kī śakti |
४६. घोर पराक्रम तप ऋद्धि- दुष्ट, राक्षस, पिशाच के निवास स्थान, भयानक जानवरों से व्याप्त पर्वत, गुफा, श्मशान, सूने गाँव में तपस्या करने, समुद्र के जल को सुखा देने एवं तीनों लोकों को उठाकर फेंक सकने की शक्ति ।
Ghōra parākrama tapa r̥d’dhi – duṣṭa, rākṣasa, piśāca kē nivāsa sthāna, bhayānaka jānavarōṁ sē vyāpta parvata, guphā, śmaśāna, sūnē gām̐va mēṁ tapasyā karanē, samudra kē jala kō sukhā dēnē ēvaṁ tīnōṁ lōkōṁ kō uṭhākara phēṅka sakanē kī śakti |
४७. परमघोर तप ऋद्धि- सिंह-नि:क्रीडित आदि महा-उपवासों को करते रहने की शक्ति ।
Paramaghōra tapa r̥d’dhi-sinha-ni:Krīḍita ādi mahā-upavāsōṁ kō karatē rahanē kī śakti |
४८. घोर ब्रह्मचर्य तप ऋद्धि- आजीवन तपश्चरण में विपरीत परिस्थिति मिलने पर भी स्वप्न में भी ब्रह्मचर्य से न डिगने की शक्ति ।
Ghōra brahmacarya tapa r̥d’dhi – ājīvana tapaścaraṇa mēṁ viparīta paristhiti milanē para bhī svapna mēṁ bhī brahmacarya sē na ḍiganē kī śakti |
४९. आमर्ष औषधि ऋद्धि – समीप आकर जिनके बोलने या छूने से ही सब रोग दूर हो जाएँ-ऐसी शक्ति ।
Āmarṣa auṣadhi r̥d’dhi – samīpa ākara jinakē bōlanē yā chūnē sē hī saba rōga dūra hō jā’ēm̐-aisī śakti |
५०. सर्वोषधि ऋद्धि – जिनका शरीर स्पर्श करनेवाली वायु ही समस्त रोगों को दूर कर दे-ऐसी शक्ति ।
Sarvōṣadhi r̥d’dhi – jinakā śarīra sparśa karanēvālī vāyu hī samasta rōgōṁ kō dūra kara dē-aisī śakti |
५१. आशीर्विषा औैषधि ऋद्धि – जिनके(कर्म उदय से क्रोधपूर्वक) वचन मात्र से ही शरीर में जहर फैल जाए-ऐसी शक्ति ।
Āśīrviṣā auṣadhi r̥d’dhi – jinakē (karma udaya sē krōdhapūrvaka) vacana mātra sē hī śarīra mēṁ jahara phaila jā’ē-aisī śakti |
५२. आशीर्विषा औषधि ऋद्धि- महाविष व्याप्त अथवा रोगी भी जिनके आशीर्वचन सुनने से निरोग या निर्विष हो जाये-ऐसी शक्ति ।
Āśīraviṣā auṣadhi r̥d’dhi – mahāviṣa vyāpta athavā rōgī bhī jinakē āśīrvacana sunanē sē nirōga yā nirviṣa hō jāyē-aisī śakti |
५३. दृष्टिविषा ऋद्धि-  कर्मउदय से (क्रोध पूर्ण) दृष्टि मात्र से ही मृत्युदायी जहर फैल जाए ऐसी शक्ति ।
Dr̥ṣṭiviṣā r̥d’dhi – karma’udaya sē (krōdha pūrṇa) dr̥ṣṭi mātra sē hī mr̥tyudāyī jahara phaila jā’ē aisī śakti |
५४. दृष्टिअविषा (दृष्टिनिर्विष) ऋद्धि- महाविषव्याप्त जीव भी जिनकी दृष्टि से निर्विष हो जाए-ऐसी शक्ति ।
Dr̥ṣṭi’aviṣā (dr̥ṣṭinirviṣa) r̥d’dhi – mahāviṣavyāpta jīva bhī jinakī dr̥ṣṭi sē nirviṣa hō jā’ē-aisī śakti |
५५. क्ष्वेलौषधि ऋद्धि- जिनके थूक, कफ आदि से लगी हुर्इ हवा के स्पर्श से ही रोग दूर हो जाए-ऐसी शक्ति।
Kṣvēlauṣadhi r̥d’dhi – jinakē thūka, kapha ādi sē lagī hu’i havā kē sparśa sē hī rōga dūra hō jā’ē-aisī śakti |
५६. विडौषधि ऋद्धि- जिनके मल (विष्ठा) से स्पर्श की हुर्इ वायु ही रोगनाशक हो-ऐसी शक्ति ।
Viḍauṣadhi r̥d’dhi – jinakē mala (viṣṭhā) sē sparśa kī hur’i vāyu hī rōganāśaka hō-aisī śakti.
५७. जलौषधि ऋद्धि- जिनके शरीर के जल (पसीने) में लगी हुर्इ धूल ही महारोगहारी हो ऐसी शक्ति ।
Jalauṣadhi r̥d’dhi – jinakē śarīra kē jala (pasīnē) mēṁ lagī hu’i dhūla hī mahārōgahārī hō aisī śakti.
५८. मलौषधि ऋद्धि- जिनके दांत, कान, नाक, नेत्र आदि का मैल ही सर्व रोगनाशक होता है, उसे मलौषधि ऋद्धि कहते हैं ।
Malauṣadhi r̥d’dhi – jinakē dānta, kāna, nāka, nētra ādi kā maila hī sarva rōganāśaka hōtā hai, usē malauṣadhi r̥d’dhi kahatē haiṁ |
५९. क्षीरस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही दूध के समान गुणकारी हो जाए अथवा जिनके वचन सुनने से क्षीण-पुरुष भी दूध-पान के समान बल को प्राप्त करे ऐसी शक्ति ।
Kṣīrasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī dūdha kē samāna guṇakārī hō jā’ē athavā jinakē vacana sunanē sē kṣīṇa-puruṣa bhī dūdha-pāna kē samāna bala kō prāpta karē aisī śakti |
६०. घृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही घी के समान बलवर्षक हो जाए अथवा जिनके वचन घृत के समान तृप्ति करें ऐसी शक्ति ।
Ghr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī ghī kē samāna balavardhaka hō jā’ē athavā jinakē vacana ghr̥ta kē samāna tr̥pti karēṁ aisī śakti |
६१. मधुस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही मधुर हो जाए अथवा जिनके वचन सुनकर दु:खी प्राणी भी साता का अनुभव करें ऐसी शक्ति ।
>Madhusrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī madhura hō jā’ē athavā jinakē vacana sunakara du:khī prāṇī bhī sātā kā anubhava karēṁ aisī śakti |
६२. अमृतस्रावी ऋद्धि- जिससे नीरस भोजन भी हाथों में आते ही अमृत के समान पुष्टि कारक हो जाए अथवा जिनके वचन अमृत के समान आरोग्य कारी हों ऐसी शक्ति ।
Amr̥tasrāvī r̥d’dhi – jisasē nīrasa bhōjana bhī hāthōṁ mēṁ ātē hī amr̥ta kē samāna puṣṭi kāraka hō jā’ē athavā jinakē vacana amr̥ta kē samāna ārōgya kārī hōṁ aisī śakti |
६३. अक्षीणसंवास ऋद्धि- ऐसी ऋद्धिधारी जहाँ ठहरे हों, वहाँ चक्रवर्ती की विशाल सेना भी बिना कठिनाई के ठहर सके-ऐसी शक्ति ।
Akṣīṇa sanvāsa r̥d’dhi – aise r̥d’dhidhārī jahām̐ ṭhaharē hōṁ, vahām̐ cakravartī kī viśāla sēnā bhī binā kaṭhinā’ī kē ṭhahara sakē-aisī śakti |
६४. अक्षीण महानस ऋद्धि- इस ऋद्धि के धारी जिस चौके में आहार करे-वहाँ चक्रवर्ती की सेना के लिये भी भोजन कम न पड़े-ऐसी शक्ति ।
Akṣīṇa mahānasa r̥d’dhi – isa r̥d’dhi kē dhārī jisa caukē mēṁ āhāra karē-vahām̐ cakravartī kī sēnā kē liyē bhī bhōjana kama na paṛē-aisī śakti |
 
*******

Leave a Reply

Your email address will not be published. Required fields are marked *